Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2613
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devā ūcuḥ / (1.1) Par.?
itaḥ pradānād vartante prajāḥ sarvāścaturvidhāḥ / (1.2) Par.?
tā bhāvitā bhāvayanti havyakavyair divaukasaḥ // (1.3) Par.?
lokā hyevaṃ vartayanti anyonyaṃ samupāśritāḥ / (2.1) Par.?
tvatprasādān nirudvignās tvayaiva parirakṣitāḥ // (2.2) Par.?
idaṃ ca samanuprāptaṃ lokānāṃ bhayam uttamam / (3.1) Par.?
na ca jānīma keneme rātrau vadhyanti brāhmaṇāḥ // (3.2) Par.?
kṣīṇeṣu ca brāhmaṇeṣu pṛthivī kṣayam eṣyati / (4.1) Par.?
tataḥ pṛthivyāṃ kṣīṇāyāṃ tridivaṃ kṣayam eṣyati // (4.2) Par.?
tvatprasādān mahābāho lokāḥ sarve jagatpate / (5.1) Par.?
vināśaṃ nādhigaccheyus tvayā vai parirakṣitāḥ // (5.2) Par.?
viṣṇur uvāca / (6.1) Par.?
viditaṃ me surāḥ sarvaṃ prajānāṃ kṣayakāraṇam / (6.2) Par.?
bhavatāṃ cāpi vakṣyāmi śṛṇudhvaṃ vigatajvarāḥ // (6.3) Par.?
kāleya iti vikhyāto gaṇaḥ paramadāruṇaḥ / (7.1) Par.?
taiśca vṛtraṃ samāśritya jagat sarvaṃ prabādhitam // (7.2) Par.?
te vṛtraṃ nihataṃ dṛṣṭvā sahasrākṣeṇa dhīmatā / (8.1) Par.?
jīvitaṃ parirakṣantaḥ praviṣṭā varuṇālayam // (8.2) Par.?
te praviśyodadhiṃ ghoraṃ nakragrāhasamākulam / (9.1) Par.?
utsādanārthaṃ lokānāṃ rātrau ghnanti munīn iha // (9.2) Par.?
na tu śakyāḥ kṣayaṃ netuṃ samudrāśrayagā hi te / (10.1) Par.?
samudrasya kṣaye buddhir bhavadbhiḥ sampradhāryatām / (10.2) Par.?
agastyena vinā ko hi śakto 'nyo 'rṇavaśoṣaṇe // (10.3) Par.?
etacchrutvā vaco devā viṣṇunā samudāhṛtam / (11.1) Par.?
parameṣṭhinam ājñāpya agastyasyāśramaṃ yayuḥ // (11.2) Par.?
tatrāpaśyan mahātmānaṃ vāruṇiṃ dīptatejasam / (12.1) Par.?
upāsyamānam ṛṣibhir devair iva pitāmaham // (12.2) Par.?
te 'bhigamya mahātmānaṃ maitrāvaruṇim acyutam / (13.1) Par.?
āśramasthaṃ taporāśiṃ karmabhiḥ svair abhiṣṭuvan // (13.2) Par.?
devā ūcuḥ / (14.1) Par.?
nahuṣeṇābhitaptānāṃ tvaṃ lokānāṃ gatiḥ purā / (14.2) Par.?
bhraṃśitaś ca suraiśvaryāllokārthaṃ lokakaṇṭakaḥ // (14.3) Par.?
krodhāt pravṛddhaḥ sahasā bhāskarasya nagottamaḥ / (15.1) Par.?
vacas tavānatikrāman vindhyaḥ śailo na vardhate // (15.2) Par.?
tamasā cāvṛte loke mṛtyunābhyarditāḥ prajāḥ / (16.1) Par.?
tvām eva nātham āsādya nirvṛtiṃ paramāṃ gatāḥ // (16.2) Par.?
asmākaṃ bhayabhītānāṃ nityaśo bhagavān gatiḥ / (17.1) Par.?
tatas tvārtāḥ prayācāmas tvāṃ varaṃ varado hyasi // (17.2) Par.?
Duration=0.087620973587036 secs.