Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sagara, Sāgara

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2616
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
lomaśa uvāca / (1.1) Par.?
tān uvāca sametāṃstu brahmā lokapitāmahaḥ / (1.2) Par.?
gacchadhvaṃ vibudhāḥ sarve yathākāmaṃ yathepsitam // (1.3) Par.?
mahatā kālayogena prakṛtiṃ yāsyate 'rṇavaḥ / (2.1) Par.?
jñātīn vai kāraṇaṃ kṛtvā mahārājño bhagīrathāt // (2.2) Par.?
yudhiṣṭhira uvāca / (3.1) Par.?
kathaṃ vai jñātayo brahman kāraṇaṃ cātra kiṃ mune / (3.2) Par.?
kathaṃ samudraḥ pūrṇaśca bhagīrathapariśramāt // (3.3) Par.?
etad icchāmyahaṃ śrotuṃ vistareṇa tapodhana / (4.1) Par.?
kathyamānaṃ tvayā vipra rājñāṃ caritam uttamam // (4.2) Par.?
vaiśampāyana uvāca / (5.1) Par.?
evam uktas tu viprendro dharmarājñā mahātmanā / (5.2) Par.?
kathayāmāsa māhātmyaṃ sagarasya mahātmanaḥ // (5.3) Par.?
lomaśa uvāca / (6.1) Par.?
ikṣvākūṇāṃ kule jātaḥ sagaro nāma pārthivaḥ / (6.2) Par.?
rūpasattvabalopetaḥ sa cāputraḥ pratāpavān // (6.3) Par.?
sa haihayān samutsādya tālajaṅghāṃś ca bhārata / (7.1) Par.?
vaśe ca kṛtvā rājño 'nyān svarājyam anvaśāsata // (7.2) Par.?
tasya bhārye tvabhavatāṃ rūpayauvanadarpite / (8.1) Par.?
vaidarbhī bharataśreṣṭha śaibyā ca bharatarṣabha // (8.2) Par.?
sa putrakāmo nṛpatis tatāpa sumahat tapaḥ / (9.1) Par.?
patnībhyāṃ saha rājendra kailāsaṃ girim āśritaḥ // (9.2) Par.?
sa tapyamānaḥ sumahat tapo yogasamanvitaḥ / (10.1) Par.?
āsasāda mahātmānaṃ tryakṣaṃ tripuramardanam // (10.2) Par.?
śaṃkaraṃ bhavam īśānaṃ śūlapāṇiṃ pinākinam / (11.1) Par.?
tryambakaṃ śivam ugreśaṃ bahurūpam umāpatim // (11.2) Par.?
sa taṃ dṛṣṭvaiva varadaṃ patnībhyāṃ sahito nṛpaḥ / (12.1) Par.?
praṇipatya mahābāhuḥ putrārthaṃ samayācata // (12.2) Par.?
taṃ prītimān haraḥ prāha sabhāryaṃ nṛpasattamam / (13.1) Par.?
yasmin vṛto muhūrte 'haṃ tvayeha nṛpate varam // (13.2) Par.?
ṣaṣṭiḥ putrasahasrāṇi śūrāḥ samaradarpitāḥ / (14.1) Par.?
ekasyāṃ sambhaviṣyanti patnyāṃ tava narottama // (14.2) Par.?
te caiva sarve sahitāḥ kṣayaṃ yāsyanti pārthiva / (15.1) Par.?
eko vaṃśadharaḥ śūra ekasyāṃ sambhaviṣyati / (15.2) Par.?
evam uktvā tu taṃ rudras tatraivāntaradhīyata // (15.3) Par.?
sa cāpi sagaro rājā jagāma svaṃ niveśanam / (16.1) Par.?
patnībhyāṃ sahitas tāta so 'tihṛṣṭamanās tadā // (16.2) Par.?
tasyātha manujaśreṣṭha te bhārye kamalekṣaṇe / (17.1) Par.?
vaidarbhī caiva śaibyā ca garbhiṇyau saṃbabhūvatuḥ // (17.2) Par.?
tataḥ kālena vaidarbhī garbhālābuṃ vyajāyata / (18.1) Par.?
śaibyā ca suṣuve putraṃ kumāraṃ devarūpiṇam // (18.2) Par.?
tadālābuṃ samutsraṣṭuṃ manaścakre sa pārthivaḥ / (19.1) Par.?
athāntarikṣācchuśrāva vācaṃ gambhīranisvanām // (19.2) Par.?
rājan mā sāhasaṃ kārṣīḥ putrān na tyaktum arhasi / (20.1) Par.?
alābumadhyān niṣkṛṣya bījaṃ yatnena gopyatām // (20.2) Par.?
sopasvedeṣu pātreṣu ghṛtapūrṇeṣu bhāgaśaḥ / (21.1) Par.?
tataḥ putrasahasrāṇi ṣaṣṭiṃ prāpsyasi pārthiva // (21.2) Par.?
mahādevena diṣṭaṃ te putrajanma narādhipa / (22.1) Par.?
anena kramayogena mā te buddhir ato 'nyathā // (22.2) Par.?
Duration=0.20249104499817 secs.