Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2606
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
lomaśa uvāca / (1.1) Par.?
ilvalas tān viditvā tu maharṣisahitān nṛpān / (1.2) Par.?
upasthitān sahāmātyo viṣayānte 'bhyapūjayat // (1.3) Par.?
teṣāṃ tato 'suraśreṣṭha ātithyam akarottadā / (2.1) Par.?
sa saṃskṛtena kauravya bhrātrā vātāpinā kila // (2.2) Par.?
tato rājarṣayaḥ sarve viṣaṇṇā gatacetasaḥ / (3.1) Par.?
vātāpiṃ saṃskṛtaṃ dṛṣṭvā meṣabhūtaṃ mahāsuram // (3.2) Par.?
athābravīd agastyas tān rājarṣīn ṛṣisattamaḥ / (4.1) Par.?
viṣādo vo na kartavyo 'haṃ bhokṣye mahāsuram // (4.2) Par.?
dhuryāsanam athāsādya niṣasāda mahāmuniḥ / (5.1) Par.?
taṃ paryaveṣad daityendra ilvalaḥ prahasann iva // (5.2) Par.?
agastya eva kṛtsnaṃ tu vātāpiṃ bubhuje tataḥ / (6.1) Par.?
bhuktavatyasura āhvānam akarot tasya ilvalaḥ // (6.2) Par.?
tato vāyuḥ prādurabhūd agastyasya mahātmanaḥ / (7.1) Par.?
ilvalaśca viṣaṇṇo 'bhūd dṛṣṭvā jīrṇaṃ mahāsuram // (7.2) Par.?
prāñjaliś ca sahāmātyair idaṃ vacanam abravīt / (8.1) Par.?
kimartham upayātāḥ stha brūta kiṃ karavāṇi vaḥ // (8.2) Par.?
pratyuvāca tato 'gastyaḥ prahasann ilvalaṃ tadā / (9.1) Par.?
īśaṃ hyasura vidmas tvāṃ vayaṃ sarve dhaneśvaram // (9.2) Par.?
ime ca nātidhanino dhanārthaś ca mahān mama / (10.1) Par.?
yathāśakty avihiṃsyānyān saṃvibhāgaṃ prayaccha naḥ // (10.2) Par.?
tato 'bhivādya tam ṛṣim ilvalo vākyam abravīt / (11.1) Par.?
ditsitaṃ yadi vetsi tvaṃ tato dāsyāmi te vasu // (11.2) Par.?
agastya uvāca / (12.1) Par.?
gavāṃ daśa sahasrāṇi rājñām ekaikaśo 'sura / (12.2) Par.?
tāvad eva suvarṇasya ditsitaṃ te mahāsura // (12.3) Par.?
mahyaṃ tato vai dviguṇaṃ rathaścaiva hiraṇmayaḥ / (13.1) Par.?
manojavau vājinau ca ditsitaṃ te mahāsura / (13.2) Par.?
jijñāsyatāṃ rathaḥ sadyo vyaktam eṣa hiraṇmayaḥ // (13.3) Par.?
lomaśa uvāca / (14.1) Par.?
jijñāsyamānaḥ sa rathaḥ kaunteyāsīddhiraṇmayaḥ / (14.2) Par.?
tataḥ pravyathito daityo dadāvabhyadhikaṃ vasu // (14.3) Par.?
vivājaśca suvājaśca tasmin yuktau rathe hayau / (15.1) Par.?
ūhatus tau vasūnyāśu tānyagastyāśramaṃ prati / (15.2) Par.?
sarvān rājñaḥ sahāgastyānnimeṣād iva bhārata // (15.3) Par.?
agastyenābhyanujñātā jagmū rājarṣayas tadā / (16.1) Par.?
kṛtavāṃśca muniḥ sarvaṃ lopāmudrācikīrṣitam // (16.2) Par.?
lopāmudrovāca / (17.1) Par.?
kṛtavān asi tat sarvaṃ bhagavan mama kāṅkṣitam / (17.2) Par.?
utpādaya sakṛnmahyam apatyaṃ vīryavattaram // (17.3) Par.?
agastya uvāca / (18.1) Par.?
tuṣṭo 'ham asmi kalyāṇi tava vṛttena śobhane / (18.2) Par.?
vicāraṇām apatye tu tava vakṣyāmi tāṃ śṛṇu // (18.3) Par.?
sahasraṃ te 'stu putrāṇāṃ śataṃ vā daśasaṃmitam / (19.1) Par.?
daśa vā śatatulyāḥ syur eko vāpi sahasravat // (19.2) Par.?
lopāmudrovāca / (20.1) Par.?
sahasrasaṃmitaḥ putra eko me 'stu tapodhana / (20.2) Par.?
eko hi bahubhiḥ śreyān vidvān sādhur asādhubhiḥ // (20.3) Par.?
lomaśa uvāca / (21.1) Par.?
sa tatheti pratijñāya tayā samabhavanmuniḥ / (21.2) Par.?
samaye samaśīlinyā śraddhāvāñśraddadhānayā // (21.3) Par.?
tata ādhāya garbhaṃ tam agamad vanam eva saḥ / (22.1) Par.?
tasmin vanagate garbho vavṛdhe sapta śāradān // (22.2) Par.?
saptame 'bde gate cāpi prācyavat sa mahākaviḥ / (23.1) Par.?
jvalann iva prabhāvena dṛḍhasyur nāma bhārata / (23.2) Par.?
sāṅgopaniṣadān vedāñjapann eva mahāyaśāḥ // (23.3) Par.?
tasya putro 'bhavad ṛṣeḥ sa tejasvī mahān ṛṣiḥ / (24.1) Par.?
sa bāla eva tejasvī pitus tasya niveśane / (24.2) Par.?
idhmānāṃ bhāram ājahre idhmavāhas tato 'bhavat // (24.3) Par.?
tathāyuktaṃ ca taṃ dṛṣṭvā mumude sa munis tadā / (25.1) Par.?
lebhire pitaraś cāsya lokān rājan yathepsitān // (25.2) Par.?
agastyasyāśramaḥ khyātaḥ sarvartukusumānvitaḥ / (26.1) Par.?
prāhlādir evaṃ vātāpir agastyena vināśitaḥ // (26.2) Par.?
tasyāyam āśramo rājan ramaṇīyo guṇair yutaḥ / (27.1) Par.?
eṣā bhāgīrathī puṇyā yatheṣṭam avagāhyatām // (27.2) Par.?
Duration=0.16991996765137 secs.