Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agastya, Vātāpi and Ilvala

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2602
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
tataḥ samprasthito rājā kaunteyo bhūridakṣiṇaḥ / (1.2) Par.?
agastyāśramam āsādya durjayāyām uvāsa ha // (1.3) Par.?
tatra vai lomaśaṃ rājā papraccha vadatāṃ varaḥ / (2.1) Par.?
agastyeneha vātāpiḥ kimartham upaśāmitaḥ // (2.2) Par.?
āsīd vā kimprabhāvaśca sa daityo mānavāntakaḥ / (3.1) Par.?
kimarthaṃ codgato manyur agastyasya mahātmanaḥ // (3.2) Par.?
lomaśa uvāca / (4.1) Par.?
ilvalo nāma daiteya āsīt kauravanandana / (4.2) Par.?
maṇimatyāṃ puri purā vātāpis tasya cānujaḥ // (4.3) Par.?
sa brāhmaṇaṃ tapoyuktam uvāca ditinandanaḥ / (5.1) Par.?
putraṃ me bhagavān ekam indratulyaṃ prayacchatu // (5.2) Par.?
tasmai sa brāhmaṇo nādāt putraṃ vāsavasaṃmitam / (6.1) Par.?
cukrodha so 'suras tasya brāhmaṇasya tato bhṛśam // (6.2) Par.?
samāhvayati yaṃ vācā gataṃ vaivasvatakṣayam / (7.1) Par.?
sa punar deham āsthāya jīvan sma pratidṛśyate // (7.2) Par.?
tato vātāpim asuraṃ chāgaṃ kṛtvā susaṃskṛtam / (8.1) Par.?
taṃ brāhmaṇaṃ bhojayitvā punar eva samāhvayat // (8.2) Par.?
tasya pārśvaṃ vinirbhidya brāhmaṇasya mahāsuraḥ / (9.1) Par.?
vātāpiḥ prahasan rājan niścakrāma viśāṃ pate // (9.2) Par.?
evaṃ sa brāhmaṇān rājan bhojayitvā punaḥ punaḥ / (10.1) Par.?
hiṃsayāmāsa daiteya ilvalo duṣṭacetanaḥ // (10.2) Par.?
agastyaścāpi bhagavān etasmin kāla eva tu / (11.1) Par.?
pitṝn dadarśa garte vai lambamānān adhomukhān // (11.2) Par.?
so 'pṛcchallambamānāṃs tān bhavanta iha kiṃparāḥ / (12.1) Par.?
saṃtānahetor iti te tam ūcur brahmavādinaḥ // (12.2) Par.?
te tasmai kathayāmāsur vayaṃ te pitaraḥ svakāḥ / (13.1) Par.?
gartam etam anuprāptā lambāmaḥ prasavārthinaḥ // (13.2) Par.?
yadi no janayethās tvam agastyāpatyam uttamam / (14.1) Par.?
syān no 'smān nirayānmokṣas tvaṃ ca putrāpnuyā gatim // (14.2) Par.?
sa tān uvāca tejasvī satyadharmaparāyaṇaḥ / (15.1) Par.?
kariṣye pitaraḥ kāmaṃ vyetu vo mānaso jvaraḥ // (15.2) Par.?
tataḥ prasavasaṃtānaṃ cintayan bhagavān ṛṣiḥ / (16.1) Par.?
ātmanaḥ prasavasyārthe nāpaśyat sadṛśīṃ striyam // (16.2) Par.?
sa tasya tasya sattvasya tat tad aṅgam anuttamam / (17.1) Par.?
saṃbhṛtya tatsamair aṅgair nirmame striyam uttamām // (17.2) Par.?
sa tāṃ vidarbharājāya putrakāmāya tāmyate / (18.1) Par.?
nirmitām ātmano 'rthāya muniḥ prādān mahātapāḥ // (18.2) Par.?
sā tatra jajñe subhagā vidyutsaudāminī yathā / (19.1) Par.?
vibhrājamānā vapuṣā vyavardhata śubhānanā // (19.2) Par.?
jātamātrāṃ ca tāṃ dṛṣṭvā vaidarbhaḥ pṛthivīpatiḥ / (20.1) Par.?
praharṣeṇa dvijātibhyo nyavedayata bhārata // (20.2) Par.?
abhyanandanta tāṃ sarve brāhmaṇā vasudhādhipa / (21.1) Par.?
lopāmudreti tasyāś ca cakrire nāma te dvijāḥ // (21.2) Par.?
vavṛdhe sā mahārāja bibhratī rūpam uttamam / (22.1) Par.?
apsvivotpalinī śīghram agner iva śikhā śubhā // (22.2) Par.?
tāṃ yauvanasthāṃ rājendra śataṃ kanyāḥ svalaṃkṛtāḥ / (23.1) Par.?
dāśīśataṃ ca kalyāṇīm upatasthur vaśānugāḥ // (23.2) Par.?
sā sma dāsīśatavṛtā madhye kanyāśatasya ca / (24.1) Par.?
āste tejasvinī kanyā rohiṇīva divi prabho // (24.2) Par.?
yauvanasthām api ca tāṃ śīlācārasamanvitām / (25.1) Par.?
na vavre puruṣaḥ kaścid bhayāt tasya mahātmanaḥ // (25.2) Par.?
sā tu satyavatī kanyā rūpeṇāpsaraso 'pyati / (26.1) Par.?
toṣayāmāsa pitaraṃ śīlena svajanaṃ tathā // (26.2) Par.?
vaidarbhīṃ tu tathāyuktāṃ yuvatīṃ prekṣya vai pitā / (27.1) Par.?
manasā cintayāmāsa kasmai dadyāṃ sutām iti // (27.2) Par.?
Duration=0.095460891723633 secs.