Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2601
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
te tathā sahitā vīrā vasantas tatra tatra ha / (1.2) Par.?
krameṇa pṛthivīpāla naimiṣāraṇyam āgatāḥ // (1.3) Par.?
tatas tīrtheṣu puṇyeṣu gomatyāḥ pāṇḍavā nṛpa / (2.1) Par.?
kṛtābhiṣekāḥ pradadur gāś ca vittaṃ ca bhārata // (2.2) Par.?
tatra devān pitṝn viprāṃs tarpayitvā punaḥ punaḥ / (3.1) Par.?
kanyātīrthe 'śvatīrthe ca gavāṃ tīrthe ca kauravāḥ // (3.2) Par.?
vālakoṭyāṃ vṛṣaprasthe girāvuṣya ca pāṇḍavāḥ / (4.1) Par.?
bāhudāyāṃ mahīpāla cakruḥ sarve 'bhiṣecanam // (4.2) Par.?
prayāge devayajane devānāṃ pṛthivīpate / (5.1) Par.?
ūṣur āplutya gātrāṇi tapaś cātasthur uttamam // (5.2) Par.?
gaṅgāyamunayoścaiva saṃgame satyasaṃgarāḥ / (6.1) Par.?
vipāpmāno mahātmāno viprebhyaḥ pradadur vasu // (6.2) Par.?
tapasvijanajuṣṭāṃ ca tato vedīṃ prajāpateḥ / (7.1) Par.?
jagmuḥ pāṇḍusutā rājan brāhmaṇaiḥ saha bhārata // (7.2) Par.?
tatra te nyavasan vīrās tapaś cātasthur uttamam / (8.1) Par.?
saṃtarpayantaḥ satataṃ vanyena haviṣā dvijān // (8.2) Par.?
tato mahīdharaṃ jagmur dharmajñenābhisatkṛtam / (9.1) Par.?
rājarṣiṇā puṇyakṛtā gayenānupamadyute // (9.2) Par.?
saro gayaśiro yatra puṇyā caiva mahānadī / (10.1) Par.?
ṛṣijuṣṭaṃ supuṇyaṃ tat tīrthaṃ brahmasarottamam // (10.2) Par.?
agastyo bhagavān yatra gato vaivasvataṃ prati / (11.1) Par.?
uvāsa ca svayaṃ yatra dharmo rājan sanātanaḥ // (11.2) Par.?
sarvāsāṃ saritāṃ caiva samudbhedo viśāṃ pate / (12.1) Par.?
yatra saṃnihito nityaṃ mahādevaḥ pinākadhṛk // (12.2) Par.?
tatra te pāṇḍavā vīrāś cāturmāsyais tadejire / (13.1) Par.?
ṛṣiyajñena mahatā yatrākṣayavaṭo mahān // (13.2) Par.?
brāhmaṇās tatra śataśaḥ samājagmus tapodhanāḥ / (14.1) Par.?
cāturmāsyenāyajanta ārṣeṇa vidhinā tadā // (14.2) Par.?
tatra vidyātaponityā brāhmaṇā vedapāragāḥ / (15.1) Par.?
kathāḥ pracakrire puṇyāḥ sadasisthā mahātmanām // (15.2) Par.?
tatra vidyāvratasnātaḥ kaumāraṃ vratam āsthitaḥ / (16.1) Par.?
śamaṭho 'kathayad rājann āmūrtarayasaṃ gayam // (16.2) Par.?
amūrtarayasaḥ putro gayo rājarṣisattamaḥ / (17.1) Par.?
puṇyāni yasya karmāṇi tāni me śṛṇu bhārata // (17.2) Par.?
yasya yajño babhūveha bahvanno bahudakṣiṇaḥ / (18.1) Par.?
yatrānnaparvatā rājañśataśo 'tha sahasraśaḥ // (18.2) Par.?
ghṛtakulyāśca dadhnaśca nadyo bahuśatās tathā / (19.1) Par.?
vyañjanānāṃ pravāhāś ca mahārhāṇāṃ sahasraśaḥ // (19.2) Par.?
ahanyahani cāpyetad yācatāṃ sampradīyate / (20.1) Par.?
anyat tu brāhmaṇā rājan bhuñjate 'nnaṃ susaṃskṛtam // (20.2) Par.?
tatra vai dakṣiṇākāle brahmaghoṣo divaṃ gataḥ / (21.1) Par.?
na sma prajñāyate kiṃcid brahmaśabdena bhārata // (21.2) Par.?
puṇyena caratā rājan bhūr diśaḥ khaṃ nabhas tathā / (22.1) Par.?
āpūrṇam āsīcchabdena tad apyāsīn mahādbhutam // (22.2) Par.?
tatra sma gāthā gāyanti manuṣyā bharatarṣabha / (23.1) Par.?
annapānaiḥ śubhais tṛptā deśe deśe suvarcasaḥ // (23.2) Par.?
gayasya yajñe ke tvadya prāṇino bhoktum īpsavaḥ / (24.1) Par.?
yatra bhojanaśiṣṭasya parvatāḥ pañcaviṃśatiḥ // (24.2) Par.?
na sma pūrve janāś cakrur na kariṣyanti cāpare / (25.1) Par.?
gayo yad akarod yajñe rājarṣir amitadyutiḥ // (25.2) Par.?
kathaṃ nu devā haviṣā gayena paritarpitāḥ / (26.1) Par.?
punaḥ śakṣyantyupādātum anyair dattāni kānicit // (26.2) Par.?
evaṃvidhāḥ subahavas tasya yajñe mahātmanaḥ / (27.1) Par.?
babhūvur asya sarasaḥ samīpe kurunandana // (27.2) Par.?
Duration=0.13696503639221 secs.