UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2640
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
mamāparādhāt taiḥ kṣudrair hatas tvaṃ tāta bāliśaiḥ / (1.2)
Par.?
kārtavīryasya dāyādair vane mṛga iveṣubhiḥ // (1.3)
Par.?
dharmajñasya kathaṃ tāta vartamānasya satpathe / (2.1)
Par.?
mṛtyur evaṃvidho yuktaḥ sarvabhūteṣvanāgasaḥ // (2.2)
Par.?
kiṃ nu tair na kṛtaṃ pāpaṃ yair bhavāṃstapasi sthitaḥ / (3.1)
Par.?
ayudhyamāno vṛddhaḥ san hataḥ śaraśataiḥ śitaiḥ // (3.2)
Par.?
kiṃ nu te tatra vakṣyanti saciveṣu suhṛtsu ca / (4.1)
Par.?
ayudhyamānaṃ dharmajñam ekaṃ hatvānapatrapāḥ // (4.2)
Par.?
akṛtavraṇa uvāca / (5.1)
Par.?
vilapyaivaṃ sa karuṇaṃ bahu nānāvidhaṃ nṛpa / (5.2)
Par.?
pretakāryāṇi sarvāṇi pituś cakre mahātapāḥ // (5.3)
Par.?
dadāha pitaraṃ cāgnau rāmaḥ parapuraṃjayaḥ / (6.1)
Par.?
pratijajñe vadhaṃ cāpi sarvakṣatrasya bhārata // (6.2) Par.?
saṃkruddho 'tibalaḥ śūraḥ śastram ādāya vīryavān / (7.1)
Par.?
jaghnivān kārtavīryasya sutān eko 'ntakopamaḥ // (7.2)
Par.?
teṣāṃ cānugatā ye ca kṣatriyāḥ kṣatriyarṣabha / (8.1)
Par.?
tāṃśca sarvān avāmṛdnād rāmaḥ praharatāṃ varaḥ // (8.2)
Par.?
triḥsaptakṛtvaḥ pṛthivīṃ kṛtvā niḥkṣatriyāṃ prabhuḥ / (9.1)
Par.?
samantapañcake pañca cakāra rudhirahradān // (9.2)
Par.?
sa teṣu tarpayāmāsa pitṝn bhṛgukulodvahaḥ / (10.1)
Par.?
sākṣād dadarśa carcīkaṃ sa ca rāmaṃ nyavārayat // (10.2)
Par.?
tato yajñena mahatā jāmadagnyaḥ pratāpavān / (11.1)
Par.?
tarpayāmāsa devendram ṛtvigbhyaś ca mahīṃ dadau // (11.2)
Par.?
vedīṃ cāpyadadaddhaimīṃ kaśyapāya mahātmane / (12.1)
Par.?
daśavyāmāyatāṃ kṛtvā navotsedhāṃ viśāṃ pate // (12.2)
Par.?
tāṃ kaśyapasyānumate brāhmaṇāḥ khaṇḍaśas tadā / (13.1)
Par.?
vyabhajaṃs tena te rājan prakhyātāḥ khāṇḍavāyanāḥ // (13.2)
Par.?
sa pradāya mahīṃ tasmai kaśyapāya mahātmane / (14.1)
Par.?
asmin mahendre śailendre vasatyamitavikramaḥ // (14.2)
Par.?
evaṃ vairam abhūt tasya kṣatriyair lokavāsibhiḥ / (15.1)
Par.?
pṛthivī cāpi vijitā rāmeṇāmitatejasā // (15.2)
Par.?
vaiśampāyana uvāca / (16.1)
Par.?
tataś caturdaśīṃ rāmaḥ samayena mahāmanāḥ / (16.2)
Par.?
darśayāmāsa tān viprān dharmarājaṃ ca sānujam // (16.3)
Par.?
sa tam ānarca rājendro bhrātṛbhiḥ sahitaḥ prabhuḥ / (17.1)
Par.?
dvijānāṃ ca parāṃ pūjāṃ cakre nṛpatisattamaḥ // (17.2)
Par.?
arcayitvā jāmadagnyaṃ pūjitastena cābhibhūḥ / (18.1)
Par.?
mahendra uṣya tāṃ rātriṃ prayayau dakṣiṇāmukhaḥ // (18.2)
Par.?
Duration=0.05898904800415 secs.