UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2655
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
lomaśa uvāca / (1.1)
Par.?
asmin kila svayaṃ rājanniṣṭavān vai prajāpatiḥ / (1.2)
Par.?
sattram iṣṭīkṛtaṃ nāma purā varṣasahasrikam // (1.3)
Par.?
ambarīṣaś ca nābhāga iṣṭavān yamunām anu / (2.1)
Par.?
yajñaiś ca tapasā caiva parāṃ siddhim avāpa saḥ // (2.2)
Par.?
deśo nāhuṣayajñānām ayaṃ puṇyatamo nṛpa / (3.1)
Par.?
yatreṣṭvā daśa padmāni sadasyebhyo nisṛṣṭavān // (3.2)
Par.?
sārvabhaumasya kaunteya yayāter amitaujasaḥ / (4.1)
Par.?
spardhamānasya śakreṇa paśyedaṃ yajñavāstviha // (4.2)
Par.?
paśya nānāvidhākārair agnibhir nicitāṃ mahīm / (5.1)
Par.?
majjantīm iva cākrāntāṃ yayāter yajñakarmabhiḥ // (5.2)
Par.?
eṣā śamyekapattrā sā śarakaṃ caitad uttamam / (6.1)
Par.?
paśya rāmahradān etān paśya nārāyaṇāśramam // (6.2)
Par.?
etad ārcīkaputrasya yogair vicarato mahīm / (7.1)
Par.?
apasarpaṇaṃ mahīpāla raupyāyām amitaujasaḥ // (7.2)
Par.?
atrānuvaṃśaṃ paṭhataḥ śṛṇu me kurunandana / (8.1)
Par.?
ulūkhalair ābharaṇaiḥ piśācī yad abhāṣata // (8.2)
Par.?
yugaṃdhare dadhi prāśya uṣitvā cācyutasthale / (9.1)
Par.?
tadvad bhūtilaye snātvā saputrā vastum icchasi // (9.2)
Par.?
ekarātram uṣitveha dvitīyaṃ yadi vatsyasi / (10.1)
Par.?
etad vai te divā vṛttaṃ rātrau vṛttam ato 'nyathā // (10.2)
Par.?
atrādyāho nivatsyāmaḥ kṣapāṃ bharatasattama / (11.1)
Par.?
dvāram etaddhi kaunteya kurukṣetrasya bhārata // (11.2) Par.?
atraiva nāhuṣo rājā rājan kratubhir iṣṭavān / (12.1)
Par.?
yayātir bahuratnāḍhyair yatrendro mudam abhyagāt // (12.2)
Par.?
etat plakṣāvataraṇaṃ yamunātīrtham ucyate / (13.1)
Par.?
etad vai nākapṛṣṭhasya dvāram āhur manīṣiṇaḥ // (13.2)
Par.?
atra sārasvatair yajñair ījānāḥ paramarṣayaḥ / (14.1)
Par.?
yūpolūkhalinas tāta gacchantyavabhṛthāplavam // (14.2)
Par.?
atraiva bharato rājā medhyam aśvam avāsṛjat / (15.1)
Par.?
asakṛt kṛṣṇasāraṅgaṃ dharmeṇāvāpya medinīm // (15.2)
Par.?
atraiva puruṣavyāghra maruttaḥ sattram uttamam / (16.1)
Par.?
āste devarṣimukhyena saṃvartenābhipālitaḥ // (16.2)
Par.?
atropaspṛśya rājendra sarvāṃllokān prapaśyati / (17.1)
Par.?
pūyate duṣkṛtāccaiva samupaspṛśya bhārata // (17.2)
Par.?
vaiśampāyana uvāca / (18.1)
Par.?
tatra sabhrātṛkaḥ snātvā stūyamāno maharṣibhiḥ / (18.2)
Par.?
lomaśaṃ pāṇḍavaśreṣṭha idaṃ vacanam abravīt // (18.3)
Par.?
sarvāṃllokān prapaśyāmi tapasā satyavikrama / (19.1)
Par.?
ihasthaḥ pāṇḍavaśreṣṭhaṃ paśyāmi śvetavāhanam // (19.2)
Par.?
lomaśa uvāca / (20.1)
Par.?
evam etan mahābāho paśyanti paramarṣayaḥ / (20.2)
Par.?
sarasvatīm imāṃ puṇyāṃ paśyaikaśaraṇāvṛtām // (20.3)
Par.?
yatra snātvā naraśreṣṭha dhūtapāpmā bhaviṣyati / (21.1)
Par.?
iha sārasvatair yajñair iṣṭavantaḥ surarṣayaḥ / (21.2)
Par.?
ṛṣayaś caiva kaunteya tathā rājarṣayo 'pi ca // (21.3)
Par.?
vedī prajāpater eṣā samantāt pañcayojanā / (22.1)
Par.?
kuror vai yajñaśīlasya kṣetram etan mahātmanaḥ // (22.2)
Par.?
Duration=0.072243928909302 secs.