Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2584
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
evaṃ sambhāṣamāṇe tu dhaumye kauravanandana / (1.2) Par.?
lomaśaḥ sumahātejā ṛṣistatrājagāma ha // (1.3) Par.?
taṃ pāṇḍavāgrajo rājā sagaṇo brāhmaṇāś ca te / (2.1) Par.?
udatiṣṭhan mahābhāgaṃ divi śakram ivāmarāḥ // (2.2) Par.?
tam abhyarcya yathānyāyaṃ dharmarājo yudhiṣṭhiraḥ / (3.1) Par.?
papracchāgamane hetum aṭane ca prayojanam // (3.2) Par.?
sa pṛṣṭaḥ pāṇḍuputreṇa prīyamāṇo mahāmanāḥ / (4.1) Par.?
uvāca ślakṣṇayā vācā harṣayann iva pāṇḍavān // (4.2) Par.?
saṃcarann asmi kaunteya sarvalokān yadṛcchayā / (5.1) Par.?
gataḥ śakrasya sadanaṃ tatrāpaśyaṃ sureśvaram // (5.2) Par.?
tava ca bhrātaraṃ vīram apaśyaṃ savyasācinam / (6.1) Par.?
śakrasyārdhāsanagataṃ tatra me vismayo mahān / (6.2) Par.?
āsīt puruṣaśārdūla dṛṣṭvā pārthaṃ tathāgatam // (6.3) Par.?
āha māṃ tatra deveśo gaccha pāṇḍusutān iti / (7.1) Par.?
so 'ham abhyāgataḥ kṣipraṃ didṛkṣus tvāṃ sahānujam // (7.2) Par.?
vacanāt puruhūtasya pārthasya ca mahātmanaḥ / (8.1) Par.?
ākhyāsye te priyaṃ tāta mahat pāṇḍavanandana // (8.2) Par.?
bhrātṛbhiḥ sahito rājan kṛṣṇayā caiva tacchṛṇu / (9.1) Par.?
yattvayokto mahābāhur astrārthaṃ pāṇḍavarṣabha // (9.2) Par.?
tad astram āptaṃ pārthena rudrād apratimaṃ mahat / (10.1) Par.?
yat tad brahmaśiro nāma tapasā rudram āgatam // (10.2) Par.?
amṛtād utthitaṃ raudraṃ tallabdhaṃ savyasācinā / (11.1) Par.?
tat samantraṃ sasaṃhāraṃ saprāyaścittamaṅgalam // (11.2) Par.?
vajraṃ cānyāni cāstrāṇi daṇḍādīni yudhiṣṭhira / (12.1) Par.?
yamāt kuberād varuṇād indrācca kurunandana / (12.2) Par.?
astrāṇyadhītavān pārtho divyānyamitavikramaḥ // (12.3) Par.?
viśvāvasoś ca tanayād gītaṃ nṛttaṃ ca sāma ca / (13.1) Par.?
vāditraṃ ca yathānyāyaṃ pratyavindad yathāvidhi // (13.2) Par.?
evaṃ kṛtāstraḥ kaunteyo gāndharvaṃ vedam āptavān / (14.1) Par.?
sukhaṃ vasati bībhatsur anujasyānujas tava // (14.2) Par.?
yadarthaṃ māṃ suraśreṣṭha idaṃ vacanam abravīt / (15.1) Par.?
tacca te kathayiṣyāmi yudhiṣṭhira nibodha me // (15.2) Par.?
bhavān manuṣyalokāya gamiṣyati na saṃśayaḥ / (16.1) Par.?
brūyād yudhiṣṭhiraṃ tatra vacanān me dvijottama // (16.2) Par.?
āgamiṣyati te bhrātā kṛtāstraḥ kṣipram arjunaḥ / (17.1) Par.?
surakāryaṃ mahat kṛtvā yad aśakyaṃ divaukasaiḥ // (17.2) Par.?
tapasā tu tvam ātmānaṃ bhrātṛbhiḥ saha yojaya / (18.1) Par.?
tapaso hi paraṃ nāsti tapasā vindate mahat // (18.2) Par.?
ahaṃ ca karṇaṃ jānāmi yathāvad bharatarṣabha / (19.1) Par.?
na sa pārthasya saṃgrāme kalām arhati ṣoḍaśīm // (19.2) Par.?
yaccāpi te bhayaṃ tasmān manasistham ariṃdama / (20.1) Par.?
taccāpyapahariṣyāmi savyasācāvihāgate // (20.2) Par.?
yacca te mānasaṃ vīra tīrthayātrām imāṃ prati / (21.1) Par.?
tacca te lomaśaḥ sarvaṃ kathayiṣyaty asaṃśayam // (21.2) Par.?
yacca kiṃcit tapoyuktaṃ phalaṃ tīrtheṣu bhārata / (22.1) Par.?
maharṣir eṣa yad brūyāt tacchraddheyam ananyathā // (22.2) Par.?
Duration=0.14905405044556 secs.