Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2609
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
lomaśa uvāca / (1.1) Par.?
tataḥ sa vajrī balibhir daivatair abhirakṣitaḥ / (1.2) Par.?
āsasāda tato vṛtraṃ sthitam āvṛtya rodasī // (1.3) Par.?
kālakeyair mahākāyaiḥ samantād abhirakṣitam / (2.1) Par.?
samudyatapraharaṇaiḥ saśṛṅgair iva parvataiḥ // (2.2) Par.?
tato yuddhaṃ samabhavad devānāṃ saha dānavaiḥ / (3.1) Par.?
muhūrtaṃ bharataśreṣṭha lokatrāsakaraṃ mahat // (3.2) Par.?
udyatapratipiṣṭānāṃ khaḍgānāṃ vīrabāhubhiḥ / (4.1) Par.?
āsīt sutumulaḥ śabdaḥ śarīreṣv abhipātyatām // (4.2) Par.?
śirobhiḥ prapatadbhiś ca antarikṣān mahītalam / (5.1) Par.?
tālair iva mahīpāla vṛntād bhraṣṭair adṛśyata // (5.2) Par.?
te hemakavacā bhūtvā kāleyāḥ parighāyudhāḥ / (6.1) Par.?
tridaśān abhyavartanta dāvadagdhā ivādrayaḥ // (6.2) Par.?
teṣāṃ vegavatāṃ vegaṃ sahitānāṃ pradhāvatām / (7.1) Par.?
na śekus tridaśāḥ soḍhuṃ te bhagnāḥ prādravan bhayāt // (7.2) Par.?
tān dṛṣṭvā dravato bhītān sahasrākṣaḥ puraṃdaraḥ / (8.1) Par.?
vṛtre vivardhamāne ca kaśmalaṃ mahad āviśat // (8.2) Par.?
taṃ śakraṃ kaśmalāviṣṭaṃ dṛṣṭvā viṣṇuḥ sanātanaḥ / (9.1) Par.?
svatejo vyadadhācchakre balam asya vivardhayan // (9.2) Par.?
viṣṇunāpyāyitaṃ śakraṃ dṛṣṭvā devagaṇāstataḥ / (10.1) Par.?
svaṃ svaṃ tejaḥ samādadhyus tathā brahmarṣayo 'malāḥ // (10.2) Par.?
sa samāpyāyitaḥ śakro viṣṇunā daivataiḥ saha / (11.1) Par.?
ṛṣibhiś ca mahābhāgair balavān samapadyata // (11.2) Par.?
jñātvā balasthaṃ tridaśādhipaṃ tu nanāda vṛtro mahato ninādān / (12.1) Par.?
tasya praṇādena dharā diśaśca khaṃ dyaur nagāś cāpi cacāla sarvam // (12.2) Par.?
tato mahendraḥ paramābhitaptaḥ śrutvā ravaṃ ghorarūpaṃ mahāntam / (13.1) Par.?
bhaye nimagnas tvaritaṃ mumoca vajraṃ mahat tasya vadhāya rājan // (13.2) Par.?
sa śakravajrābhihataḥ papāta mahāsuraḥ kāñcanamālyadhārī / (14.1) Par.?
yathā mahāñśailavaraḥ purastāt sa mandaro viṣṇukarāt pramuktaḥ // (14.2) Par.?
tasmin hate daityavare bhayārtaḥ śakraḥ pradudrāva saraḥ praveṣṭum / (15.1) Par.?
vajraṃ na mene svakarāt pramuktaṃ vṛtraṃ hataṃ cāpi bhayān na mene // (15.2) Par.?
sarve ca devā muditāḥ prahṛṣṭā maharṣayaścendram abhiṣṭuvantaḥ / (16.1) Par.?
sarvāṃśca daityāṃs tvaritāḥ sametya jaghnuḥ surā vṛtravadhābhitaptān // (16.2) Par.?
te vadhyamānās tridaśais tadānīṃ samudram evāviviśur bhayārtāḥ / (17.1) Par.?
praviśya caivodadhim aprameyaṃ jhaṣākulaṃ ratnasamākulaṃ ca // (17.2) Par.?
tadā sma mantraṃ sahitāḥ pracakrus trailokyanāśārtham abhismayantaḥ / (18.1) Par.?
tatra sma kecinmatiniścayajñās tāṃs tān upāyān anuvarṇayanti // (18.2) Par.?
teṣāṃ tu tatra kramakālayogād ghorā matiś cintayatāṃ babhūva / (19.1) Par.?
ye santi vidyātapasopapannās teṣāṃ vināśaḥ prathamaṃ tu kāryaḥ // (19.2) Par.?
lokā hi sarve tapasā dhriyante tasmāt tvaradhvaṃ tapasaḥ kṣayāya / (20.1) Par.?
ye santi keciddhi vasuṃdharāyāṃ tapasvino dharmavidaś ca tajjñāḥ / (20.2) Par.?
teṣāṃ vadhaḥ kriyatāṃ kṣipram eva teṣu pranaṣṭeṣu jagat pranaṣṭam // (20.3) Par.?
evaṃ hi sarve gatabuddhibhāvā jagadvināśe paramaprahṛṣṭāḥ / (21.1) Par.?
durgaṃ samāśritya mahormimantaṃ ratnākaraṃ varuṇasyālayaṃ sma // (21.2) Par.?
Duration=0.10151481628418 secs.