Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2625
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
lomaśa uvāca / (1.1) Par.?
bhagīrathavacaḥ śrutvā priyārthaṃ ca divaukasām / (1.2) Par.?
evam astviti rājānaṃ bhagavān pratyabhāṣata // (1.3) Par.?
dhārayiṣye mahābāho gaganāt pracyutāṃ śivām / (2.1) Par.?
divyāṃ devanadīṃ puṇyāṃ tvatkṛte nṛpasattama // (2.2) Par.?
evam uktvā mahābāho himavantam upāgamat / (3.1) Par.?
saṃvṛtaḥ pārṣadair ghorair nānāpraharaṇodyataiḥ // (3.2) Par.?
tataḥ sthitvā naraśreṣṭhaṃ bhagīratham uvāca ha / (4.1) Par.?
prayācasva mahābāho śailarājasutāṃ nadīm / (4.2) Par.?
patamānāṃ saricchreṣṭhāṃ dhārayiṣye triviṣṭapāt // (4.3) Par.?
etacchrutvā vaco rājā śarveṇa samudāhṛtam / (5.1) Par.?
prayataḥ praṇato bhūtvā gaṅgāṃ samanucintayat // (5.2) Par.?
tataḥ puṇyajalā ramyā rājñā samanucintitā / (6.1) Par.?
īśānaṃ ca sthitaṃ dṛṣṭvā gaganāt sahasā cyutā // (6.2) Par.?
tāṃ pracyutāṃ tato dṛṣṭvā devāḥ sārdhaṃ maharṣibhiḥ / (7.1) Par.?
gandharvoragarakṣāṃsi samājagmur didṛkṣayā // (7.2) Par.?
tataḥ papāta gaganād gaṅgā himavataḥ sutā / (8.1) Par.?
samudbhrāntamahāvartā mīnagrāhasamākulā // (8.2) Par.?
tāṃ dadhāra haro rājan gaṅgāṃ gaganamekhalām / (9.1) Par.?
lalāṭadeśe patitāṃ mālāṃ muktāmayīm iva // (9.2) Par.?
sā babhūva visarpantī tridhā rājan samudragā / (10.1) Par.?
phenapuñjākulajalā haṃsānām iva paṅktayaḥ // (10.2) Par.?
kvacid ābhogakuṭilā praskhalantī kvacit kvacit / (11.1) Par.?
svaphenapaṭasaṃvītā matteva pramadāvrajat / (11.2) Par.?
kvacit sā toyaninadair nadantī nādam uttamam // (11.3) Par.?
evaṃ prakārān subahūn kurvantī gaganāccyutā / (12.1) Par.?
pṛthivītalam āsādya bhagīratham athābravīt // (12.2) Par.?
darśayasva mahārāja mārgaṃ kena vrajāmyaham / (13.1) Par.?
tvadartham avatīrṇāsmi pṛthivīṃ pṛthivīpate // (13.2) Par.?
etacchrutvā vaco rājā prātiṣṭhata bhagīrathaḥ / (14.1) Par.?
yatra tāni śarīrāṇi sāgarāṇāṃ mahātmanām / (14.2) Par.?
pāvanārthaṃ naraśreṣṭha puṇyena salilena ha // (14.3) Par.?
gaṅgāyā dhāraṇaṃ kṛtvā haro lokanamaskṛtaḥ / (15.1) Par.?
kailāsaṃ parvataśreṣṭhaṃ jagāma tridaśaiḥ saha // (15.2) Par.?
samudraṃ ca samāsādya gaṅgayā sahito nṛpaḥ / (16.1) Par.?
pūrayāmāsa vegena samudraṃ varuṇālayam // (16.2) Par.?
duhitṛtve ca nṛpatir gaṅgāṃ samanukalpayat / (17.1) Par.?
pitṝṇāṃ codakaṃ tatra dadau pūrṇamanorathaḥ // (17.2) Par.?
etat te sarvam ākhyātaṃ gaṅgā tripathagā yathā / (18.1) Par.?
pūraṇārthaṃ samudrasya pṛthivīm avatāritā // (18.2) Par.?
samudraśca yathā pītaḥ kāraṇārthe mahātmanā / (19.1) Par.?
vātāpiś ca yathā nītaḥ kṣayaṃ sa brahmahā prabho / (19.2) Par.?
agastyena mahārāja yanmāṃ tvaṃ paripṛcchasi // (19.3) Par.?
Duration=0.13306307792664 secs.