UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2639
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
akṛtavraṇa uvāca / (1.1)
Par.?
sa vedādhyayane yukto jamadagnir mahātapāḥ / (1.2)
Par.?
tapas tepe tato devān niyamād vaśam ānayat // (1.3)
Par.?
sa prasenajitaṃ rājann adhigamya narādhipam / (2.1)
Par.?
reṇukāṃ varayāmāsa sa ca tasmai dadau nṛpaḥ // (2.2)
Par.?
reṇukāṃ tvatha samprāpya bhāryāṃ bhārgavanandanaḥ / (3.1)
Par.?
āśramasthas tayā sārdhaṃ tapas tepe 'nukūlayā // (3.2)
Par.?
tasyāḥ kumārāś catvāro jajñire rāmapañcamāḥ / (4.1)
Par.?
sarveṣām ajaghanyas tu rāma āsījjaghanyajaḥ // (4.2)
Par.?
phalāhāreṣu sarveṣu gateṣvatha suteṣu vai / (5.1)
Par.?
reṇukā snātum agamat kadācin niyatavratā // (5.2)
Par.?
sā tu citrarathaṃ nāma mārttikāvatakaṃ nṛpam / (6.1)
Par.?
dadarśa reṇukā rājann āgacchantī yadṛcchayā // (6.2)
Par.?
krīḍantaṃ salile dṛṣṭvā sabhāryaṃ padmamālinam / (7.1)
Par.?
ṛddhimantaṃ tatas tasya spṛhayāmāsa reṇukā // (7.2)
Par.?
vyabhicārāt tu sā tasmāt klinnāmbhasi vicetanā / (8.1)
Par.?
praviveśāśramaṃ trastā tāṃ vai bhartānvabudhyata // (8.2)
Par.?
sa tāṃ dṛṣṭvā cyutāṃ dhairyād brāhmyā lakṣmyā vivarjitām / (9.1)
Par.?
dhikśabdena mahātejā garhayāmāsa vīryavān // (9.2)
Par.?
tato jyeṣṭho jāmadagnyo rumaṇvān nāma nāmataḥ / (10.1)
Par.?
ājagāma suṣeṇaśca vasur viśvāvasus tathā // (10.2)
Par.?
tān ānupūrvyād bhagavān vadhe mātur acodayat / (11.1)
Par.?
na ca te jātasammohāḥ kiṃcid ūcur vicetasaḥ // (11.2)
Par.?
tataḥ śaśāpa tān kopāt te śaptāścetanāṃ jahuḥ / (12.1)
Par.?
mṛgapakṣisadharmāṇaḥ kṣipram āsañjaḍopamāḥ // (12.2)
Par.?
tato rāmo 'bhyagāt paścād āśramaṃ paravīrahā / (13.1)
Par.?
tam uvāca mahāmanyur jamadagnir mahātapāḥ // (13.2)
Par.?
jahīmāṃ mātaraṃ pāpāṃ mā ca putra vyathāṃ kṛthāḥ / (14.1)
Par.?
tata ādāya paraśuṃ rāmo mātuḥ śiro 'harat // (14.2)
Par.?
tatas tasya mahārāja jamadagner mahātmanaḥ / (15.1)
Par.?
kopo 'gacchat sahasā prasannaścābravīd idam // (15.2)
Par.?
mamedaṃ vacanāt tāta kṛtaṃ te karma duṣkaram / (16.1)
Par.?
vṛṇīṣva kāmān dharmajña yāvato vāñchase hṛdā // (16.2)
Par.?
sa vavre mātur utthānam asmṛtiṃ ca vadhasya vai / (17.1)
Par.?
pāpena tena cāsparśaṃ bhrātṝṇāṃ prakṛtiṃ tathā // (17.2)
Par.?
apratidvandvatāṃ yuddhe dīrgham āyuś ca bhārata / (18.1) Par.?
dadau ca sarvān kāmāṃstāñ jamadagnir mahātapāḥ // (18.2)
Par.?
kadācit tu tathaivāsya viniṣkrāntāḥ sutāḥ prabho / (19.1)
Par.?
athānūpapatir vīraḥ kārtavīryo 'bhyavartata // (19.2)
Par.?
tam āśramapadaṃ prāptam ṛṣer bhāryā samarcayat / (20.1)
Par.?
sa yuddhamadasaṃmatto nābhyanandat tathārcanam // (20.2)
Par.?
pramathya cāśramāt tasmāddhomadhenvās tadā balāt / (21.1)
Par.?
jahāra vatsaṃ krośantyā babhañja ca mahādrumān // (21.2)
Par.?
āgatāya ca rāmāya tadācaṣṭa pitā svayam / (22.1)
Par.?
gāṃ ca rorūyatīṃ dṛṣṭvā kopo rāmaṃ samāviśat // (22.2)
Par.?
sa manyuvaśam āpannaḥ kārtavīryam upādravat / (23.1)
Par.?
tasyātha yudhi vikramya bhārgavaḥ paravīrahā // (23.2)
Par.?
cicheda niśitair bhallair bāhūn parighasaṃnibhān / (24.1)
Par.?
sahasrasaṃmitān rājan pragṛhya ruciraṃ dhanuḥ // (24.2)
Par.?
arjunasyātha dāyādā rāmeṇa kṛtamanyavaḥ / (25.1)
Par.?
āśramasthaṃ vinā rāmaṃ jamadagnim upādravan // (25.2)
Par.?
te taṃ jaghnur mahāvīryam ayudhyantaṃ tapasvinam / (26.1)
Par.?
asakṛd rāma rāmeti vikrośantam anāthavat // (26.2)
Par.?
kārtavīryasya putrās tu jamadagniṃ yudhiṣṭhira / (27.1)
Par.?
ghātayitvā śarair jagmur yathāgatam ariṃdamāḥ // (27.2)
Par.?
apakrānteṣu caiteṣu jamadagnau tathāgate / (28.1)
Par.?
samitpāṇir upāgacchad āśramaṃ bhṛgunandanaḥ // (28.2)
Par.?
sa dṛṣṭvā pitaraṃ vīras tathā mṛtyuvaśaṃ gatam / (29.1)
Par.?
anarhantaṃ tathābhūtaṃ vilalāpa suduḥkhitaḥ // (29.2)
Par.?
Duration=0.12064099311829 secs.