Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2634
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
sa tatra tām uṣitvaikāṃ rajanīṃ pṛthivīpatiḥ / (1.2) Par.?
tāpasānāṃ paraṃ cakre satkāraṃ bhrātṛbhiḥ saha // (1.3) Par.?
lomaśaścāsya tān sarvān ācakhyau tatra tāpasān / (2.1) Par.?
bhṛgūn aṅgirasaś caiva vāsiṣṭhān atha kāśyapān // (2.2) Par.?
tān sametya sa rājarṣir abhivādya kṛtāñjaliḥ / (3.1) Par.?
rāmasyānucaraṃ vīram apṛcchad akṛtavraṇam // (3.2) Par.?
kadā nu rāmo bhagavāṃs tāpasān darśayiṣyati / (4.1) Par.?
tenaivāhaṃ prasaṅgena draṣṭum icchāmi bhārgavam // (4.2) Par.?
akṛtavraṇa uvāca / (5.1) Par.?
āyān evāsi vidito rāmasya viditātmanaḥ / (5.2) Par.?
prītis tvayi ca rāmasya kṣipraṃ tvāṃ darśayiṣyati // (5.3) Par.?
caturdaśīm aṣṭamīṃ ca rāmaṃ paśyanti tāpasāḥ / (6.1) Par.?
asyāṃ rātryāṃ vyatītāyāṃ bhavitrī ca caturdaśī // (6.2) Par.?
yudhiṣṭhira uvāca / (7.1) Par.?
bhavān anugato vīraṃ jāmadagnyaṃ mahābalam / (7.2) Par.?
pratyakṣadarśī sarvasya pūrvavṛttasya karmaṇaḥ // (7.3) Par.?
sa bhavān kathayatvetad yathā rāmeṇa nirjitāḥ / (8.1) Par.?
āhave kṣatriyāḥ sarve kathaṃ kena ca hetunā // (8.2) Par.?
akṛtavraṇa uvāca / (9.1) Par.?
kanyakubje mahān āsīt pārthivaḥ sumahābalaḥ / (9.2) Par.?
gādhīti viśruto loke vanavāsaṃ jagāma saḥ // (9.3) Par.?
vane tu tasya vasataḥ kanyā jajñe 'psaraḥsamā / (10.1) Par.?
ṛcīko bhārgavas tāṃ ca varayāmāsa bhārata // (10.2) Par.?
tam uvāca tato rājā brāhmaṇaṃ saṃśitavratam / (11.1) Par.?
ucitaṃ naḥ kule kiṃcit pūrvair yat sampravartitam // (11.2) Par.?
ekataḥ śyāmakarṇānāṃ pāṇḍurāṇāṃ tarasvinām / (12.1) Par.?
sahasraṃ vājināṃ śulkam iti viddhi dvijottama // (12.2) Par.?
na cāpi bhagavān vācyo dīyatām iti bhārgava / (13.1) Par.?
deyā me duhitā ceyaṃ tvadvidhāya mahātmane // (13.2) Par.?
ṛcīka uvāca / (14.1) Par.?
ekataḥśyāmakarṇānāṃ pāṇḍurāṇāṃ tarasvinām / (14.2) Par.?
dāsyāmyaśvasahasraṃ te mama bhāryā sutāstu te // (14.3) Par.?
akṛtavraṇa uvāca / (15.1) Par.?
sa tatheti pratijñāya rājan varuṇam abravīt / (15.2) Par.?
ekataḥśyāmakarṇānāṃ pāṇḍurāṇāṃ tarasvinām / (15.3) Par.?
sahasraṃ vājinām ekaṃ śulkārthaṃ me pradīyatām // (15.4) Par.?
tasmai prādāt sahasraṃ vai vājināṃ varuṇas tadā / (16.1) Par.?
tad aśvatīrthaṃ vikhyātam utthitā yatra te hayāḥ // (16.2) Par.?
gaṅgāyāṃ kanyakubje vai dadau satyavatīṃ tadā / (17.1) Par.?
tato gādhiḥ sutāṃ tasmai janyāścāsan surās tadā / (17.2) Par.?
labdhvā hayasahasraṃ tu tāṃśca dṛṣṭvā divaukasaḥ // (17.3) Par.?
dharmeṇa labdhvā tāṃ bhāryām ṛcīko dvijasattamaḥ / (18.1) Par.?
yathākāmaṃ yathājoṣaṃ tayā reme sumadhyayā // (18.2) Par.?
taṃ vivāhe kṛte rājan sabhāryam avalokakaḥ / (19.1) Par.?
ājagāma bhṛguśreṣṭhaḥ putraṃ dṛṣṭvā nananda ca // (19.2) Par.?
bhāryāpatī tam āsīnaṃ guruṃ suragaṇārcitam / (20.1) Par.?
arcitvā paryupāsīnau prāñjalī tasthatus tadā // (20.2) Par.?
tataḥ snuṣāṃ sa bhagavān prahṛṣṭo bhṛgur abravīt / (21.1) Par.?
varaṃ vṛṇīṣva subhage dātā hyasmi tavepsitam // (21.2) Par.?
sā vai prasādayāmāsa taṃ guruṃ putrakāraṇāt / (22.1) Par.?
ātmanaścaiva mātuśca prasādaṃ ca cakāra saḥ // (22.2) Par.?
bhṛgur uvāca / (23.1) Par.?
ṛtau tvaṃ caiva mātā ca snāte puṃsavanāya vai / (23.2) Par.?
āliṅgetāṃ pṛthag vṛkṣau sāśvatthaṃ tvam udumbaram // (23.3) Par.?
āliṅgane tu te rājaṃś cakratuḥ sma viparyayam / (24.1) Par.?
kadācid bhṛgur āgacchat taṃ ca veda viparyayam // (24.2) Par.?
athovāca mahātejā bhṛguḥ satyavatīṃ snuṣām / (25.1) Par.?
brāhmaṇaḥ kṣatravṛttir vai tava putro bhaviṣyati // (25.2) Par.?
kṣatriyo brāhmaṇācāro mātus tava suto mahān / (26.1) Par.?
bhaviṣyati mahāvīryaḥ sādhūnāṃ mārgam āsthitaḥ // (26.2) Par.?
tataḥ prasādayāmāsa śvaśuraṃ sā punaḥ punaḥ / (27.1) Par.?
na me putro bhaved īdṛk kāmaṃ pautro bhaved iti // (27.2) Par.?
evam astviti sā tena pāṇḍava pratinanditā / (28.1) Par.?
jamadagniṃ tataḥ putraṃ sā jajñe kāla āgate / (28.2) Par.?
tejasā varcasā caiva yuktaṃ bhārgavanandanam // (28.3) Par.?
sa vardhamānas tejasvī vedasyādhyayanena vai / (29.1) Par.?
bahūn ṛṣīn mahātejāḥ pāṇḍaveyātyavartata // (29.2) Par.?
taṃ tu kṛtsno dhanurvedaḥ pratyabhād bharatarṣabha / (30.1) Par.?
caturvidhāni cāstrāṇi bhāskaropamavarcasam // (30.2) Par.?
Duration=0.16971182823181 secs.