UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2650
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
lomaśa uvāca / (1.1)
Par.?
taṃ dṛṣṭvā ghoravadanaṃ madaṃ devaḥ śatakratuḥ / (1.2)
Par.?
āyāntaṃ bhakṣayiṣyantaṃ vyāttānanam ivāntakam // (1.3)
Par.?
bhayāt saṃstambhitabhujaḥ sṛkkiṇī lelihan muhuḥ / (2.1)
Par.?
tato 'bravīd devarājaś cyavanaṃ bhayapīḍitaḥ // (2.2)
Par.?
somārhāvaśvināvetāvadya prabhṛti bhārgava / (3.1)
Par.?
bhaviṣyataḥ satyam etad vaco brahman bravīmi te // (3.2)
Par.?
na te mithyā samārambho bhavatveṣa paro vidhiḥ / (4.1)
Par.?
jānāmi cāhaṃ viprarṣe na mithyā tvaṃ kariṣyasi // (4.2)
Par.?
somārhāvaśvināvetau yathaivādya kṛtau tvayā / (5.1)
Par.?
bhūya eva tu te vīryaṃ prakāśed iti bhārgava // (5.2)
Par.?
sukanyāyāḥ pituś cāsya loke kīrtiḥ prathed iti / (6.1)
Par.?
ato mayaitad vihitaṃ tava vīryaprakāśanam / (6.2)
Par.?
tasmāt prasādaṃ kuru me bhavatvetad yathecchasi // (6.3)
Par.?
evam uktasya śakreṇa cyavanasya mahātmanaḥ / (7.1)
Par.?
sa manyur vyagamacchīghraṃ mumoca ca puraṃdaram // (7.2)
Par.?
madaṃ ca vyabhajad rājan pāne strīṣu ca vīryavān / (8.1)
Par.?
akṣeṣu mṛgayāyāṃ ca pūrvasṛṣṭaṃ punaḥ punaḥ // (8.2)
Par.?
tathā madaṃ viniṣkṣipya śakraṃ saṃtarpya cendunā / (9.1)
Par.?
aśvibhyāṃ sahitān devān yājayitvā ca taṃ nṛpam // (9.2)
Par.?
vikhyāpya vīryaṃ sarveṣu lokeṣu vadatāṃ varaḥ / (10.1)
Par.?
sukanyayā sahāraṇye vijahārānuraktayā // (10.2)
Par.?
tasyaitad dvijasaṃghuṣṭaṃ saro rājan prakāśate / (11.1)
Par.?
atra tvaṃ saha sodaryaiḥ pitṝn devāṃś ca tarpaya // (11.2)
Par.?
etad dṛṣṭvā mahīpāla sikatākṣaṃ ca bhārata / (12.1) Par.?
saindhavāraṇyam āsādya kulyānāṃ kuru darśanam / (12.2)
Par.?
puṣkareṣu mahārāja sarveṣu ca jalaṃ spṛśa // (12.3)
Par.?
ārcīkaparvataś caiva nivāso vai manīṣiṇām / (13.1)
Par.?
sadāphalaḥ sadāsroto marutāṃ sthānam uttamam / (13.2)
Par.?
caityāś caite bahuśatās tridaśānāṃ yudhiṣṭhira // (13.3)
Par.?
etaccandramasas tīrtham ṛṣayaḥ paryupāsate / (14.1)
Par.?
vaikhānasāś ca ṛṣayo vālakhilyās tathaiva ca // (14.2)
Par.?
śṛṅgāṇi trīṇi puṇyāṇi trīṇi prasravaṇāni ca / (15.1)
Par.?
sarvāṇyanuparikramya yathākāmam upaspṛśa // (15.2)
Par.?
śaṃtanuś cātra kaunteya śunakaś ca narādhipa / (16.1)
Par.?
naranārāyaṇau cobhau sthānaṃ prāptāḥ sanātanam // (16.2)
Par.?
iha nityaśayā devāḥ pitaraś ca maharṣibhiḥ / (17.1)
Par.?
ārcīkaparvate tepus tān yajasva yudhiṣṭhira // (17.2)
Par.?
iha te vai carūn prāśnannṛṣayaś ca viśāṃ pate / (18.1)
Par.?
yamunā cākṣayasrotāḥ kṛṣṇaś ceha taporataḥ // (18.2)
Par.?
yamau ca bhīmasenaś ca kṛṣṇā cāmitrakarśana / (19.1)
Par.?
sarve cātra gamiṣyāmaḥ sukṛśāḥ sutapasvinaḥ // (19.2)
Par.?
etat prasravaṇaṃ puṇyam indrasya manujādhipa / (20.1)
Par.?
yatra dhātā vidhātā ca varuṇaś cordhvam āgatāḥ // (20.2)
Par.?
iha te nyavasan rājan kṣāntāḥ paramadharmiṇaḥ / (21.1)
Par.?
maitrāṇām ṛjubuddhīnām ayaṃ girivaraḥ śubhaḥ // (21.2)
Par.?
eṣā sā yamunā rājan rājarṣigaṇasevitā / (22.1)
Par.?
nānāyajñacitā rājan puṇyā pāpabhayāpahā // (22.2)
Par.?
atra rājā maheṣvāso māndhātāyajata svayam / (23.1)
Par.?
sahadevaś ca kaunteya somako dadatāṃ varaḥ // (23.2)
Par.?
Duration=0.069962024688721 secs.