Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2643
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sātyakir uvāca / (1.1) Par.?
na rāma kālaḥ paridevanāya yad uttaraṃ tatra tad eva sarve / (1.2) Par.?
samācarāmo hyanatītakālaṃ yudhiṣṭhiro yadyapi nāha kiṃcit // (1.3) Par.?
ye nāthavanto hi bhavanti loke te nātmanā karma samārabhante / (2.1) Par.?
teṣāṃ tu kāryeṣu bhavanti nāthāḥ śaibyādayo rāma yathā yayāteḥ // (2.2) Par.?
yeṣāṃ tathā rāma samārabhante kāryāṇi nāthāḥ svamatena loke / (3.1) Par.?
te nāthavantaḥ puruṣapravīrā nānāthavat kṛcchram avāpnuvanti // (3.2) Par.?
kasmād ayaṃ rāmajanārdanau ca pradyumnasāmbau ca mayā sametau / (4.1) Par.?
vasatyaraṇye saha sodarīyaistrailokyanāthān adhigamya nāthān // (4.2) Par.?
niryātu sādhvadya daśārhasenā prabhūtanānāyudhacitravarmā / (5.1) Par.?
yamakṣayaṃ gacchatu dhārtarāṣṭraḥ sabāndhavo vṛṣṇibalābhibhūtaḥ // (5.2) Par.?
tvaṃ hyeva kopāt pṛthivīm apīmāṃ saṃveṣṭayes tiṣṭhatu śārṅgadhanvā / (6.1) Par.?
sa dhārtarāṣṭraṃ jahi sānubandhaṃ vṛtraṃ yathā devapatir mahendraḥ // (6.2) Par.?
bhrātā ca me yaśca sakhā guruśca janārdanasyātmasamaś ca pārthaḥ / (7.1) Par.?
yadartham abhyudyatam uttamaṃ tat karoti karmāgryam apāraṇīyam // (7.2) Par.?
tasyāstravarṣāṇyaham uttamāstrair vihatya sarvāṇi raṇe 'bhibhūya / (8.1) Par.?
kāyācchiraḥ sarpaviṣāgnikalpaiḥ śarottamair unmathitāsmi rāma // (8.2) Par.?
khaḍgena cāhaṃ niśitena saṃkhye kāyācchiras tasya balāt pramathya / (9.1) Par.?
tato 'sya sarvān anugān haniṣye duryodhanaṃ cāpi kurūṃś ca sarvān // (9.2) Par.?
āttāyudhaṃ mām iha rauhiṇeya paśyantu bhaumā yudhi jātaharṣāḥ / (10.1) Par.?
nighnantam ekaṃ kuruyodhamukhyān kāle mahākakṣam ivāntakāgniḥ // (10.2) Par.?
pradyumnamuktān niśitān na śaktāḥ soḍhuṃ kṛpadroṇavikarṇakarṇāḥ / (11.1) Par.?
jānāmi vīryaṃ ca tavātmajasya kārṣṇir bhavatyeṣa yathā raṇasthaḥ // (11.2) Par.?
sāmbaḥ sasūtaṃ sarathaṃ bhujābhyāṃ duḥśāsanaṃ śāstu balāt pramathya / (12.1) Par.?
na vidyate jāmbavatīsutasya raṇe 'viṣahyaṃ hi raṇotkaṭasya // (12.2) Par.?
etena bālena hi śambarasya daityasya sainyaṃ sahasā praṇunnam / (13.1) Par.?
vṛttorur atyāyatapīnabāhur etena saṃkhye nihato 'śvacakraḥ / (13.2) Par.?
ko nāma sāmbasya raṇe manuṣyo gatvāntaraṃ vai bhujayor dhareta // (13.3) Par.?
yathā praviśyāntaram antakasya kāle manuṣyo na viniṣkrameta / (14.1) Par.?
tathā praviśyāntaram asya saṃkhye ko nāma jīvan punar āvrajeta // (14.2) Par.?
droṇaṃ ca bhīṣmaṃ ca mahārathau tau sutair vṛtaṃ cāpyatha somadattam / (15.1) Par.?
sarvāṇi sainyāni ca vāsudevaḥ pradhakṣyate sāyakavahnijālaiḥ // (15.2) Par.?
kiṃ nāma lokeṣvaviṣahyam asti kṛṣṇasya sarveṣu sadaivateṣu / (16.1) Par.?
āttāyudhasyottamabāṇapāṇeś cakrāyudhasyāpratimasya yuddhe // (16.2) Par.?
tato 'niruddho 'pyasicarmapāṇir mahīm imāṃ dhārtarāṣṭrair visaṃjñaiḥ / (17.1) Par.?
hṛtottamāṅgair nihataiḥ karotu kīrṇāṃ kuśair vedim ivādhvareṣu // (17.2) Par.?
gadolmukau bāhukabhānunīthāḥ śūraś ca saṃkhye niśaṭhaḥ kumāraḥ / (18.1) Par.?
raṇotkaṭau sāraṇacārudeṣṇau kulocitaṃ viprathayantu karma // (18.2) Par.?
savṛṣṇibhojāndhakayodhamukhyā samāgatā kṣatriyaśūrasenā / (19.1) Par.?
hatvā raṇe tān dhṛtarāṣṭraputrāṃlloke yaśaḥ sphītam upākarotu // (19.2) Par.?
tato 'bhimanyuḥ pṛthivīṃ praśāstu yāvad vrataṃ dharmabhṛtāṃ variṣṭhaḥ / (20.1) Par.?
yudhiṣṭhiraḥ pārayate mahātmā dyūte yathoktaṃ kurusattamena // (20.2) Par.?
asmatpramuktair viśikhair jitāris tato mahīṃ bhokṣyati dharmarājaḥ / (21.1) Par.?
nirdhārtarāṣṭrāṃ hatasūtaputrām etaddhi naḥ kṛtyatamaṃ yaśasyam // (21.2) Par.?
vāsudeva uvāca / (22.1) Par.?
asaṃśayaṃ mādhava satyam etad gṛhṇīma te vākyam adīnasattva / (22.2) Par.?
svābhyāṃ bhujābhyām ajitāṃ tu bhūmiṃ necchet kurūṇām ṛṣabhaḥ kathaṃcit // (22.3) Par.?
na hyeṣa kāmānna bhayānna lobhād yudhiṣṭhiro jātu jahyāt svadharmam / (23.1) Par.?
bhīmārjunau cātirathau yamau vā tathaiva kṛṣṇā drupadātmajeyam // (23.2) Par.?
ubhau hi yuddhe 'pratimau pṛthivyāṃ vṛkodaraś caiva dhanaṃjayaś ca / (24.1) Par.?
kasmān na kṛtsnāṃ pṛthivīṃ praśāsenmādrīsutābhyāṃ ca puraskṛto 'yam // (24.2) Par.?
yadā tu pāñcālapatir mahātmā sakekayaś cedipatir vayaṃ ca / (25.1) Par.?
yotsyāma vikramya parāṃs tadā vai suyodhanas tyakṣyati jīvalokam // (25.2) Par.?
yudhiṣṭhira uvāca / (26.1) Par.?
naitaccitraṃ mādhava yad bravīṣi satyaṃ tu me rakṣyatamaṃ na rājyam / (26.2) Par.?
kṛṣṇas tu māṃ veda yathāvad ekaḥ kṛṣṇaṃ ca vedāham atho yathāvat // (26.3) Par.?
yadaiva kālaṃ puruṣapravīro vetsyatyayaṃ mādhava vikramasya / (27.1) Par.?
tadā raṇe tvaṃ ca śinipravīra suyodhanaṃ jeṣyasi keśavaś ca // (27.2) Par.?
pratiprayāntvadya daśārhavīrā dṛḍho 'smi nāthair naralokanāthaiḥ / (28.1) Par.?
dharme 'pramādaṃ kurutāprameyā draṣṭāsmi bhūyaḥ sukhinaḥ sametān // (28.2) Par.?
vaiśampāyana uvāca / (29.1) Par.?
te 'nyonyam āmantrya tathābhivādya vṛddhān pariṣvajya śiśūṃś ca sarvān / (29.2) Par.?
yadupravīrāḥ svagṛhāṇi jagmū rājāpi tīrthānyanusaṃcacāra // (29.3) Par.?
visṛjya kṛṣṇaṃ tvatha dharmarājo vidarbharājopacitāṃ sutīrthām / (30.1) Par.?
sutena somena vimiśritodāṃ tataḥ payoṣṇīṃ prati sa hyuvāsa // (30.2) Par.?
Duration=0.16672492027283 secs.