Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2612
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
lomaśa uvāca / (1.1) Par.?
samudraṃ te samāśritya vāruṇaṃ nidhim ambhasām / (1.2) Par.?
kāleyāḥ sampravartanta trailokyasya vināśane // (1.3) Par.?
te rātrau samabhikruddhā bhakṣayanti sadā munīn / (2.1) Par.?
āśrameṣu ca ye santi puṇyeṣvāyataneṣu ca // (2.2) Par.?
vasiṣṭhasyāśrame viprā bhakṣitāstair durātmabhiḥ / (3.1) Par.?
aśītiśatam aṣṭau ca nava cānye tapasvinaḥ // (3.2) Par.?
cyavanasyāśramaṃ gatvā puṇyaṃ dvijaniṣevitam / (4.1) Par.?
phalamūlāśanānāṃ hi munīnāṃ bhakṣitaṃ śatam // (4.2) Par.?
evaṃ rātrau sma kurvanti viviśuścārṇavaṃ divā / (5.1) Par.?
bharadvājāśrame caiva niyatā brahmacāriṇaḥ / (5.2) Par.?
vāyvāhārāmbubhakṣāś ca viṃśatiḥ saṃnipātitāḥ // (5.3) Par.?
evaṃ krameṇa sarvāṃs tān āśramān dānavās tadā / (6.1) Par.?
niśāyāṃ paridhāvanti mattā bhujabalāśrayāt / (6.2) Par.?
kālopasṛṣṭāḥ kāleyā ghnanto dvijagaṇān bahūn // (6.3) Par.?
na cainān anvabudhyanta manujā manujottama / (7.1) Par.?
evaṃ pravṛttān daityāṃs tāṃs tāpaseṣu tapasviṣu // (7.2) Par.?
prabhāte samadṛśyanta niyatāhārakarśitāḥ / (8.1) Par.?
mahītalasthā munayaḥ śarīrair gatajīvitaiḥ // (8.2) Par.?
kṣīṇamāṃsair virudhirair vimajjāntrair visaṃdhibhiḥ / (9.1) Par.?
ākīrṇair ācitā bhūmiḥ śaṅkhānām iva rāśibhiḥ // (9.2) Par.?
kalaśair vipraviddhaiś ca sruvair bhagnais tathaiva ca / (10.1) Par.?
vikīrṇair agnihotraiś ca bhūr babhūva samāvṛtā // (10.2) Par.?
niḥsvādhyāyavaṣaṭkāraṃ naṣṭayajñotsavakriyam / (11.1) Par.?
jagad āsīn nirutsāhaṃ kāleyabhayapīḍitam // (11.2) Par.?
evaṃ prakṣīyamāṇāśca mānavā manujeśvara / (12.1) Par.?
ātmatrāṇaparā bhītāḥ prādravanta diśo bhayāt // (12.2) Par.?
kecid guhāḥ praviviśur nirjharāṃś cāpare śritāḥ / (13.1) Par.?
apare maraṇodvignā bhayāt prāṇān samutsṛjan // (13.2) Par.?
kecid atra maheṣvāsāḥ śūrāḥ paramadarpitāḥ / (14.1) Par.?
mārgamāṇāḥ paraṃ yatnaṃ dānavānāṃ pracakrire // (14.2) Par.?
na caitān adhijagmus te samudraṃ samupāśritān / (15.1) Par.?
śramaṃ jagmuśca paramam ājagmuḥ kṣayam eva ca // (15.2) Par.?
jagatyupaśamaṃ yāte naṣṭayajñotsavakriye / (16.1) Par.?
ājagmuḥ paramām ārtiṃ tridaśā manujeśvara // (16.2) Par.?
sametya samahendrāśca bhayān mantraṃ pracakrire / (17.1) Par.?
nārāyaṇaṃ puraskṛtya vaikuṇṭham aparājitam // (17.2) Par.?
tato devāḥ sametās te tadocur madhusūdanam / (18.1) Par.?
tvaṃ naḥ sraṣṭā ca pātā ca bhartā ca jagataḥ prabho / (18.2) Par.?
tvayā sṛṣṭam idaṃ sarvaṃ yacceṅgaṃ yacca neṅgati // (18.3) Par.?
tvayā bhūmiḥ purā naṣṭā samudrāt puṣkarekṣaṇa / (19.1) Par.?
vārāhaṃ rūpam āsthāya jagadarthe samuddhṛtā // (19.2) Par.?
ādidaityo mahāvīryo hiraṇyakaśipus tvayā / (20.1) Par.?
nārasiṃhaṃ vapuḥ kṛtvā sūditaḥ puruṣottama // (20.2) Par.?
avadhyaḥ sarvabhūtānāṃ baliścāpi mahāsuraḥ / (21.1) Par.?
vāmanaṃ vapur āśritya trailokyād bhraṃśitas tvayā // (21.2) Par.?
asuraśca maheṣvāso jambha ityabhiviśrutaḥ / (22.1) Par.?
yajñakṣobhakaraḥ krūras tvayaiva vinipātitaḥ // (22.2) Par.?
evamādīni karmāṇi yeṣāṃ saṃkhyā na vidyate / (23.1) Par.?
asmākaṃ bhayabhītānāṃ tvaṃ gatir madhusūdana // (23.2) Par.?
tasmāt tvāṃ deva deveśa lokārthaṃ jñāpayāmahe / (24.1) Par.?
rakṣa lokāṃś ca devāṃś ca śakraṃ ca mahato bhayāt // (24.2) Par.?
Duration=0.18942403793335 secs.