Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2608
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
bhūya evāham icchāmi maharṣes tasya dhīmataḥ / (1.2) Par.?
karmaṇāṃ vistaraṃ śrotum agastyasya dvijottama // (1.3) Par.?
lomaśa uvāca / (2.1) Par.?
śṛṇu rājan kathāṃ divyām adbhutām atimānuṣīm / (2.2) Par.?
agastyasya mahārāja prabhāvam amitātmanaḥ // (2.3) Par.?
āsan kṛtayuge ghorā dānavā yuddhadurmadāḥ / (3.1) Par.?
kāleyā iti vikhyātā gaṇāḥ paramadāruṇāḥ // (3.2) Par.?
te tu vṛtraṃ samāśritya nānāpraharaṇodyatāḥ / (4.1) Par.?
samantāt paryadhāvanta mahendrapramukhān surān // (4.2) Par.?
tato vṛtravadhe yatnam akurvaṃs tridaśāḥ purā / (5.1) Par.?
puraṃdaraṃ puraskṛtya brahmāṇam upatasthire // (5.2) Par.?
kṛtāñjalīṃstu tān sarvān parameṣṭhī uvāca ha / (6.1) Par.?
viditaṃ me surāḥ sarvaṃ yad vaḥ kāryaṃ cikīrṣitam // (6.2) Par.?
tam upāyaṃ pravakṣyāmi yathā vṛtraṃ vadhiṣyatha / (7.1) Par.?
dadhīca iti vikhyāto mahān ṛṣir udāradhīḥ // (7.2) Par.?
taṃ gatvā sahitāḥ sarve varaṃ vai samprayācata / (8.1) Par.?
sa vo dāsyati dharmātmā suprītenāntarātmanā // (8.2) Par.?
sa vācyaḥ sahitaiḥ sarvair bhavadbhir jayakāṅkṣibhiḥ / (9.1) Par.?
svānyasthīni prayaccheti trailokyasya hitāya vai / (9.2) Par.?
sa śarīraṃ samutsṛjya svānyasthīni pradāsyati // (9.3) Par.?
tasyāsthibhir mahāghoraṃ vajraṃ saṃbhriyatāṃ dṛḍham / (10.1) Par.?
mahacchatruhaṇaṃ tīkṣṇaṃ ṣaḍaśraṃ bhīmanisvanam // (10.2) Par.?
tena vajreṇa vai vṛtraṃ vadhiṣyati śatakratuḥ / (11.1) Par.?
etad vaḥ sarvam ākhyātaṃ tasmācchīghraṃ vidhīyatām // (11.2) Par.?
evam uktās tato devā anujñāpya pitāmaham / (12.1) Par.?
nārāyaṇaṃ puraskṛtya dadhīcasyāśramaṃ yayuḥ // (12.2) Par.?
sarasvatyāḥ pare pāre nānādrumalatāvṛtam / (13.1) Par.?
ṣaṭpadodgītaninadair vighuṣṭaṃ sāmagair iva / (13.2) Par.?
puṃskokilaravonmiśraṃ jīvaṃjīvakanāditam // (13.3) Par.?
mahiṣaiś ca varāhaiś ca sṛmaraiś camarair api / (14.1) Par.?
tatra tatrānucaritaṃ śārdūlabhayavarjitaiḥ // (14.2) Par.?
kareṇubhir vāraṇaiś ca prabhinnakaraṭāmukhaiḥ / (15.1) Par.?
saro 'vagāḍhaiḥ krīḍadbhiḥ samantād anunāditam // (15.2) Par.?
siṃhavyāghrair mahānādān nadadbhir anunāditam / (16.1) Par.?
aparaiś cāpi saṃlīnair guhākandaravāsibhiḥ // (16.2) Par.?
teṣu teṣvavakāśeṣu śobhitaṃ sumanoramam / (17.1) Par.?
triviṣṭapasamaprakhyaṃ dadhīcāśramam āgaman // (17.2) Par.?
tatrāpaśyan dadhīcaṃ te divākarasamadyutim / (18.1) Par.?
jājvalyamānaṃ vapuṣā yathā lakṣmyā pitāmaham // (18.2) Par.?
tasya pādau surā rājann abhivādya praṇamya ca / (19.1) Par.?
ayācanta varaṃ sarve yathoktaṃ parameṣṭhinā // (19.2) Par.?
tato dadhīcaḥ paramapratītaḥ surottamāṃs tān idam abhyuvāca / (20.1) Par.?
karomi yad vo hitam adya devāḥ svaṃ cāpi dehaṃ tvaham utsṛjāmi // (20.2) Par.?
sa evam uktvā dvipadāṃ variṣṭhaḥ prāṇān vaśī svān sahasotsasarja / (21.1) Par.?
tataḥ surās te jagṛhuḥ parāsor asthīni tasyātha yathopadeśam // (21.2) Par.?
prahṛṣṭarūpāś ca jayāya devās tvaṣṭāram āgamya tam artham ūcuḥ / (22.1) Par.?
tvaṣṭā tu teṣāṃ vacanaṃ niśamya prahṛṣṭarūpaḥ prayataḥ prayatnāt // (22.2) Par.?
cakāra vajraṃ bhṛśam ugrarūpaṃ kṛtvā ca śakraṃ sa uvāca hṛṣṭaḥ / (23.1) Par.?
anena vajrapravareṇa deva bhasmīkuruṣvādya surārim ugram // (23.2) Par.?
tato hatāriḥ sagaṇaḥ sukhaṃ vai praśādhi kṛtsnaṃ tridivaṃ diviṣṭhaḥ / (24.1) Par.?
tvaṣṭrā tathoktaḥ sa puraṃdaras tu vajraṃ prahṛṣṭaḥ prayato 'bhyagṛhṇāt // (24.2) Par.?
Duration=0.10461091995239 secs.