Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2627
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
lomaśa uvāca / (1.1) Par.?
eṣā devanadī puṇyā kauśikī bharatarṣabha / (1.2) Par.?
viśvāmitrāśramo ramya eṣa cātra prakāśate // (1.3) Par.?
āśramaś caiva puṇyākhyaḥ kāśyapasya mahātmanaḥ / (2.1) Par.?
ṛśyaśṛṅgaḥ suto yasya tapasvī saṃyatendriyaḥ // (2.2) Par.?
tapaso yaḥ prabhāvena varṣayāmāsa vāsavam / (3.1) Par.?
anāvṛṣṭyāṃ bhayād yasya vavarṣa balavṛtrahā // (3.2) Par.?
mṛgyāṃ jātaḥ sa tejasvī kāśyapasya sutaḥ prabhuḥ / (4.1) Par.?
viṣaye lomapādasya yaścakārādbhutaṃ mahat // (4.2) Par.?
nivartiteṣu sasyeṣu yasmai śāntāṃ dadau nṛpaḥ / (5.1) Par.?
lomapādo duhitaraṃ sāvitrīṃ savitā yathā // (5.2) Par.?
yudhiṣṭhira uvāca / (6.1) Par.?
ṛśyaśṛṅgaḥ kathaṃ mṛgyām utpannaḥ kāśyapātmajaḥ / (6.2) Par.?
viruddhe yonisaṃsarge kathaṃ ca tapasā yutaḥ // (6.3) Par.?
kimarthaṃ ca bhayācchakras tasya bālasya dhīmataḥ / (7.1) Par.?
anāvṛṣṭyāṃ pravṛttāyāṃ vavarṣa balavṛtrahā // (7.2) Par.?
kathaṃrūpā ca śāntābhūd rājaputrī yatavratā / (8.1) Par.?
lobhayāmāsa yā ceto mṛgabhūtasya tasya vai // (8.2) Par.?
lomapādaś ca rājarṣir yadāśrūyata dhārmikaḥ / (9.1) Par.?
kathaṃ vai viṣaye tasya nāvarṣat pākaśāsanaḥ // (9.2) Par.?
etan me bhagavan sarvaṃ vistareṇa yathātatham / (10.1) Par.?
vaktum arhasi śuśrūṣor ṛṣyaśṛṅgasya ceṣṭitam // (10.2) Par.?
lomaśa uvāca / (11.1) Par.?
vibhāṇḍakasya brahmarṣestapasā bhāvitātmanaḥ / (11.2) Par.?
amoghavīryasya sataḥ prajāpatisamadyuteḥ // (11.3) Par.?
śṛṇu putro yathā jāta ṛśyaśṛṅgaḥ pratāpavān / (12.1) Par.?
mahāhrade mahātejā bālaḥ sthavirasaṃmataḥ // (12.2) Par.?
mahāhradaṃ samāsādya kāśyapas tapasi sthitaḥ / (13.1) Par.?
dīrghakālaṃ pariśrānta ṛṣir devarṣisaṃmataḥ // (13.2) Par.?
tasya retaḥ pracaskanda dṛṣṭvāpsarasam urvaśīm / (14.1) Par.?
apsūpaspṛśato rājan mṛgī taccāpibat tadā // (14.2) Par.?
saha toyena tṛṣitā sā garbhiṇyabhavan nṛpa / (15.1) Par.?
amoghatvād vidheścaiva bhāvitvād daivanirmitāt // (15.2) Par.?
tasyāṃ mṛgyāṃ samabhavat tasya putro mahān ṛṣiḥ / (16.1) Par.?
ṛśyaśṛṅgas taponityo vana eva vyavardhata // (16.2) Par.?
tasyarśyaśṛṅgaṃ śirasi rājann āsīn mahātmanaḥ / (17.1) Par.?
tenarśyaśṛṅga ityevaṃ tadā sa prathito 'bhavat // (17.2) Par.?
na tena dṛṣṭapūrvo 'nyaḥ pitur anyatra mānuṣaḥ / (18.1) Par.?
tasmāt tasya mano nityaṃ brahmacarye 'bhavan nṛpa // (18.2) Par.?
etasminn eva kāle tu sakhā daśarathasya vai / (19.1) Par.?
lomapāda iti khyāto 'ṅgānāmīśvaro 'bhavat // (19.2) Par.?
tena kāmaḥ kṛto mithyā brāhmaṇebhya iti śrutiḥ / (20.1) Par.?
sa brāhmaṇaiḥ parityaktas tadā vai jagatīpatiḥ // (20.2) Par.?
purohitāpacārācca tasya rājño yadṛcchayā / (21.1) Par.?
na vavarṣa sahasrākṣas tato 'pīḍyanta vai prajāḥ // (21.2) Par.?
sa brāhmaṇān paryapṛcchat tapoyuktān manīṣiṇaḥ / (22.1) Par.?
pravarṣaṇe surendrasya samarthān pṛthivīpatiḥ // (22.2) Par.?
kathaṃ pravarṣet parjanya upāyaḥ paridṛśyatām / (23.1) Par.?
tam ūcuś coditās tena svamatāni manīṣiṇaḥ // (23.2) Par.?
tatra tveko munivaras taṃ rājānam uvāca ha / (24.1) Par.?
kupitāstava rājendra brāhmaṇā niṣkṛtiṃ cara // (24.2) Par.?
ṛśyaśṛṅgaṃ munisutam ānayasva ca pārthiva / (25.1) Par.?
vāneyam anabhijñaṃ ca nārīṇām ārjave ratam // (25.2) Par.?
sa ced avatared rājan viṣayaṃ te mahātapāḥ / (26.1) Par.?
sadyaḥ pravarṣet parjanya iti me nātra saṃśayaḥ // (26.2) Par.?
etacchrutvā vaco rājan kṛtvā niṣkṛtim ātmanaḥ / (27.1) Par.?
sa gatvā punar āgacchat prasanneṣu dvijātiṣu / (27.2) Par.?
rājānam āgataṃ dṛṣṭvā pratisaṃjagṛhuḥ prajāḥ // (27.3) Par.?
tato 'ṅgapatir āhūya sacivān mantrakovidān / (28.1) Par.?
ṛśyaśṛṅgāgame yatnam akaronmantraniścaye // (28.2) Par.?
so 'dhyagacchad upāyaṃ tu tair amātyaiḥ sahācyutaḥ / (29.1) Par.?
śāstrajñair alam arthajñair nītyāṃ ca pariniṣṭhitaiḥ // (29.2) Par.?
tata ānāyayāmāsa vāramukhyā mahīpatiḥ / (30.1) Par.?
veśyāḥ sarvatra niṣṇātās tā uvāca sa pārthivaḥ // (30.2) Par.?
ṛśyaśṛṅgam ṛṣeḥ putram ānayadhvam upāyataḥ / (31.1) Par.?
lobhayitvābhiviśvāsya viṣayaṃ mama śobhanāḥ // (31.2) Par.?
tā rājabhayabhītāś ca śāpabhītāś ca yoṣitaḥ / (32.1) Par.?
aśakyam ūcus tat kāryaṃ vivarṇā gatacetasaḥ // (32.2) Par.?
tatra tvekā jaradyoṣā rājānam idam abravīt / (33.1) Par.?
prayatiṣye mahārāja tam ānetuṃ tapodhanam // (33.2) Par.?
abhipretāṃstu me kāmān samanujñātum arhasi / (34.1) Par.?
tataḥ śakṣye lobhayitum ṛśyaśṛṅgam ṛṣeḥ sutam // (34.2) Par.?
tasyāḥ sarvam abhiprāyam anvajānāt sa pārthivaḥ / (35.1) Par.?
dhanaṃ ca pradadau bhūri ratnāni vividhāni ca // (35.2) Par.?
tato rūpeṇa sampannā vayasā ca mahīpate / (36.1) Par.?
striya ādāya kāścit sā jagāma vanam añjasā // (36.2) Par.?
Duration=0.12361693382263 secs.