UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2656
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
lomaśa uvāca / (1.1)
Par.?
iha martyās tapas taptvā svargaṃ gacchanti bhārata / (1.2) Par.?
martukāmā narā rājann ihāyānti sahasraśaḥ // (1.3)
Par.?
evam āśīḥ prayuktā hi dakṣeṇa yajatā purā / (2.1)
Par.?
iha ye vai mariṣyanti te vai svargajito narāḥ // (2.2)
Par.?
eṣā sarasvatī puṇyā divyā coghavatī nadī / (3.1)
Par.?
etad vinaśanaṃ nāma sarasvatyā viśāṃ pate // (3.2)
Par.?
dvāraṃ niṣādarāṣṭrasya yeṣāṃ dveṣāt sarasvatī / (4.1)
Par.?
praviṣṭā pṛthivīṃ vīra mā niṣādā hi māṃ viduḥ // (4.2)
Par.?
eṣa vai camasodbhedo yatra dṛśyā sarasvatī / (5.1)
Par.?
yatrainām abhyavartanta divyāḥ puṇyāḥ samudragāḥ // (5.2)
Par.?
etat sindhor mahat tīrthaṃ yatrāgastyam ariṃdama / (6.1)
Par.?
lopāmudrā samāgamya bhartāram avṛṇīta vai // (6.2)
Par.?
etat prabhāsate tīrthaṃ prabhāsaṃ bhāskaradyute / (7.1)
Par.?
indrasya dayitaṃ puṇyaṃ pavitraṃ pāpanāśanam // (7.2)
Par.?
etad viṣṇupadaṃ nāma dṛśyate tīrtham uttamam / (8.1)
Par.?
eṣā ramyā vipāśā ca nadī paramapāvanī // (8.2)
Par.?
atraiva putraśokena vasiṣṭho bhagavān ṛṣiḥ / (9.1)
Par.?
baddhvātmānaṃ nipatito vipāśaḥ punar utthitaḥ // (9.2)
Par.?
kāśmīramaṇḍalaṃ caitat sarvapuṇyam ariṃdama / (10.1)
Par.?
maharṣibhiś cādhyuṣitaṃ paśyedaṃ bhrātṛbhiḥ saha // (10.2)
Par.?
atrottarāṇāṃ sarveṣām ṛṣīṇāṃ nāhuṣasya ca / (11.1)
Par.?
agneś cātraiva saṃvādaḥ kāśyapasya ca bhārata // (11.2)
Par.?
etad dvāraṃ mahārāja mānasasya prakāśate / (12.1)
Par.?
varṣam asya girer madhye rāmeṇa śrīmatā kṛtam // (12.2)
Par.?
eṣa vātikaṣaṇḍo vai prakhyātaḥ satyavikramaḥ / (13.1)
Par.?
nābhyavartata yad dvāraṃ videhān uttaraṃ ca yaḥ // (13.2)
Par.?
eṣa ujjānako nāma yavakrīr yatra śāntavān / (14.1)
Par.?
arundhatīsahāyaś ca vasiṣṭho bhagavān ṛṣiḥ // (14.2)
Par.?
hradaś ca kuśavān eṣa yatra padmaṃ kuśeśayam / (15.1)
Par.?
āśramaś caiva rukmiṇyā yatrāśāmyad akopanā // (15.2)
Par.?
samādhīnāṃ samāsas tu pāṇḍaveya śrutas tvayā / (16.1)
Par.?
taṃ drakṣyasi mahārāja bhṛgutuṅgaṃ mahāgirim // (16.2)
Par.?
jalāṃ copajalāṃ caiva yamunām abhito nadīm / (17.1)
Par.?
uśīnaro vai yatreṣṭvā vāsavād atyaricyata // (17.2)
Par.?
tāṃ devasamitiṃ tasya vāsavaś ca viśāṃ pate / (18.1)
Par.?
abhyagacchata rājānaṃ jñātum agniś ca bhārata // (18.2)
Par.?
jijñāsamānau varadau mahātmānam uśīnaram / (19.1)
Par.?
indraḥ śyenaḥ kapoto 'gnir bhūtvā yajñe 'bhijagmatuḥ // (19.2)
Par.?
ūruṃ rājñaḥ samāsādya kapotaḥ śyenajād bhayāt / (20.1)
Par.?
śaraṇārthī tadā rājan nililye bhayapīḍitaḥ // (20.2)
Par.?
Duration=0.061981916427612 secs.