Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2640
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rāma uvāca / (1.1) Par.?
mamāparādhāt taiḥ kṣudrair hatas tvaṃ tāta bāliśaiḥ / (1.2) Par.?
kārtavīryasya dāyādair vane mṛga iveṣubhiḥ // (1.3) Par.?
dharmajñasya kathaṃ tāta vartamānasya satpathe / (2.1) Par.?
mṛtyur evaṃvidho yuktaḥ sarvabhūteṣvanāgasaḥ // (2.2) Par.?
kiṃ nu tair na kṛtaṃ pāpaṃ yair bhavāṃstapasi sthitaḥ / (3.1) Par.?
ayudhyamāno vṛddhaḥ san hataḥ śaraśataiḥ śitaiḥ // (3.2) Par.?
kiṃ nu te tatra vakṣyanti saciveṣu suhṛtsu ca / (4.1) Par.?
ayudhyamānaṃ dharmajñam ekaṃ hatvānapatrapāḥ // (4.2) Par.?
akṛtavraṇa uvāca / (5.1) Par.?
vilapyaivaṃ sa karuṇaṃ bahu nānāvidhaṃ nṛpa / (5.2) Par.?
pretakāryāṇi sarvāṇi pituś cakre mahātapāḥ // (5.3) Par.?
dadāha pitaraṃ cāgnau rāmaḥ parapuraṃjayaḥ / (6.1) Par.?
pratijajñe vadhaṃ cāpi sarvakṣatrasya bhārata // (6.2) Par.?
saṃkruddho 'tibalaḥ śūraḥ śastram ādāya vīryavān / (7.1) Par.?
jaghnivān kārtavīryasya sutān eko 'ntakopamaḥ // (7.2) Par.?
teṣāṃ cānugatā ye ca kṣatriyāḥ kṣatriyarṣabha / (8.1) Par.?
tāṃśca sarvān avāmṛdnād rāmaḥ praharatāṃ varaḥ // (8.2) Par.?
triḥsaptakṛtvaḥ pṛthivīṃ kṛtvā niḥkṣatriyāṃ prabhuḥ / (9.1) Par.?
samantapañcake pañca cakāra rudhirahradān // (9.2) Par.?
sa teṣu tarpayāmāsa pitṝn bhṛgukulodvahaḥ / (10.1) Par.?
sākṣād dadarśa carcīkaṃ sa ca rāmaṃ nyavārayat // (10.2) Par.?
tato yajñena mahatā jāmadagnyaḥ pratāpavān / (11.1) Par.?
tarpayāmāsa devendram ṛtvigbhyaś ca mahīṃ dadau // (11.2) Par.?
vedīṃ cāpyadadaddhaimīṃ kaśyapāya mahātmane / (12.1) Par.?
daśavyāmāyatāṃ kṛtvā navotsedhāṃ viśāṃ pate // (12.2) Par.?
tāṃ kaśyapasyānumate brāhmaṇāḥ khaṇḍaśas tadā / (13.1) Par.?
vyabhajaṃs tena te rājan prakhyātāḥ khāṇḍavāyanāḥ // (13.2) Par.?
sa pradāya mahīṃ tasmai kaśyapāya mahātmane / (14.1) Par.?
asmin mahendre śailendre vasatyamitavikramaḥ // (14.2) Par.?
evaṃ vairam abhūt tasya kṣatriyair lokavāsibhiḥ / (15.1) Par.?
pṛthivī cāpi vijitā rāmeṇāmitatejasā // (15.2) Par.?
vaiśampāyana uvāca / (16.1) Par.?
tataś caturdaśīṃ rāmaḥ samayena mahāmanāḥ / (16.2) Par.?
darśayāmāsa tān viprān dharmarājaṃ ca sānujam // (16.3) Par.?
sa tam ānarca rājendro bhrātṛbhiḥ sahitaḥ prabhuḥ / (17.1) Par.?
dvijānāṃ ca parāṃ pūjāṃ cakre nṛpatisattamaḥ // (17.2) Par.?
arcayitvā jāmadagnyaṃ pūjitastena cābhibhūḥ / (18.1) Par.?
mahendra uṣya tāṃ rātriṃ prayayau dakṣiṇāmukhaḥ // (18.2) Par.?
Duration=0.078848123550415 secs.