Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Gaṅgā, Ganges, falls on Śivas head

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2624
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
lomaśa uvāca / (1.1) Par.?
sa tu rājā maheṣvāsaś cakravartī mahārathaḥ / (1.2) Par.?
babhūva sarvalokasya manonayananandanaḥ // (1.3) Par.?
sa śuśrāva mahābāhuḥ kapilena mahātmanā / (2.1) Par.?
pitṝṇāṃ nidhanaṃ ghoram aprāptiṃ tridivasya ca // (2.2) Par.?
sa rājyaṃ sacive nyasya hṛdayena vidūyatā / (3.1) Par.?
jagāma himavatpārśvaṃ tapas taptuṃ nareśvaraḥ // (3.2) Par.?
ārirādhayiṣur gaṅgāṃ tapasā dagdhakilbiṣaḥ / (4.1) Par.?
so 'paśyata naraśreṣṭha himavantaṃ nagottamam // (4.2) Par.?
śṛṅgair bahuvidhākārair dhātumadbhir alaṃkṛtam / (5.1) Par.?
pavanālambibhir meghaiḥ pariṣvaktaṃ samantataḥ // (5.2) Par.?
nadīkuñjanitambaiś ca sodakair upaśobhitam / (6.1) Par.?
guhākandarasaṃlīnaiḥ siṃhavyāghrair niṣevitam // (6.2) Par.?
śakunaiś ca vicitrāṅgaiḥ kūjadbhir vividhā giraḥ / (7.1) Par.?
bhṛṅgarājais tathā haṃsair dātyūhair jalakukkuṭaiḥ // (7.2) Par.?
mayūraiḥ śatapattraiś ca kokilair jīvajīvakaiḥ / (8.1) Par.?
cakorair asitāpāṅgais tathā putrapriyair api // (8.2) Par.?
jalasthāneṣu ramyeṣu padminībhiś ca saṃkulam / (9.1) Par.?
sārasānāṃ ca madhurair vyāhṛtaiḥ samalaṃkṛtam // (9.2) Par.?
kiṃnarair apsarobhiś ca niṣevitaśilātalam / (10.1) Par.?
diśāgajaviṣāṇāgraiḥ samantād ghṛṣṭapādapam // (10.2) Par.?
vidyādharānucaritaṃ nānāratnasamākulam / (11.1) Par.?
viṣolbaṇair bhujaṃgaiś ca dīptajihvair niṣevitam // (11.2) Par.?
kvacit kanakasaṃkāśaṃ kvacid rajatasaṃnibham / (12.1) Par.?
kvacid añjanapuñjābhaṃ himavantam upāgamat // (12.2) Par.?
sa tu tatra naraśreṣṭhas tapo ghoraṃ samāśritaḥ / (13.1) Par.?
phalamūlāmbubhakṣo 'bhūt sahasraṃ parivatsarān // (13.2) Par.?
saṃvatsarasahasre tu gate divye mahānadī / (14.1) Par.?
darśayāmāsa taṃ gaṅgā tadā mūrtimatī svayam // (14.2) Par.?
gaṅgovāca / (15.1) Par.?
kim icchasi mahārāja mattaḥ kiṃ ca dadāni te / (15.2) Par.?
tad bravīhi naraśreṣṭha kariṣyāmi vacas tava // (15.3) Par.?
lomaśa uvāca / (16.1) Par.?
evam uktaḥ pratyuvāca rājā haimavatīṃ tadā / (16.2) Par.?
pitāmahā me varade kapilena mahānadi / (16.3) Par.?
anveṣamāṇās turagaṃ nītā vaivasvatakṣayam // (16.4) Par.?
ṣaṣṭis tāni sahasrāṇi sāgarāṇāṃ mahātmanām / (17.1) Par.?
kāpilaṃ teja āsādya kṣaṇena nidhanaṃ gatāḥ // (17.2) Par.?
teṣām evaṃ vinaṣṭānāṃ svarge vāso na vidyate / (18.1) Par.?
yāvat tāni śarīrāṇi tvaṃ jalair nābhiṣiñcasi // (18.2) Par.?
svargaṃ naya mahābhāge matpitṝn sagarātmajān / (19.1) Par.?
teṣām arthe 'bhiyācāmi tvām ahaṃ vai mahānadi // (19.2) Par.?
etacchrutvā vaco rājño gaṅgā lokanamaskṛtā / (20.1) Par.?
bhagīratham idaṃ vākyaṃ suprītā samabhāṣata // (20.2) Par.?
kariṣyāmi mahārāja vacas te nātra saṃśayaḥ / (21.1) Par.?
vegaṃ tu mama durdhāryaṃ patantyā gaganāccyutam // (21.2) Par.?
na śaktas triṣu lokeṣu kaścid dhārayituṃ nṛpa / (22.1) Par.?
anyatra vibudhaśreṣṭhānnīlakaṇṭhānmaheśvarāt // (22.2) Par.?
taṃ toṣaya mahābāho tapasā varadaṃ haram / (23.1) Par.?
sa tu māṃ pracyutāṃ devaḥ śirasā dhārayiṣyati / (23.2) Par.?
kariṣyati ca te kāmaṃ pitṝṇāṃ hitakāmyayā // (23.3) Par.?
etacchrutvā vaco rājan mahārājo bhagīrathaḥ / (24.1) Par.?
kailāsaṃ parvataṃ gatvā toṣayāmāsa śaṃkaram // (24.2) Par.?
tatas tena samāgamya kālayogena kenacit / (25.1) Par.?
agṛhṇācca varaṃ tasmād gaṅgāyā dhāraṇaṃ nṛpa / (25.2) Par.?
svargavāsaṃ samuddiśya pitṝṇāṃ sa narottamaḥ // (25.3) Par.?
Duration=0.095650911331177 secs.