Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine, botany, plants

Show parallels  Show headlines
Use dependency labeler
Chapter id: 241
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
caturdhā pippalī proktā tanmūlaṃ nāgaraṃ tathā / (1.1) Par.?
ārdrakaṃ maricadvandvaṃ dhānyakaṃ ca yavānikā // (1.2) Par.?
cavyaṃ ca citrakadvandvaṃ viḍaṅgaṃ ca vacādvayam / (2.1) Par.?
kulañjo jīrakāḥ pañca methikā hiṅgupatrikā // (2.2) Par.?
hiṅgudvayaṃ cāgnijārau rāsne elādvayaṃ śivam / (3.1) Par.?
navalavaṇa
sauvarcalaṃ ca kācāhvaṃ viḍaṃ ca gaḍanāmakam // (3.2) Par.?
sāmudraṃ drauṇikaṃ cānyad auṣaraṃ romakaṃ tathā / (4.1) Par.?
navadhā lavaṇaṃ proktam ajamodā ca reṇukā // (4.2) Par.?
bolaṃ karcūrakaḥ pāṭhā vṛkṣāmlaś cāmlavetasam / (5.1) Par.?
kaṭukātiviṣā mustādvayaṃ yaṣṭīmadhudvayam // (5.2) Par.?
bhārgī puṣkaramūlaṃ ca śṛṅgy atho dantikādvayam / (6.1) Par.?
jaipālaś ca trivṛd dvedhā tvak patraṃ nāgakeśaram // (6.2) Par.?
tavakṣīraṃ ca tālīsapatrākhyaṃ vaṃśarocanā / (7.1) Par.?
mañjiṣṭhā ca caturdhā syāddharidre ca dvidhā mate // (7.2) Par.?
lākṣā cālaktako lodhro dhātaky abdhiphalaṃ tathā / (8.1) Par.?
nirviṣātha viṣadvandvaṃ dvidhā cāmlaharidrakā // (8.2) Par.?
abdhiphenam aphenaṃ ca ṭaṅkaṇau sākuruṇḍakam / (9.1) Par.?
himāvalī hastimadaḥ svarjiko loṇakaṃ tathā // (9.2) Par.?
vajrako yavajaś cātha sarvakṣāro 'tha māyikā / (10.1) Par.?
auṣadhāny abhidhīyante ṣaḍaṅgamitasaṃkhyayā // (10.2) Par.?
pippalī
pippalī kṛkarā śauṇḍī capalā māgadhī kaṇā / (11.1) Par.?
kaṭubījā ca koraṅgī vaidehī tiktataṇḍulā // (11.2) Par.?
śyāmā dantaphalā kṛṣṇā kolā ca magadhodbhavā / (12.1) Par.?
uṣaṇā copakulyā ca smṛtyāhvā tīkṣṇataṇḍulā // (12.2) Par.?
pippalī jvarahā vṛṣyā snigdhoṣṇā kaṭutiktakā / (13.1) Par.?
dīpanī mārutaśvāsakāsaśleṣmakṣayāpahā // (13.2) Par.?
gajoṣaṇā
gajoṣaṇā cavyaphalā cavyajā gajapippalī / (14.1) Par.?
śreyasī chidravaidehī dīrghagranthiś ca taijasī / (14.2) Par.?
vartulī sthūlavaidehī jñeyā ceti daśābhidhā // (14.3) Par.?
gajoṣaṇā kaṭūṣṇā ca rūkṣā malaviśoṣaṇī / (15.1) Par.?
balāsavātahantrī ca stanyavarṇavivardhinī // (15.2) Par.?
saiṃhalī
saiṃhalī sarpadaṇḍā ca sarpāṅgī brahmabhūmijā / (16.1) Par.?
pārvatī śailajā tāmrā lambabījā tathotkaṭā // (16.2) Par.?
adrijā siṃhalasthā ca lambadantā ca jīvalā / (17.1) Par.?
jīvālī jīvanetrā ca kuravī ṣoḍaśāhvayā // (17.2) Par.?
saiṃhalī kaṭur uṣṇā ca jantughnī dīpanī parā / (18.1) Par.?
kaphaśvāsasamīrārtiśamanī koṣṭhaśodhanī // (18.2) Par.?
vanapippalī
vanādipippalyabhidhānayuktaṃ sūkṣmādipippalyabhidhānam etat / (19.1) Par.?
kṣudrādipippalyabhidhānayogyaṃ vanābhidhāpūrvakaṇābhidhānam // (19.2) Par.?
vanapippalikā coṣṇā tīkṣṇā rucyā ca dīpanī / (20.1) Par.?
āmā bhaved guṇāḍhyā tu śuṣkā svalpaguṇā smṛtā // (20.2) Par.?
pippalīmūla
granthikaṃ pippalīmūlaṃ mūlaṃ tu cavikāśiraḥ / (21.1) Par.?
kolamūlaṃ kaṭugranthi kaṭumūlaṃ kaṭūṣaṇam // (21.2) Par.?
sarvagranthi ca pattrāḍhyaṃ virūpaṃ śoṇasambhavam / (22.1) Par.?
sugranthi granthilaṃ caiva paryāyāḥ syuś caturdaśa // (22.2) Par.?
kaṭūṣṇaṃ pippalīmūlaṃ śleṣmakrimivināśanam / (23.1) Par.?
dīpanaṃ vātarogaghnaṃ rocanaṃ pittakopanam // (23.2) Par.?
śuṇṭhī
śuṇṭhī mahauṣadhaṃ viśvaṃ nāgaraṃ viśvabheṣajam / (24.1) Par.?
viśvauṣadhaṃ kaṭugranthi kaṭubhadraṃ kaṭūṣaṇam // (24.2) Par.?
sauparṇaṃ śṛṅgaveraṃ ca kaphāriś cārdrakaṃ smṛtam / (25.1) Par.?
śoṣaṇaṃ nāgarāhvaṃ ca vijñeyaṃ ṣoḍaśāhvayam // (25.2) Par.?
śuṇṭhī kaṭūṣṇā snigdhā ca kaphaśophānilāpahā / (26.1) Par.?
śūlabandhodarādhmānaśvāsaślīpadahāriṇī // (26.2) Par.?
ārdraka
ārdrakaṃ gulmamūlaṃ ca mūlajaṃ kandalaṃ varam / (27.1) Par.?
śṛṅgaveraṃ mahījaṃ ca saikateṣṭam anūpajam // (27.2) Par.?
apākaśākaṃ cārdrākhyaṃ rāhucchattraṃ suśākakam / (28.1) Par.?
śārṅgaṃ syād ārdraśākaṃ ca sacchākam ṛtubhūhvayam // (28.2) Par.?
kaṭūṣṇam ārdrakaṃ hṛdyaṃ vipāke śītalaṃ laghu / (29.1) Par.?
dīpanaṃ rucidaṃ śophakaphakaṇṭhāmayāpaham // (29.2) Par.?
marica
maricaṃ palitaṃ śyāmaṃ kolaṃ vallījam ūṣaṇam / (30.1) Par.?
yavaneṣṭaṃ vṛttaphalaṃ śākāṅgaṃ dharmapattanam // (30.2) Par.?
kaṭukaṃ ca śirovṛttaṃ vīraṃ kaphavirodhi ca / (31.1) Par.?
rūkṣaṃ sarvahitaṃ kṛṣṇaṃ saptabhūkhyaṃ nirūpitam // (31.2) Par.?
maricaṃ kaṭu tiktoṣṇaṃ laghu śleṣmavināśanam / (32.1) Par.?
samīrakṛmihṛdrogaharaṃ ca rucikārakam // (32.2) Par.?
sitamarica
sitamaricaṃ tu sitākhyaṃ sitavallījaṃ ca bālakaṃ bahulam / (33.1) Par.?
dhavalaṃ candrakam etan munināma guṇādhikaṃ ca vaśyakaram // (33.2) Par.?
kaṭūṣṇaṃ śvetamaricaṃ viṣaghnaṃ bhūtanāśanam / (34.1) Par.?
avṛṣyaṃ dṛṣṭirogaghnaṃ yuktyā caiva rasāyanam // (34.2) Par.?
dhānyaka
dhānyakaṃ dhānyajaṃ dhānyaṃ dhāneyaṃ dhanikaṃ tathā / (35.1) Par.?
kustumburuś cāvalikā chattradhānyaṃ vitunnakam // (35.2) Par.?
sugandhiḥ śākayogyaś ca sūkṣmapatro janapriyaḥ / (36.1) Par.?
dhānyabījo bījadhānyaṃ vedhakaṃ ṣoḍaśāhvayam // (36.2) Par.?
dhānyakaṃ madhuraṃ śītaṃ kaṣāyaṃ pittanāśanam / (37.1) Par.?
jvarakāsatṛṣāchardikaphahāri ca dīpanam // (37.2) Par.?
yavānī
yavānī dīpyako dīpyo yavasāhvo yavāgrajaḥ / (38.1) Par.?
dīpanī cogragandhā ca vātārir bhūkadambakaḥ // (38.2) Par.?
yavajo dīpanīyaś ca śūlahantrī yavānikā / (39.1) Par.?
ugrā ca tīvragandhā ca jñeyā pañcadaśāhvayā // (39.2) Par.?
yavānī kaṭutiktoṣṇā vātārśaḥśleṣmanāśanī / (40.1) Par.?
śūlādhmānakrimicchardimardanī dīpanī parā // (40.2) Par.?
cavyaka
cavyakaṃ cavikā cavyaṃ vaśiro gandhanākulī / (41.1) Par.?
vallī ca kolavallī ca kolaṃ kuṭalamastakam / (41.2) Par.?
tīkṣṇā kariṇikā vallī kṛkaro netrabhūhvayā // (41.3) Par.?
cavyaṃ syād uṣṇakaṭukaṃ laghu rocanadīpanam / (42.1) Par.?
jantūdrekāpahaṃ kāsaśvāsaśūlārtikṛntanam // (42.2) Par.?
citraka
citrako 'gniśca śārdūlaścitrapālī kaṭuḥ śikhī / (43.1) Par.?
kṛśānur dahano vyālo jyotiṣkaḥ pālakas tathā // (43.2) Par.?
analo dāruṇo vahniḥ pāvakaḥ śabalas tathā / (44.1) Par.?
pāṭhī dvīpī ca citrāṅgo jñeyaḥ śūraś ca viṃśatiḥ // (44.2) Par.?
citrako 'gnisamaḥ pāke kaṭuḥ śophakaphāpahaḥ / (45.1) Par.?
vātodarārśograhaṇīkrimikaṇḍūtināśanaḥ // (45.2) Par.?
kāla
kālo vyālaḥ kālamūlo 'tidīpyo mārjāro 'gnir dāhakaḥ pāvakaś ca / (46.1) Par.?
citrāṅgo 'yaṃ raktacitro mahāṅgaḥ syād rudrāhvaś citrako 'nyo guṇāḍhyaḥ // (46.2) Par.?
sthūlakāyakaro rucyaḥ kuṣṭhaghno raktacitrakaḥ / (47.1) Par.?
rase niyāmako lohe vedhakaś ca rasāyanaḥ // (47.2) Par.?
viḍaṅgā
viḍaṅgā krimihā caitrā taṇḍulā taṇḍulīyakā / (48.1) Par.?
vātāris taṇḍulā proktā jantughnī mṛgagāminī // (48.2) Par.?
kairalī gahvarāmoghā kapālī citrataṇḍulā / (49.1) Par.?
varā sucitrabījā ca jantuhantrī ca ṣoḍaśa // (49.2) Par.?
viḍaṅgā kaṭur uṣṇā ca laghur vātakaphārtinut / (50.1) Par.?
agnimāndyārucibhrāntikrimidoṣavināśanī // (50.2) Par.?
vacā
vacogragandhā golomī jaṭilogrā ca lomaśā / (51.1) Par.?
rakṣoghnī vijayā bhadrā maṅgalyeti daśāhvayā // (51.2) Par.?
vacā tīkṣṇā kaṭūṣṇā ca kaphāmagranthiśophanut / (52.1) Par.?
vātajvarātisāraghnī vāntikṛn mādanut // (52.2) Par.?
śvetavacā
medhyā śvetavacā tv anyā ṣaḍgranthā dīrghapattrikā / (53.1) Par.?
tīkṣṇagandhā haimavatī maṅgalyā vijayā ca sā // (53.2) Par.?
śvetavacātiguṇāḍhyā matimedhāyuḥsamṛddhidā kaphanut / (54.1) Par.?
vṛṣyā ca vātabhūtakrimidoṣaghnī ca dīpanī ca vacā // (54.2) Par.?
kulañja
kulañjo gandhamūlaś ca tīkṣṇamūlaḥ kulañjanaḥ / (55.1) Par.?
kulañjaḥ kaṭutiktoṣṇo dīpano mukhadoṣanut // (55.2) Par.?
jīraka
jīrako jaraṇo jīro jīrṇo dīpyaś ca dīpakaḥ / (56.1) Par.?
ajājiko vahniśaṅkho māgadhaś ca navāhvayaḥ // (56.2) Par.?
jīrakaḥ kaṭur uṣṇaś ca vātahṛd dīpanaḥ paraḥ / (57.1) Par.?
gulmādhmānātisāraghno grahaṇīkrimihṛt paraḥ // (57.2) Par.?
gaurajīraka
gaurādijīrakas tv anyo 'jājī syāt śvetajīrakaḥ / (58.1) Par.?
kaṇāhvā kaṇajīrṇā ca kaṇā dīpyaḥ sitādikaḥ / (58.2) Par.?
jñeyā dīrghakaṇā caiva sitājājī daśāhvayā // (58.3) Par.?
gaurājājī himā rucyā kaṭur madhuradīpanī / (59.1) Par.?
krimighnī viṣahantrī ca cakṣuṣyādhmānanāśinī // (59.2) Par.?
kṛṣṇajīraka
kṛṣṇā tu jaraṇā kālī bahugandhā ca bhedinī / (60.1) Par.?
kaṭubhedinikā rucyā nīlā nīlakaṇā smṛtā // (60.2) Par.?
kāśmīrajīrakā varṣā kālī syād dantaśodhanī / (61.1) Par.?
kālameṣī sugandhā ca vijñeyā bāṇabhūhvayā // (61.2) Par.?
jaraṇā kaṭur uṣṇā ca kaphaśophanikṛntanī / (62.1) Par.?
rucyā jīrṇajvaraghnī ca cakṣuṣyā grahaṇīharā // (62.2) Par.?
dīpyā
dīpyopakuñcikā kālī pṛthvī sthūlakaṇā pṛthuḥ / (63.1) Par.?
manojñā jaraṇī jīrṇā taruṇī sthūlajīrakaḥ / (63.2) Par.?
suṣavī kāravī jñeyā pṛthvīkā ca caturdaśa // (63.3) Par.?
pṛthvīkā kaṭutiktoṣṇā vātagulmāmadoṣanut / (64.1) Par.?
śleṣmādhmānaharā jīrṇā jantughnī dīpanī parā // (64.2) Par.?
bṛhatpālin
bṛhatpālī kṣudrapattro 'raṇyajīraḥ kaṇā tathā / (65.1) Par.?
vanajīraḥ kaṭuḥ śīto vraṇahā pañcanāmakaḥ // (65.2) Par.?
jīrakāḥ kaṭukāḥ pāke krimighnā vahnidīpanāḥ / (66.1) Par.?
jīrṇajvaraharā rucyā vraṇahādhmānanāśanāḥ // (66.2) Par.?
methikā
methikā methinī methī dīpanī bahupatrikā / (67.1) Par.?
vedhanī gandhabījā ca jyotirgandhaphalā tathā // (67.2) Par.?
vallarī candrikā methā miśrapuṣpā ca kairavī / (68.1) Par.?
kuñcikā bahuparṇī ca pītabījā munīndudhā // (68.2) Par.?
methikā kaṭur uṣṇā ca raktapittaprakopaṇī / (69.1) Par.?
arocakaharā dīptikarā vātaghnadīpanī // (69.2) Par.?
hiṅgupattrī
pṛthvīkā hiṅgupattrī ca kavarī dīrghikā pṛthuḥ / (70.1) Par.?
tanvī ca dārupattrī ca bilvī bāṣpī navāhvayā // (70.2) Par.?
hiṅgupattrī kaṭus tīkṣṇā tiktoṣṇā kaphavātanut / (71.1) Par.?
āmakrimiharā rucyā pathyā dīpanapācanī // (71.2) Par.?
hiṅgu
hiṅgūgragandhaṃ bhūtārir vāhlīkaṃ jantunāśanam / (72.1) Par.?
śūlagulmādirakṣoghnam ugravīryaṃ ca rāmaṭham // (72.2) Par.?
agūḍhagandhaṃ jaraṇaṃ bhedanaṃ sūpadhūpanam / (73.1) Par.?
dīptaṃ sahasravedhīti jñeyaṃ pañcadaśābhidham // (73.2) Par.?
hṛdyaṃ hiṅgu kaṭūṣṇaṃ ca krimivātakaphāpaham / (74.1) Par.?
vibandhādhmānaśūlaghnaṃ cakṣuṣyaṃ gulmanāśanam // (74.2) Par.?
nāḍīhiṅgu
nāḍīhiṅguḥ palāśākhyā jantukā rāmaṭhī ca sā / (75.1) Par.?
vaṃśapattrī ca piṇḍāhvā suvīryā hiṅgunāḍikā // (75.2) Par.?
nāḍīhiṅguḥ kaṭūṣṇā ca kaphavātārtiśāntikṛt / (76.1) Par.?
viṣṭhāvibandhadoṣaghnam ānāhāmayahāri ca // (76.2) Par.?
vahnijāra
agnijāro 'gniniryāso 'py agnigarbho 'gnijaḥ smṛtaḥ / (77.1) Par.?
vaḍavāgnimalo jñeyo jarāyuś cāgnisambhavaḥ // (77.2) Par.?
syād agnijāraḥ kaṭur uṣṇavīryas tuṇḍāmayo vātakaphāpahaś ca / (78.1) Par.?
pittapradaḥ so 'dhikasaṃnipātaśūlārtiśītāmayanāśakaś ca // (78.2) Par.?
jārābha
jārābho dahanasparśī picchilaḥ sāgare bhavaḥ / (79.1) Par.?
jarāyus taccaturvarṇaḥ teṣu śreṣṭhaḥ salohitaḥ // (79.2) Par.?
rāsnā
rāsnā yuktarasā ramyā śreyasī rasanā rasā / (80.1) Par.?
sugandhimūlā surasā rasāḍhyātirasā daśa // (80.2) Par.?
rāsnā tu trividhā proktā patraṃ tṛṇaṃ tathā / (81.1) Par.?
jñeye dale śreṣṭhe tṛṇarāsnā ca madhyamā // (81.2) Par.?
rāsnā guruś ca tiktoṣṇā viṣavātāsrakāsajit / (82.1) Par.?
śophakampodaraśleṣmaśamanī pācanī ca sā // (82.2) Par.?
sthūlailā
sthūlailā bṛhadelā tripuṭā tridivodbhavā ca bhadrailā / (83.1) Par.?
surabhitvak ca mahailā pṛthvī kanyā kumārikā caindrī // (83.2) Par.?
kāyasthā gopuṭā kāntā ghṛtācī garbhasambhavā / (84.1) Par.?
indrāṇī divyagandhā ca vijñeyāṣṭādaśāhvayā // (84.2) Par.?
elā
elā bahulagandhaindrī drāviḍī niṣkuṭis truṭiḥ / (85.1) Par.?
kapotavarṇī gaurāṅgī bālā balavatī himā // (85.2) Par.?
candrikā copakuñcī ca sūkṣmā sāgaragāminī / (86.1) Par.?
garbhārir gandhaphalikā kāyasthāṣṭādaśāhvayā // (86.2) Par.?
elādvayaṃ śītalatiktam uktaṃ sugandhi pittārtikaphāpahāri / (87.1) Par.?
karoti hṛdrogamalārtivastiśūlaghnam atra sthavirā guṇāḍhyā // (87.2) Par.?
saindhava
saindhavaṃ syācchītaśivaṃ nādeyaṃ sindhujaṃ śivam / (88.1) Par.?
śuddhaṃ śivātmajaṃ pathyaṃ maṇimanthaṃ navābhidham // (88.2) Par.?
saindhavaṃ lavaṇaṃ vṛṣyaṃ cakṣuṣyaṃ rucidīpanam / (89.1) Par.?
tridoṣaśamanaṃ pūtaṃ vraṇadoṣavibandhajit // (89.2) Par.?
saindhavaṃ dvividhaṃ jñeyaṃ śvetaṃ raktam iti kramāt / (90.1) Par.?
rasavīryavipākeṣu guṇāḍhyaṃ nūtanaṃ śivam // (90.2) Par.?
sauvarcala
sauvarcalaṃ tu rucakaṃ tilakaṃ hṛdyagandhakam / (91.1) Par.?
akṣaṃ ca kṛṣṇalavaṇaṃ rucyaṃ kaudravikaṃ tathā // (91.2) Par.?
sauvarcalaṃ laghu kṣāraṃ kaṭūṣṇaṃ gulmajantujit / (92.1) Par.?
ūrdhvavātāmaśūlārtivibandhārocakān jayet // (92.2) Par.?
kācalavaṇa
nīlaṃ kācodbhavaṃ kācaṃ tilakaṃ kācasambhavam / (93.1) Par.?
kācasauvarcalaṃ kṛṣṇalavaṇaṃ pākyajaṃ smṛtam // (93.2) Par.?
kācotthaṃ hṛdyagandhaṃ ca tat kālalavaṇaṃ tathā / (94.1) Par.?
kuruvindaṃ kācamalaṃ kṛtrimaṃ ca caturdaśa // (94.2) Par.?
kācādilavaṇaṃ rucyam īṣat kṣāraṃ ca pittalam / (95.1) Par.?
dāhakaṃ kaphavātaghnaṃ dīpanaṃ gulmaśūlahṛt // (95.2) Par.?
viḍa
viḍaṃ drāviḍakaṃ khaṇḍaṃ kṛtakaṃ kṣāram āsuram / (96.1) Par.?
supākyaṃ khaṇḍalavaṇaṃ dhūrtaṃ kṛtrimakaṃ daśa // (96.2) Par.?
viḍlavaṇa:: medic. properties
viḍam uṣṇaṃ ca lavaṇaṃ dīpanaṃ vātanāśanam / (97.1) Par.?
rucyaṃ cājīrṇaśūlaghnaṃ gulmamehavināśanam // (97.2) Par.?
gaḍalavaṇa
gāḍhādilavaṇaṃ śubhraṃ pṛthvījaṃ gaḍadeśajam / (98.1) Par.?
gaḍotthaṃ ca mahārambhaṃ sāmbharaṃ sambharodbhavam // (98.2) Par.?
gaḍotthaṃ tūṣṇalavaṇam īṣad amlaṃ malāpaham / (99.1) Par.?
dīpanaṃ kaphavātaghnam arśoghnaṃ koṣṭhaśodhanam // (99.2) Par.?
sea salt:: synonyms
sāmudrakaṃ tu sāmudraṃ samudralavaṇaṃ śivam / (100.1) Par.?
vaṃśiraṃ sāgarotthaṃ ca śiśiraṃ lavaṇābdhijam // (100.2) Par.?
sea salt:: medic. properties
sāmudraṃ laghu hṛdyaṃ ca palitāsradapittadam / (101.1) Par.?
vidāhi kaphavātaghnaṃ dīpanaṃ rucikṛt param // (101.2) Par.?
drauṇeya
drauṇeyaṃ vārdheyaṃ droṇījaṃ vārijaṃ ca vārdhibhavam / (102.1) Par.?
droṇīlavaṇaṃ droṇaṃ trikaṭulavaṇaṃ ca vasusaṃjñam // (102.2) Par.?
drauṇeyaṃ lavaṇaṃ pāke nātyuṣṇam avidāhi ca / (103.1) Par.?
bhedanaṃ snigdham īṣac ca śūlaghnaṃ cālpapittalam // (103.2) Par.?
auṣara
auṣarakaṃ sārvaguṇaṃ sārvarasaṃ sarvalavaṇam ūṣarajam / (104.1) Par.?
sāmbhāraṃ bahulavaṇaṃ melakalavaṇaṃ ca miśrakaṃ navadhā // (104.2) Par.?
auṣaraṃ tu kaṭu kṣāraṃ tiktaṃ vātakaphāpaham / (105.1) Par.?
vidāhi pittakṛd grāhi mūtrasaṃśoṣakāri ca // (105.2) Par.?
audbhida:: synonyms
romakam audbhidam uktaṃ vasukaṃ vasu pāṃśulavaṇam ūṣarajam / (106.1) Par.?
pāṃśavam auṣaram airiṇam aurvaṃ sārvasahaṃ rudraiḥ // (106.2) Par.?
audbhida:: medic. properties
romakaṃ tīkṣṇamatyuṣṇaṃ kaṭu tiktaṃ ca dīpanam / (107.1) Par.?
dāhaśoṣakaraṃ grāhi pittakopakaraṃ param // (107.2) Par.?
ajamodā
ajamodā kharāhvā ca bastamodā ca markaṭī / (108.1) Par.?
modā gandhadalā hastikāravī gandhapattrikā // (108.2) Par.?
māyūrī śikhimodā ca modāḍhyā vahnidīpikā / (109.1) Par.?
brahmakośī viśālī ca hṛdyagandhogragandhikā / (109.2) Par.?
modinī phalamukhyā ca vasucandrābhidhā matā // (109.3) Par.?
ajamodā kaṭur uṣṇā rūkṣā kaphavātahāriṇī rucikṛt / (110.1) Par.?
śūlādhmānārocakajaṭharāmayanāśanī caiva // (110.2) Par.?
reṇukā
reṇukā kapilā kāntā nandinī mahilā dvijā / (111.1) Par.?
rājaputrī himā reṇuḥ pāṇḍupattrī hareṇukā // (111.2) Par.?
suparṇī śiśirā śāntā kauntī vṛttā ca dharmiṇī / (112.1) Par.?
kapilomā haimavatī pāṇḍupattrī ca viṃśatiḥ // (112.2) Par.?
reṇukā tu kaṭuḥ śītā kharjūkaṇḍūtihāriṇī / (113.1) Par.?
tṛṣṇādāhaviṣaghnī ca mukhavaimalyakāriṇī // (113.2) Par.?
bola
bolaṃ raktāpahaṃ muṇḍaṃ surasaṃ piṇḍakaṃ viṣam / (114.1) Par.?
nirlohaṃ barbaraṃ piṇḍaṃ saurabhaṃ raktagandhakam // (114.2) Par.?
rasagandhaṃ mahāgandhaṃ viśvaṃ ca śubhagandhakam / (115.1) Par.?
viśvagandhaṃ gandharasaṃ vraṇārir vasubhūhvayam // (115.2) Par.?
bolaṃ tu kaṭutiktoṣṇaṃ kaṣāyaṃ raktadoṣanut / (116.1) Par.?
kaphapittāmayān hanti pradarādirujāpaham // (116.2) Par.?
karcūra
karcūro drāviḍaḥ kārśo durlabho gandhamūlakaḥ / (117.1) Par.?
vedhamukhyo gandhasāro jaṭilaś cāṣṭanāmakaḥ // (117.2) Par.?
karcūraḥ kaṭutiktoṣṇaḥ kaphakāsavināśanaḥ / (118.1) Par.?
mukhavaiśadyajanano galagaṇḍādidoṣanut // (118.2) Par.?
pāṭhā
pāṭhāmbaṣṭhāmbaṣṭhikā syāt prācīnā pāpacelikā / (119.1) Par.?
pāṭhikā sthāpanī caiva śreyasī vṛddhikarṇikā // (119.2) Par.?
ekāṣṭhīlā kucailī ca dīpanī varatiktakā / (120.1) Par.?
tiktapuṣpā bṛhattiktā dīpanī triśirā vṛkī / (120.2) Par.?
mālavī ca varā devī vṛttaparṇī dvidṛṅmitā // (120.3) Par.?
pāṭhā tiktā gurūṣṇā ca vātapittajvarāpahā / (121.1) Par.?
bhagnasandhānakṛt pittadāhātīsāraśūlahṛt // (121.2) Par.?
vṛkṣāmla
vṛkṣāmlam amlaśākaṃ syāc cukrāmlaṃ tittiḍīphalam / (122.1) Par.?
śākāmlam amlapūraṃ ca pūrāmlaṃ raktapūrakam // (122.2) Par.?
cūḍāmlabījāmlaphalāmlakaṃ syād amlādivṛkṣāmlaphalaṃ rasāmlam / (123.1) Par.?
śreṣṭhāmlam atyamlam athāmlabījaṃ phalaṃ ca cukrādi nagendusaṃkhyam // (123.2) Par.?
vṛkṣāmlam amlaṃ kaṭukaṃ kaṣāyaṃ soṣṇaṃ kaphārśoghnam udīrayanti / (124.1) Par.?
tṛṣṇāsamīrodarahṛdgadādigulmātīsāravraṇadoṣanāśi // (124.2) Par.?
amlavetasa
amlo 'mlavetaso vedhī rasāmlo vīravetasaḥ / (125.1) Par.?
vetasāmlaś cāmlasāraḥ śatavedhī ca vedhakaḥ // (125.2) Par.?
bhīmaś ca bhedano bhedī rājāmlaś cāmlabhedanaḥ / (126.1) Par.?
amlāṅkuśo raktasāraḥ phalāmlaś cāmlanāyakaḥ // (126.2) Par.?
sahasravedhī vīrāmlo gulmaketur dharākṣidhā / (127.1) Par.?
śaṅkhamāṃsādidrāvī syād dvidhā caivāmlavetasaḥ // (127.2) Par.?
amlavetasam atyamlaṃ kaṣāyoṣṇaṃ ca vātajit / (128.1) Par.?
kaphārśaḥśramagulmaghnam arocakaharaṃ param // (128.2) Par.?
kaṭukā
kaṭukā jananī tiktā rohiṇī tiktarohiṇī / (129.1) Par.?
cakrāṅgī matsyapittā ca bakulā śukulādanī // (129.2) Par.?
sādanī śataparvā syāt cakrāṅgī matsyabhedinī / (130.1) Par.?
aśokarohiṇī kṛṣṇā kṛṣṇamedā mahauṣadhī // (130.2) Par.?
kaṭvy añjanī kāṇḍaruhā kaṭuś ca kaṭurohiṇī / (131.1) Par.?
kedārakaṭukāriṣṭāpy āmaghnī pañcaviṃśatiḥ // (131.2) Par.?
kaṭukātikaṭus tiktā śītapittāsradoṣajit / (132.1) Par.?
balāsārocakaśvāsajvarahṛd recanī ca sā // (132.2) Par.?
ativiṣā
ativiṣā śvetakandā viśvā śṛṅgī ca bhaṅgurā / (133.1) Par.?
virūpā śyāmakandā ca viśvarūpā mahauṣadhī // (133.2) Par.?
vīrā prativiṣā cāndrī viṣā śvetavacā smṛtā / (134.1) Par.?
aruṇopaviṣā caiva jñeyā ṣoḍaśasaṃmitā // (134.2) Par.?
kaṭūṣṇātiviṣā tiktā kaphapittajvarāpahā / (135.1) Par.?
āmātīsārakāsaghnī viṣacchardivināśanī // (135.2) Par.?
trividhātiviṣā jñeyā śuklā kṛṣṇā tathāruṇā / (136.1) Par.?
rasavīryavipākeṣu nirviśeṣaguṇā ca sā // (136.2) Par.?
dolāyāṃ gomayakvāthe paced ativiṣāṃ tataḥ / (137.1) Par.?
sūryatāpe bhavec chuṣkā yojayet tāṃ bhiṣagvaraḥ // (137.2) Par.?
bhadramustā
mustābhadrāvāridāmbhodameghā jīmūto 'bdo nīrado 'bbhraṃ ghanaś ca / (138.1) Par.?
gāṅgeyaṃ syād bhadramustā varāhī guñjā granthir bhadrakāsī kaseruḥ // (138.2) Par.?
kroḍeṣṭā kuruvindākhyā sugandhir granthilā himā / (139.1) Par.?
vanyā rājakaseruś ca kacchotthā pañcaviṃśatiḥ // (139.2) Par.?
bhadramustā kaṣāyā ca tiktā śītā ca pācanī / (140.1) Par.?
pittajvarakaphaghnī ca jñeyā saṃgrahaṇī ca sā // (140.2) Par.?
nāgaramustā
aparā nāgaramustā nāgarotthā nāgarādighanasaṃjñā / (141.1) Par.?
cakrāṅkā nādeyī cūḍālā piṇḍamustā ca // (141.2) Par.?
śiśirā ca vṛṣadhvāṅkṣī kaccharuhā cārukesaroccaṭā / (142.1) Par.?
sā pūrṇakoṣṭhasaṃjñā kalāpinī sāgarendumitā // (142.2) Par.?
tiktā nāgaramustā kaṭuḥ kaṣāyā ca śītalā kaphanut / (143.1) Par.?
pittajvarātisārārucitṛṣṇādāhanāśanī śramahṛt // (143.2) Par.?
yaṣṭīmadhu
yaṣṭīmadhur madhuyaṣṭī madhuvallī madhusravā / (144.1) Par.?
madhukaṃ madhukā yaṣṭī yaṣṭyāhvaṃ vasusaṃmitam // (144.2) Par.?
madhuraṃ yaṣṭimadhukaṃ kiṃcit tiktaṃ ca śītalam / (145.1) Par.?
cakṣuṣyaṃ pittahṛd rucyaṃ śoṣatṛṣṇāvraṇāpaham // (145.2) Par.?
klītana
anyat klītanam uktaṃ klītanakaṃ klītanīyakaṃ madhukam / (146.1) Par.?
madhuvallī ca madhūlī madhuralatā madhurasātirasā // (146.2) Par.?
śoṣāpahā ca saumyā sthalajā jalajā ca sā dvidhābhūtā / (147.1) Par.?
sāmānyena mateyam ekādaśasaṃjñā bahujñadhiyā // (147.2) Par.?
klītanaṃ madhuraṃ rucyaṃ balyaṃ vṛṣyaṃ vraṇāpaham / (148.1) Par.?
śītalaṃ guru cakṣuṣyam asrapittāpahaṃ param // (148.2) Par.?
bhārṅgī
bhārṅgī gardabhiśākaś ca phañjī cāṅgāravallarī / (149.1) Par.?
varṣā brāhmaṇayaṣṭiś ca barbaro bhṛṅgajā ca sā // (149.2) Par.?
padmā yaṣṭiś ca bhāraṅgī vātāriḥ kāsajit param / (150.1) Par.?
surūpā bhramareṣṭā ca śakramātā ca ṣoḍaśa // (150.2) Par.?
bhārṅgī tu kaṭutiktoṣṇā kāsaśvāsavināśanī / (151.1) Par.?
śophavraṇakrimighnī ca dāhajvaranivāriṇī // (151.2) Par.?
puṣkaramūla
mūlaṃ puṣkaramūlaṃ ca puṣkaraṃ padmapattrakam / (152.1) Par.?
padmaṃ puṣkarajaṃ bījaṃ pauṣkaraṃ puṣkarāhvayam // (152.2) Par.?
kāśmīraṃ brahmatīrthaṃ ca śvāsārir mūlapuṣkaram / (153.1) Par.?
jñeyaṃ pañcadaśāhvaṃ ca puṣkarādye jaṭāśiphe // (153.2) Par.?
puṣkaraṃ kaṭutiktoṣṇaṃ kaphavātajvarāpaham / (154.1) Par.?
śvāsārocakakāsaghnaṃ śophaghnaṃ pāṇḍunāśanam // (154.2) Par.?
śṛṅgī
śṛṅgī kulīraśṛṅgī syāt ghoṣā ca vanamūrdhajā / (155.1) Par.?
candrā karkaṭaśṛṅgī ca mahāghoṣā ca śṛṅgikā // (155.2) Par.?
kālikā cendukhaṇḍā ca latāṅgī ca viṣāṇikā / (156.1) Par.?
cakrā ca śikharaṃ caiva karkaṭāhvā tripañcadhā // (156.2) Par.?
tiktā karkaṭaśṛṅgī tu gurur uṣṇānilāpahā / (157.1) Par.?
hikkātīsārakāsaghnī śvāsapittāsranāśanī // (157.2) Par.?
dantī
dantī śīghrā śyenaghaṇṭā nikumbhī nāgasphotā dantinī copacitrā / (158.1) Par.?
bhadrā rūkṣā rocanī cānukūlā niḥśalyā syād vakradantā viśalyā // (158.2) Par.?
madhupuṣpairaṇḍaphalā bhadrāṇy eraṇḍapattrikā / (159.1) Par.?
udumbaradalā caiva taruṇī cāṇurevatī / (159.2) Par.?
viśodhanī ca kumbhī ca jñeyā cāgnikarāhvayā // (159.3) Par.?
dantī kaṭūṣṇā śūlāmatvagdoṣaśamanī ca sā / (160.1) Par.?
arśovraṇāśmarīśalyaśodhanī dīpanī parā // (160.2) Par.?
keśaruhā
anyā dantī keśaruhā viṣabhadrā jayāvahā / (161.1) Par.?
āvartakī varāṅgī ca jayāhvā bhadradantikā // (161.2) Par.?
anyā dantī kaṭūṣṇā ca recanī krimihā parā / (162.1) Par.?
śūlakuṣṭhāmadoṣaghnī tvagāmayavināśanī // (162.2) Par.?
recaka
recako jayapālaś ca sārakas tittirīphalam / (163.1) Par.?
dantībījaṃ maladrāvi jñeyaṃ syād bījarecanī // (163.2) Par.?
kumbhībījaṃ kumbhinībījasaṃjñaṃ ghaṇṭābījaṃ dantinībījam uktam / (164.1) Par.?
bījāntākhyaṃ śodhanī cakradantyo vedendvākhyaṃ tannikumbhyāś ca bījam // (164.2) Par.?
jaipālaḥ kaṭur uṣṇaś ca krimihārī virecanaḥ / (165.1) Par.?
dīpanaḥ kaphavātaghno jaṭharāmayaśodhanaḥ // (165.2) Par.?
trivṛt
uktā trivṛn mālavikā masūrā śyāmārdhacandrā vidalā suṣeṇī / (166.1) Par.?
kālindikā saiva tu kālameṣī kālī trivelāvanicandrasaṃjñā // (166.2) Par.?
trivṛt tiktā kaṭūṣṇā ca krimiśleṣmodarārtijit / (167.1) Par.?
kuṣṭhakaṇḍūvraṇān hanti praśastā ca virecane // (167.2) Par.?
raktatrivṛt
raktānyāpi ca kālindī tripuṭā tāmrapuṣpikā / (168.1) Par.?
kulavarṇā masūrī cāpy amṛtā kākanāsikā // (168.2) Par.?
raktā trivṛd rase tiktā kaṭūṣṇā recanī ca sā / (169.1) Par.?
grahaṇīmalaviṣṭambhahāriṇī hitakāriṇī // (169.2) Par.?
tvaca
tvacaṃ tvagvalkalaṃ bhṛṅgaṃ varāṅgaṃ mukhaśodhanam / (170.1) Par.?
śakalaṃ saiṃhalaṃ vanyaṃ surasaṃ rāmavallabham // (170.2) Par.?
utkaṭaṃ bahugandhaṃ ca vijjulaṃ ca vanapriyam / (171.1) Par.?
lāṭaparṇaṃ gandhavalkaṃ varaṃ śītaṃ grahakṣitī // (171.2) Par.?
tvacaṃ tu kaṭukaṃ śītaṃ kaphakāsavināśanam / (172.1) Par.?
śukrāmaśamanaṃ caiva kaṇṭhaśuddhikaraṃ laghu // (172.2) Par.?
tamālapattra
patraṃ tamālapattraṃ ca patrakaṃ chadanaṃ dalam / (173.1) Par.?
palāśam aṃśukaṃ vāsas tāpasaṃ sukumārakam // (173.2) Par.?
vastraṃ tamālakaṃ rāmaṃ gopanaṃ vasanaṃ tathā / (174.1) Par.?
tamālaṃ surabhigandhaṃ jñeyaṃ saptadaśāhvayam // (174.2) Par.?
patrakaṃ laghu tiktoṣṇaṃ kaphavātaviṣāpaham / (175.1) Par.?
vastikaṇḍūtidoṣaghnaṃ mukhamastakaśodhanam // (175.2) Par.?
nāgakeśara
kiñjalkaṃ kanakāhvaṃ ca kesaraṃ nāgakeśaram / (176.1) Par.?
cāmpeyaṃ nāgakiñjalkaṃ nāgīyaṃ kāñcanaṃ tathā // (176.2) Par.?
suvarṇaṃ hemakiñjalkaṃ rukmaṃ hemaṃ ca piñjaram / (177.1) Par.?
phaṇipunnāgayogādi kesaraṃ pañcabhūhvayam // (177.2) Par.?
nāgakeśaram alpoṣṇaṃ laghu tiktaṃ kaphāpaham / (178.1) Par.?
vastivātāmayaghnaṃ ca kaṇṭhaśīrṣarujāpaham // (178.2) Par.?
tavakṣīra
tavakṣīraṃ payaḥkṣīraṃ yavajaṃ gavayodbhavam / (179.1) Par.?
anyad godhūmajaṃ cānyat piṣṭikātaṇḍulodbhavam // (179.2) Par.?
anyac ca tālasambhūtaṃ tālakṣīrādināmakam / (180.1) Par.?
vanagokṣīrajaṃ śreṣṭham abhāve 'nyad udīritam // (180.2) Par.?
tavakṣīraṃ tu madhuraṃ śiśiraṃ dāhapittanut / (181.1) Par.?
kṣayakāsakaphaśvāsanāśanaṃ cāsradoṣanut // (181.2) Par.?
tālīsapattra
tālīsapatraṃ tālīśaṃ pattrākhyaṃ ca śukodaram / (182.1) Par.?
dhātrīpattraṃ cārkavedhaṃ karipattraṃ ghanacchadam // (182.2) Par.?
nīlaṃ nīlāmbaraṃ tālaṃ tālīpattraṃ talāhvayam / (183.1) Par.?
tālīsapattrakasyeti nāmāny āhus trayodaśa // (183.2) Par.?
tālīsapatraṃ tiktoṣṇaṃ madhuraṃ kaphavātanut / (184.1) Par.?
kāsahikkākṣayaśvāsacchardidoṣavināśakṛt // (184.2) Par.?
vaṃśarocanā
syād vaṃśarocanā vāṃśī tuṅgakṣīrī tugā śubhā / (185.1) Par.?
tvakkṣīrī vaṃśagā śukrā vaṃśakṣīrī ca vaiṇavī // (185.2) Par.?
tvaksārā karmarī śvetāvaṃśakarpūrarocane / (186.1) Par.?
tuṅgā rocanikā piṅgā navendur vaṃśaśarkarā // (186.2) Par.?
syād vaṃśarocanā rūkṣā kaṣāyā madhurā himā / (187.1) Par.?
raktaśuddhikarī tāpapittodrekaharā śubhā // (187.2) Par.?
tavakṣīre yavakṣīre kṣīre jātaṃ guṇottaram / (188.1) Par.?
vaṃśakṣīrīsamaṃ proktaṃ tadabhāve 'nyavastujam // (188.2) Par.?
gavayakṣīrajaṃ kṣīraṃ susnigdhaṃ śītalaṃ laghu / (189.1) Par.?
sugandhi drāvakaṃ śubhram anyat svalpaguṇaṃ smṛtam // (189.2) Par.?
mañjiṣṭhā
mañjiṣṭhā hariṇī raktā gaurī yojanavallikā / (190.1) Par.?
samaṅgā vikasā padmā rohiṇī kālameṣikā // (190.2) Par.?
bhaṇḍī citralatā citrā citrāṅgī jananī ca sā / (191.1) Par.?
maṇḍūkaparṇī vijayā mañjūṣā raktayaṣṭikā // (191.2) Par.?
kṣetriṇī caiva rāgāḍhyā bhaṇḍīrī kālabhāṇḍikā / (192.1) Par.?
aruṇā jvarahantrī ca chadmā nāgakumārikā // (192.2) Par.?
bhāṇḍīralatikā caiva rāgāṅgī vastrabhūṣaṇā / (193.1) Par.?
triṃśāhvayā tathā proktā mañjiṣṭhā ca bhiṣagvaraiḥ // (193.2) Par.?
mañjiṣṭhā madhurā svāde kaṣāyoṣṇā gurus tathā / (194.1) Par.?
vraṇamehajvaraśleṣmaviṣanetrāmayāpahā // (194.2) Par.?
cola
colaś ca yojanī kauñjī siṃhilī ca caturvidhā / (195.1) Par.?
mañjiṣṭhā caiva sā proktā vilome cottamottamā // (195.2) Par.?
haridrā
haridrā haridrañjanī svarṇavarṇā suvarṇā śivā varṇinī dīrgharāgā / (196.1) Par.?
haridrī ca pītā varāṅgī ca gaurī janiṣṭhā varā varṇadātrī pavitrā // (196.2) Par.?
haritā rajanīnāmnī viṣaghnī varavarṇinī / (197.1) Par.?
piṅgalā varṇadā caiva maṅgalyā maṅgalā ca sā // (197.2) Par.?
lakṣmī bhadrā śiphā śophā śobhanā subhagāhvayā / (198.1) Par.?
śyāmā jayantikā dve ca triṃśannāmavilāsinī // (198.2) Par.?
haridrā kaṭutiktoṣṇā kaphavātāsrakuṣṭhanut / (199.1) Par.?
mehakaṇḍūvraṇān hanti dehavarṇavidhāyinī // (199.2) Par.?
dāruharidrā
anyā dāruharidrā ca dārvī pītadru pītikā / (200.1) Par.?
kāleyakaṃ pītadāru sthirarāgā ca kāminī // (200.2) Par.?
kaṭaṅkaṭerī parjanyā pītā dāruniśā smṛtā / (201.1) Par.?
kālīyakaṃ kāmavatī dārupītā pacampacā / (201.2) Par.?
syāt karkaṭakinī jñeyā proktā saptadaśāhvayā // (201.3) Par.?
tiktā dāruharidrā tu kaṭūṣṇā vraṇamehanut / (202.1) Par.?
kaṇḍūvisarpatvagdoṣaviṣakarṇākṣidoṣahā // (202.2) Par.?
lākṣā
lākṣā khadirakā raktā raṅgamātā palaṅkaṣā / (203.1) Par.?
jatu ca krimijā caiva drumavyādhir alaktakaḥ // (203.2) Par.?
palāśī mudraṇī dīptir jantukā gandhamādanī / (204.1) Par.?
nīlā dravarasā caiva pittārir munibhūhvayā // (204.2) Par.?
lākṣā tiktakaṣāyā syāt śleṣmapittārtidoṣanut / (205.1) Par.?
viṣaraktapraśamanī viṣamajvaranāśanī // (205.2) Par.?
alaktaka
alaktako janturaso rāgo nirbhartsanas tathā / (206.1) Par.?
jananī jantukārī ca saṃdharṣā cakramardinī // (206.2) Par.?
alaktakaḥ sutiktoṣṇaḥ kaphavātāmayāpahaḥ / (207.1) Par.?
kaṇṭharukśamano rucyo vraṇadoṣārtināśanaḥ // (207.2) Par.?
lodhra
lodhro rodhro bhillataruś cillakaḥ kāṇḍakīlakaḥ / (208.1) Par.?
tirīṭo lodhrako vṛkṣaḥ śambaro hastirodhrakaḥ // (208.2) Par.?
tilvakaḥ kāṇḍahīnaś ca śāvaro hemapuṣpakaḥ / (209.1) Par.?
bhillī śāvarakaś caiva jñeyaḥ pañcadaśāhvayaḥ // (209.2) Par.?
kramuka
kramukaḥ paṭṭikārodhro valkarodhro bṛhaddalaḥ / (210.1) Par.?
jīrṇabudhno bṛhadvalko jīrṇapattro 'kṣibheṣajaḥ // (210.2) Par.?
śāvaraḥ śvetarodhraś ca mārjano bahalatvacaḥ / (211.1) Par.?
paṭṭī lākṣāprasādaś ca valkalo bāṇabhūhvayaḥ // (211.2) Par.?
lodhradvayaṃ kaṣāyaṃ syāt śītaṃ vātakaphāsranut / (212.1) Par.?
cakṣuṣyaṃ viṣahṛt tatra viśiṣṭo valkarodhrakaḥ // (212.2) Par.?
dhātakī
dhātakī vahnipuṣpī ca tāmrapuṣpī ca dhāvanī / (213.1) Par.?
agnijvālā subhikṣā ca pārvatī bahupuṣpikā // (213.2) Par.?
kumudā sīdhupuṣpī ca kuñjarā madyavāsinī / (214.1) Par.?
gucchasaṅghādipuṣpāntā jñeyā sā lodhrapuṣpiṇī / (214.2) Par.?
tīvrajvālā vahniśikhā madyapuṣpīndrasaṃmitā // (214.3) Par.?
dhātakī kaṭur uṣṇā ca madakṛd viṣanāśanī / (215.1) Par.?
pravāhikātisāraghnī visarpavraṇanāśinī // (215.2) Par.?
samudraphala
samudranāma prathamaṃ paścāt phalam udāharet / (216.1) Par.?
samudraphalam ityādi nāma vācyaṃ bhiṣagvaraiḥ // (216.2) Par.?
phalaṃ samudrasya kaṭūṣṇakāri vātāpahaṃ bhūtanirodhakāri / (217.1) Par.?
tridoṣadāvānaladoṣahāri kaphāmayabhrāntivirodhakāri // (217.2) Par.?
nirviṣā
nirviṣāpaviṣā caiva viviṣā viṣahā parā / (218.1) Par.?
viṣahantrī viṣābhāvā hy aviṣā viṣavairiṇī // (218.2) Par.?
nirviṣā tu kaṭuḥ śītā kaphavātāsradoṣanut / (219.1) Par.?
anekaviṣadoṣaghnī vraṇasaṃropaṇī ca sā // (219.2) Par.?
viṣa
viṣam āheyam amṛtaṃ garalaṃ dāradaṃ garam / (220.1) Par.?
kālakūṭaṃ kālakūṭe haridraṃ raktaśṛṅgakam // (220.2) Par.?
nīlaṃ ca garadaṃ kṣveḍo ghoraṃ hālāhalaṃ haram / (221.1) Par.?
maraṃ halāhalaṃ śṛṅgī bhūgaraṃ caikaviṃśatiḥ // (221.2) Par.?
amṛtaṃ syāt vatsanābho viṣam ugraṃ mahauṣadham / (222.1) Par.?
garalaṃ maraṇaṃ nāgaṃ stokakaṃ prāṇahārakam / (222.2) Par.?
garalaṃ sthāvarādi syāt proktaṃ caikādaśāhvayam // (222.3) Par.?
vatsanābho 'timadhuraḥ soṣṇo vātakaphāpahaḥ / (223.1) Par.?
kaṇṭharuksaṃnipātaghnaḥ pittasaṃtāpakārakaḥ // (223.2) Par.?
sthāvare viṣajātīnāṃ śreṣṭhau nāgograśṛṅgakau / (224.1) Par.?
nāgo dehakare śreṣṭho lohe caivograśṛṅgakaḥ // (224.2) Par.?
viṣasyāṣṭādaśabhidāś caturvargāś ca yat pṛthak / (225.1) Par.?
tad atra noktam asmābhir granthagauravabhīrubhiḥ // (225.2) Par.?
śaṭī
śaṭī śaṭhī palāśaś ca ṣaḍgranthā suvratā vadhūḥ / (226.1) Par.?
sugandhamūlā gandhālī śaṭikā ca palāśikā // (226.2) Par.?
subhadrā ca tṛṇī dūrvā gandhā pṛthupalāśikā / (227.1) Par.?
saumyā himodbhavā gandhavadhūr nāgendusaṃmitā // (227.2) Par.?
śaṭī satiktāmlarasā laghūṣṇā rucipradā ca jvarahāriṇī ca / (228.1) Par.?
kaphāsrakaṇḍūvraṇadoṣahantrī vaktrāmayadhvaṃsakarī ca soktā // (228.2) Par.?
gandhapattrā
anyā tu gandhapattrā syāt sthūlāsyā tiktakandakā / (229.1) Par.?
vanajā śaṭikā vanyā stavakṣīry ekapattrikā // (229.2) Par.?
gandhapītā palāśāntā gandhāḍhyā gandhapattrikā / (230.1) Par.?
dīrghapattrā gandhaniśā śarabhūhvā supākinī // (230.2) Par.?
gandhapattrā kaṭuḥ svādus tīkṣṇoṣṇā kaphavātajit / (231.1) Par.?
kāsacchardijvarān hanti pittakopaṃ karoti ca // (231.2) Par.?
samudraphena
samudraphenaṃ phenaś ca vārdhiphenaṃ payodhijam / (232.1) Par.?
suphenam abdhihiṇḍīraṃ sāmudraṃ saptanāmakam // (232.2) Par.?
samudraphenaṃ śiśiraṃ kaṣāyaṃ netraroganut / (233.1) Par.?
kaphakaṇṭhāmayaghnaṃ ca rucikṛt karṇarogahṛt // (233.2) Par.?
aphena
aphenaṃ khaskhasaraso niphenaṃ cāhiphenakam / (234.1) Par.?
aphenaṃ saṃnipātaghnaṃ vṛṣyaṃ balyaṃ ca mohadam // (234.2) Par.?
caturvidham aphenaṃ syāt jāraṇaṃ māraṇaṃ tathā / (235.1) Par.?
dhāraṇaṃ sāraṇaṃ caiva kramād vakṣye tu lakṣaṇam // (235.2) Par.?
śvetaṃ ca jāraṇaṃ proktaṃ kṛṣṇavarṇaṃ ca māraṇam / (236.1) Par.?
dhāraṇaṃ pītavarṇaṃ tu karburaṃ sāraṇaṃ tathā // (236.2) Par.?
jāraṇaṃ jārayed annaṃ māraṇaṃ mṛtyudāyakam / (237.1) Par.?
dhāraṇaṃ ca vayaḥstambhaṃ sāraṇaṃ malasāraṇam // (237.2) Par.?
ṭaṅkaṇa
ṭaṅgaṇaṣ ṭaṅkaṇakṣāro raṅgaḥ kṣāro rasādhikaḥ / (238.1) Par.?
lohadrāvī rasaghnaś ca subhago raṅgadaś ca saḥ // (238.2) Par.?
vartulaḥ kanakakṣāro malino dhātuvallabhaḥ / (239.1) Par.?
trayodaśāhvayaś cāyaṃ kathitas tu bhiṣagvaraiḥ // (239.2) Par.?
kathitaṣ ṭaṅkaṇakṣāraḥ kaṭūṣṇaḥ kaphanāśanaḥ / (240.1) Par.?
sthāvarādiviṣaghnaś ca kāsaśvāsāpahārakaḥ // (240.2) Par.?
ṭaṅkaṇa:: śvetaṭaṅkaṇa
dvitīyaṃ ṭaṅgaṇaṃ śvetaṃ śvetakaṃ śvetaṭaṅgaṇam / (241.1) Par.?
lohaśuddhikaraṃ sindhumālatītīrasambhavam / (241.2) Par.?
śivaṃ ca drāvakaṃ proktaṃ śitakṣāraṃ daśābhidham // (241.3) Par.?
suśvetaṃ ṭaṅkaṇaṃ snigdhaṃ kaṭūṣṇaṃ kaphavātanut / (242.1) Par.?
āmakṣayāpahṛc chvāsaviṣakāsamalāpaham // (242.2) Par.?
sākuruṇḍa
sākuruṇḍo granthiphalo vikaṭo vastrabhūṣaṇaḥ / (243.1) Par.?
kuruṇḍaḥ karburaphalaḥ sakuruṇḍaś ca saptadhā // (243.2) Par.?
sākuruṇḍaḥ kaṣāyaś ca rucikṛd dīpanaḥ paraḥ / (244.1) Par.?
śleṣmavātāpahārī ca vastrarañjanako laghuḥ // (244.2) Par.?
himāvalī
himāvalī ca hṛddhātrī kuṣṭhaghno gārakuṣṭhakaḥ / (245.1) Par.?
aṅgāragranthiko granthī granthilo munisaṃjñakaḥ // (245.2) Par.?
himāvalī sarā tiktā plīhagulmodarāpahā / (246.1) Par.?
krimikuṣṭhagudātyugrakharjūkaṇḍūtihāriṇī // (246.2) Par.?
hastimada
hastimado gajamado gajadānaṃ madas tathā / (247.1) Par.?
kumbhimado dantimado dānaṃ dvīpimado 'ṣṭadhā // (247.2) Par.?
snigdho hastimadas tiktaḥ keśyo 'pasmāranāśanaḥ / (248.1) Par.?
viṣahṛt kuṣṭhakaṇḍūtivraṇadadruvisarpanut // (248.2) Par.?
svarjikā
svarjikṣāraḥ svarjikaś ca kṣārasvarjī sukhārjikaḥ / (249.1) Par.?
suvarcikaḥ suvarcī ca sukhavarcā munihvayaḥ // (249.2) Par.?
svarjikaḥ kaṭur uṣṇaś ca tīkṣṇo vātakaphārtinut / (250.1) Par.?
gulmādhmānakrimīn hanti vraṇajāṭharadoṣanut // (250.2) Par.?
lavaṇāra
lavaṇāraṃ lavaṇotthaṃ lavaṇāsurajaṃ ca lavaṇabhedaś ca / (251.1) Par.?
jalajaṃ lavaṇakṣāraṃ lavaṇaṃ ca kṣāralavaṇaṃ ca // (251.2) Par.?
loṇārakṣāram atyuṣṇaṃ tīkṣṇaṃ pittapravṛddhidam / (252.1) Par.?
kṣāraṃ lavaṇam īṣac ca vātagulmādidoṣanut // (252.2) Par.?
vajraka
vajrakaṃ vajrakakṣāraṃ kṣāraśreṣṭhaṃ vidārakam / (253.1) Par.?
sāraṃ candanasāraṃ ca dhūmotthaṃ dhūmajaṃ gajāḥ // (253.2) Par.?
vajrakaṃ kṣāram atyuṣṇaṃ tīkṣṇaṃ kṣāraṃ ca recanam / (254.1) Par.?
gulmodarātiviṣṭambhaśūlapraśamanaṃ saram // (254.2) Par.?
yavakṣāra
yavakṣāraḥ smṛtaḥ pākyo yavajo yavasūcakaḥ / (255.1) Par.?
yavaśūko yavāhvaś ca yavāpatyaṃ yavāgrajaḥ // (255.2) Par.?
yavakṣāraḥ kaṭūṣṇaś ca kaphavātodarārtinut / (256.1) Par.?
āmaśūlāśmarīkṛcchraviṣadoṣaharaḥ saraḥ // (256.2) Par.?
sarvakṣāra
sarvakṣāro bahukṣāraḥ samūhakṣārakas tathā / (257.1) Par.?
stomakṣāro mahākṣāro malāriḥ kṣāramelakaḥ // (257.2) Par.?
sarvakṣāro hy atikṣāraś cakṣuṣyo vastiśodhanaḥ / (258.1) Par.?
gudāvartakrimighnaś ca malavastraviśodhanaḥ // (258.2) Par.?
māyāphala
māyāphalaṃ māyiphalaṃ ca māyikā chidrāphalaṃ māyi ca pañcanāmakam / (259.1) Par.?
māyāphalaṃ vātaharaṃ kaṭūṣṇakam śaithilyasaṃkocakakeśakārṣṇyadam // (259.2) Par.?
itthaṃ nānādravyasambhāranāmagrāmavyākhyātadguṇākhyānapūrvam / (260.1) Par.?
vargaṃ vīryadhvastarogopasargaṃ buddhvā vaidyo viśvavandyatvam īyāt // (260.2) Par.?
sāphalyāya kilaitya yāni januṣaḥ kāntāradūrāntarāt svaujaḥpātravicāraṇāya vipaṇer madhyaṃ samadhyāsate / (261.1) Par.?
teṣām āśrayabhūmir eṣa bhaṇitaḥ paṇyauṣadhīnāṃ budhair vargo dravyaguṇābhidhānanipuṇaiḥ paṇyādivargātmanā // (261.2) Par.?
yaḥ saumyena sadāśayena kalayan divyāgamānāṃ janair durgrāhaṃ mahimānam āśu nudate svaṃ jagmuṣāṃ durgatīḥ / (262.1) Par.?
vargaḥ pippalikādir eṣa nṛhares tasyeha śasyātmano nāmagrāmaśikhāmaṇau khalu kṛtau ṣaṣṭhaḥ pratiṣṭhām agāt // (262.2) Par.?
Duration=0.91320610046387 secs.