UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2605
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
lomaśa uvāca / (1.1)
Par.?
tato jagāma kauravya so 'gastyo bhikṣituṃ vasu / (1.2)
Par.?
śrutarvāṇaṃ mahīpālaṃ yaṃ vedābhyadhikaṃ nṛpaiḥ // (1.3)
Par.?
sa viditvā tu nṛpatiḥ kumbhayonim upāgamat / (2.1)
Par.?
viṣayānte sahāmātyaḥ pratyagṛhṇāt susatkṛtam // (2.2)
Par.?
tasmai cārghyaṃ yathānyāyam ānīya pṛthivīpatiḥ / (3.1)
Par.?
prāñjaliḥ prayato bhūtvā papracchāgamane 'rthitām // (3.2)
Par.?
agastya uvāca / (4.1)
Par.?
vittārthinam anuprāptaṃ viddhi māṃ pṛthivīpate / (4.2)
Par.?
yathāśakty avihiṃsyānyān saṃvibhāgaṃ prayaccha me // (4.3)
Par.?
lomaśa uvāca / (5.1) Par.?
tata āyavyayau pūrṇau tasmai rājā nyavedayat / (5.2)
Par.?
ato vidvann upādatsva yad atra vasu manyase // (5.3)
Par.?
tata āyavyayau dṛṣṭvā samau samamatir dvijaḥ / (6.1)
Par.?
sarvathā prāṇināṃ pīḍām upādānād amanyata // (6.2)
Par.?
sa śrutarvāṇam ādāya vadhryaśvam agamat tataḥ / (7.1)
Par.?
sa ca tau viṣayasyānte pratyagṛhṇād yathāvidhi // (7.2)
Par.?
tayor arghyaṃ ca pādyaṃ ca vadhryaśvaḥ pratyavedayat / (8.1)
Par.?
anujñāpya ca papraccha prayojanam upakrame // (8.2)
Par.?
agastya uvāca / (9.1)
Par.?
vittakāmāviha prāptau viddhyāvāṃ pṛthivīpate / (9.2)
Par.?
yathāśakty avihiṃsyānyān saṃvibhāgaṃ prayaccha nau // (9.3)
Par.?
lomaśa uvāca / (10.1)
Par.?
tata āyavyayau pūrṇau tābhyāṃ rājā nyavedayat / (10.2)
Par.?
tato jñātvā samādattāṃ yad atra vyatiricyate // (10.3)
Par.?
tata āyavyayau dṛṣṭvā samau samamatir dvijaḥ / (11.1)
Par.?
sarvathā prāṇināṃ pīḍām upādānād amanyata // (11.2)
Par.?
paurukutsaṃ tato jagmus trasadasyuṃ mahādhanam / (12.1)
Par.?
agastyaś ca śrutarvā ca vadhryaśvaś ca mahīpatiḥ // (12.2)
Par.?
trasadasyuś ca tān sarvān pratyagṛhṇād yathāvidhi / (13.1)
Par.?
abhigamya mahārāja viṣayānte savāhanaḥ // (13.2)
Par.?
arcayitvā yathānyāyam ikṣvākū rājasattamaḥ / (14.1)
Par.?
samāśvastāṃs tato 'pṛcchat prayojanam upakrame // (14.2)
Par.?
agastya uvāca / (15.1)
Par.?
vittakāmān iha prāptān viddhi naḥ pṛthivīpate / (15.2)
Par.?
yathāśakty avihiṃsyānyān saṃvibhāgaṃ prayaccha naḥ // (15.3)
Par.?
lomaśa uvāca / (16.1)
Par.?
tata āyavyayau pūrṇau teṣāṃ rājā nyavedayat / (16.2)
Par.?
ato jñātvā samādaddhvaṃ yad atra vyatiricyate // (16.3)
Par.?
tata āyavyayau dṛṣṭvā samau samamatir dvijaḥ / (17.1)
Par.?
sarvathā prāṇināṃ pīḍām upādānād amanyata // (17.2)
Par.?
tataḥ sarve sametyātha te nṛpās taṃ mahāmunim / (18.1)
Par.?
idam ūcur mahārāja samavekṣya parasparam // (18.2)
Par.?
ayaṃ vai dānavo brahmann ilvalo vasumān bhuvi / (19.1)
Par.?
tam abhikramya sarve 'dya vayaṃ yācāmahe vasu // (19.2)
Par.?
teṣāṃ tadāsīd rucitam ilvalasyopabhikṣaṇam / (20.1)
Par.?
tatas te sahitā rājann ilvalaṃ samupādravan // (20.2)
Par.?
Duration=0.063622951507568 secs.