UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2654
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
somaka uvāca / (1.1)
Par.?
brahman yad yad yathā kāryaṃ tat tat kuru tathā tathā / (1.2)
Par.?
putrakāmatayā sarvaṃ kariṣyāmi vacas tava // (1.3)
Par.?
lomaśa uvāca / (2.1)
Par.?
tataḥ sa yājayāmāsa somakaṃ tena jantunā / (2.2)
Par.?
mātaras tu balāt putram apākarṣuḥ kṛpānvitāḥ // (2.3)
Par.?
hā hatāḥ smeti vāśantyas tīvraśokasamanvitāḥ / (3.1)
Par.?
taṃ mātaraḥ pratyakarṣan gṛhītvā dakṣiṇe kare / (3.2)
Par.?
savye pāṇau gṛhītvā tu yājako 'pi sma karṣati // (3.3)
Par.?
kurarīṇām ivārtānām apākṛṣya tu taṃ sutam / (4.1)
Par.?
viśasya cainaṃ vidhinā vapām asya juhāva saḥ // (4.2)
Par.?
vapāyāṃ hūyamānāyāṃ gandham āghrāya mātaraḥ / (5.1)
Par.?
ārtā nipetuḥ sahasā pṛthivyāṃ kurunandana / (5.2)
Par.?
sarvāś ca garbhān alabhaṃstatas tāḥ pārthivāṅganāḥ // (5.3)
Par.?
tato daśasu māseṣu somakasya viśāṃ pate / (6.1)
Par.?
jajñe putraśataṃ pūrṇaṃ tāsu sarvāsu bhārata // (6.2)
Par.?
jantur jyeṣṭhaḥ samabhavajjanitryām eva bhārata / (7.1) Par.?
sa tāsām iṣṭa evāsīn na tathānye nijāḥ sutāḥ // (7.2)
Par.?
tacca lakṣaṇam asyāsīt sauvarṇaṃ pārśva uttare / (8.1)
Par.?
tasmin putraśate cāgryaḥ sa babhūva guṇair yutaḥ // (8.2)
Par.?
tataḥ sa lokam agamat somakasya guruḥ param / (9.1)
Par.?
atha kāle vyatīte tu somako 'py agamat param // (9.2)
Par.?
atha taṃ narake ghore pacyamānaṃ dadarśa saḥ / (10.1)
Par.?
tam apṛcchat kimarthaṃ tvaṃ narake pacyase dvija // (10.2)
Par.?
tam abravīd guruḥ so 'tha pacyamāno 'gninā bhṛśam / (11.1)
Par.?
tvaṃ mayā yājito rājaṃs tasyedaṃ karmaṇaḥ phalam // (11.2)
Par.?
etacchrutvā sa rājarṣir dharmarājānam abravīt / (12.1)
Par.?
aham atra pravekṣyāmi mucyatāṃ mama yājakaḥ / (12.2)
Par.?
matkṛte hi mahābhāgaḥ pacyate narakāgninā // (12.3)
Par.?
dharma uvāca / (13.1)
Par.?
nānyaḥ kartuḥ phalaṃ rājann upabhuṅkte kadācana / (13.2)
Par.?
imāni tava dṛśyante phalāni dadatāṃ vara // (13.3)
Par.?
somaka uvāca / (14.1)
Par.?
puṇyān na kāmaye lokān ṛte 'haṃ brahmavādinam / (14.2)
Par.?
icchāmyaham anenaiva saha vastuṃ surālaye // (14.3)
Par.?
narake vā dharmarāja karmaṇāsya samo hyaham / (15.1)
Par.?
puṇyāpuṇyaphalaṃ deva samam astvāvayor idam // (15.2)
Par.?
dharma uvāca / (16.1)
Par.?
yadyevam īpsitaṃ rājan bhuṅkṣvāsya sahitaḥ phalam / (16.2)
Par.?
tulyakālaṃ sahānena paścāt prāpsyasi sadgatim // (16.3)
Par.?
lomaśa uvāca / (17.1)
Par.?
sa cakāra tathā sarvaṃ rājā rājīvalocanaḥ / (17.2)
Par.?
punaś ca lebhe lokān svān karmaṇā nirjitāñśubhān / (17.3)
Par.?
saha tenaiva vipreṇa guruṇā sa gurupriyaḥ // (17.4)
Par.?
eṣa tasyāśramaḥ puṇyo ya eṣo 'gre virājate / (18.1)
Par.?
kṣānta uṣyātra ṣaḍrātraṃ prāpnoti sugatiṃ naraḥ // (18.2)
Par.?
etasminn api rājendra vatsyāmo vigatajvarāḥ / (19.1)
Par.?
ṣaḍrātraṃ niyatātmānaḥ sajjībhava kurūdvaha // (19.2)
Par.?
Duration=0.070515871047974 secs.