Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agastya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2604
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
lomaśa uvāca / (1.1) Par.?
yadā tvamanyatāgastyo gārhasthye tāṃ kṣamām iti / (1.2) Par.?
tadābhigamya provāca vaidarbhaṃ pṛthivīpatim // (1.3) Par.?
rājan niveśe buddhir me vartate putrakāraṇāt / (2.1) Par.?
varaye tvāṃ mahīpāla lopāmudrāṃ prayaccha me // (2.2) Par.?
evam uktaḥ sa muninā mahīpālo vicetanaḥ / (3.1) Par.?
pratyākhyānāya cāśaktaḥ pradātum api naicchata // (3.2) Par.?
tataḥ sa bhāryām abhyetya provāca pṛthivīpatiḥ / (4.1) Par.?
maharṣir vīryavān eṣa kruddhaḥ śāpāgninā dahet // (4.2) Par.?
taṃ tathā duḥkhitaṃ dṛṣṭvā sabhāryaṃ pṛthivīpatim / (5.1) Par.?
lopāmudrābhigamyedaṃ kāle vacanam abravīt // (5.2) Par.?
na matkṛte mahīpāla pīḍām abhyetum arhasi / (6.1) Par.?
prayaccha mām agastyāya trāhyātmānaṃ mayā pitaḥ // (6.2) Par.?
duhitur vacanād rājā so 'gastyāya mahātmane / (7.1) Par.?
lopāmudrāṃ tataḥ prādād vidhipūrvaṃ viśāṃ pate // (7.2) Par.?
prāpya bhāryām agastyas tu lopāmudrām abhāṣata / (8.1) Par.?
mahārhāṇyutsṛjaitāni vāsāṃsyābharaṇāni ca // (8.2) Par.?
tataḥ sā darśanīyāni mahārhāṇi tanūni ca / (9.1) Par.?
samutsasarja rambhorūr vasanānyāyatekṣaṇā // (9.2) Par.?
tataś cīrāṇi jagrāha valkalānyajināni ca / (10.1) Par.?
samānavratacaryā ca babhūvāyatalocanā // (10.2) Par.?
gaṅgādvāram athāgamya bhagavān ṛṣisattamaḥ / (11.1) Par.?
ugram ātiṣṭhata tapaḥ saha patnyānukūlayā // (11.2) Par.?
sā prītyā bahumānācca patiṃ paryacarat tadā / (12.1) Par.?
agastyaśca parāṃ prītiṃ bhāryāyām akarot prabhuḥ // (12.2) Par.?
tato bahutithe kāle lopāmudrāṃ viśāṃ pate / (13.1) Par.?
tapasā dyotitāṃ snātāṃ dadarśa bhagavān ṛṣiḥ // (13.2) Par.?
sa tasyāḥ paricāreṇa śaucena ca damena ca / (14.1) Par.?
śriyā rūpeṇa ca prīto maithunāyājuhāva tām // (14.2) Par.?
tataḥ sā prāñjalir bhūtvā lajjamāneva bhāminī / (15.1) Par.?
tadā sapraṇayaṃ vākyaṃ bhagavantam athābravīt // (15.2) Par.?
asaṃśayaṃ prajāhetor bhāryāṃ patir avindata / (16.1) Par.?
yā tu tvayi mama prītis tām ṛṣe kartum arhasi // (16.2) Par.?
yathā pitur gṛhe vipra prāsāde śayanaṃ mama / (17.1) Par.?
tathāvidhe tvaṃ śayane mām upaitum ihārhasi // (17.2) Par.?
icchāmi tvāṃ sragviṇaṃ ca bhūṣaṇaiś ca vibhūṣitam / (18.1) Par.?
upasartuṃ yathākāmaṃ divyābharaṇabhūṣitā // (18.2) Par.?
agastya uvāca / (19.1) Par.?
na vai dhanāni vidyante lopāmudre tathā mama / (19.2) Par.?
yathāvidhāni kalyāṇi pitus tava sumadhyame // (19.3) Par.?
lopāmudrovāca / (20.1) Par.?
īśo 'si tapasā sarvaṃ samāhartum iheśvara / (20.2) Par.?
kṣaṇena jīvaloke yad vasu kiṃcana vidyate // (20.3) Par.?
agastya uvāca / (21.1) Par.?
evam etad yathāttha tvaṃ tapovyayakaraṃ tu me / (21.2) Par.?
yathā tu me na naśyeta tapas tan māṃ pracodaya // (21.3) Par.?
lopāmudrovāca / (22.1) Par.?
alpāvaśiṣṭaḥ kālo 'yam ṛtau mama tapodhana / (22.2) Par.?
na cānyathāham icchāmi tvām upaituṃ kathaṃcana // (22.3) Par.?
na cāpi dharmam icchāmi viloptuṃ te tapodhana / (23.1) Par.?
etat tu me yathākāmaṃ saṃpādayitum arhasi // (23.2) Par.?
agastya uvāca / (24.1) Par.?
yadyeṣa kāmaḥ subhage tava buddhyā viniścitaḥ / (24.2) Par.?
hanta gacchāmyahaṃ bhadre cara kāmam iha sthitā // (24.3) Par.?
Duration=0.091746091842651 secs.