Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2644
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
lomaśa uvāca / (1.1) Par.?
nṛgeṇa yajamānena someneha puraṃdaraḥ / (1.2) Par.?
tarpitaḥ śrūyate rājan sa tṛpto madam abhyagāt // (1.3) Par.?
iha devaiḥ sahendrair hi prajāpatibhir eva ca / (2.1) Par.?
iṣṭaṃ bahuvidhair yajñair mahadbhir bhūridakṣiṇaiḥ // (2.2) Par.?
āmūrtarayasaś ceha rājā vajradharaṃ prabhum / (3.1) Par.?
tarpayāmāsa somena hayamedheṣu saptasu // (3.2) Par.?
tasya saptasu yajñeṣu sarvam āsīddhiraṇmayam / (4.1) Par.?
vānaspatyaṃ ca bhaumaṃ ca yad dravyaṃ niyataṃ makhe // (4.2) Par.?
teṣveva cāsya yajñeṣu prayogāḥ sapta viśrutāḥ / (5.1) Par.?
saptaikaikasya yūpasya caṣālāś copari sthitāḥ // (5.2) Par.?
tasya sma yūpān yajñeṣu bhrājamānān hiraṇmayān / (6.1) Par.?
svayam utthāpayāmāsur devāḥ sendrā yudhiṣṭhira // (6.2) Par.?
teṣu tasya makhāgryeṣu gayasya pṛthivīpateḥ / (7.1) Par.?
amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ // (7.2) Par.?
sikatā vā yathā loke yathā vā divi tārakāḥ / (8.1) Par.?
yathā vā varṣato dhārā asaṃkhyeyāśca kenacit // (8.2) Par.?
tathaiva tad asaṃkhyeyaṃ dhanaṃ yat pradadau gayaḥ / (9.1) Par.?
sadasyebhyo mahārāja teṣu yajñeṣu saptasu // (9.2) Par.?
bhavet saṃkhyeyam etad vai yad etat parikīrtitam / (10.1) Par.?
na sā śakyā tu saṃkhyātuṃ dakṣiṇā dakṣiṇāvataḥ // (10.2) Par.?
hiraṇmayībhir gobhiś ca kṛtābhir viśvakarmaṇā / (11.1) Par.?
brāhmaṇāṃs tarpayāmāsa nānādigbhyaḥ samāgatān // (11.2) Par.?
alpāvaśeṣā pṛthivī caityair āsīn mahātmanaḥ / (12.1) Par.?
gayasya yajamānasya tatra tatra viśāṃ pate // (12.2) Par.?
sa lokān prāptavān aindrān karmaṇā tena bhārata / (13.1) Par.?
salokatāṃ tasya gacchet payoṣṇyāṃ ya upaspṛśet // (13.2) Par.?
tasmāt tvam atra rājendra bhrātṛbhiḥ sahito 'nagha / (14.1) Par.?
upaspṛśya mahīpāla dhūtapāpmā bhaviṣyasi // (14.2) Par.?
vaiśampāyana uvāca / (15.1) Par.?
sa payoṣṇyāṃ naraśreṣṭhaḥ snātvā vai bhrātṛbhiḥ saha / (15.2) Par.?
vaiḍūryaparvataṃ caiva narmadāṃ ca mahānadīm / (15.3) Par.?
samājagāma tejasvī bhrātṛbhiḥ sahito 'naghaḥ // (15.4) Par.?
tato 'sya sarvāṇyācakhyau lomaśo bhagavān ṛṣiḥ / (16.1) Par.?
tīrthāni ramaṇīyāni tatra tatra viśāṃ pate // (16.2) Par.?
yathāyogaṃ yathāprīti prayayau bhrātṛbhiḥ saha / (17.1) Par.?
dadamāno 'sakṛd vittaṃ brāhmaṇebhyaḥ sahasraśaḥ // (17.2) Par.?
lomaśa uvāca / (18.1) Par.?
devānām eti kaunteya tathā rājñāṃ salokatām / (18.2) Par.?
vaiḍūryaparvataṃ dṛṣṭvā narmadām avatīrya ca // (18.3) Par.?
saṃdhir eṣa naraśreṣṭha tretāyā dvāparasya ca / (19.1) Par.?
etam āsādya kaunteya sarvapāpaiḥ pramucyate // (19.2) Par.?
eṣa śaryātiyajñasya deśas tāta prakāśate / (20.1) Par.?
sākṣād yatrāpibat somam aśvibhyāṃ saha kauśikaḥ // (20.2) Par.?
cukopa bhārgavaścāpi mahendrasya mahātapāḥ / (21.1) Par.?
saṃstambhayāmāsa ca taṃ vāsavaṃ cyavanaḥ prabhuḥ / (21.2) Par.?
sukanyāṃ cāpi bhāryāṃ sa rājaputrīm ivāptavān // (21.3) Par.?
yudhiṣṭhira uvāca / (22.1) Par.?
kathaṃ viṣṭambhitas tena bhagavān pākaśāsanaḥ / (22.2) Par.?
kimarthaṃ bhārgavaś cāpi kopaṃ cakre mahātapāḥ // (22.3) Par.?
nāsatyau ca kathaṃ brahman kṛtavān somapīthinau / (23.1) Par.?
etat sarvaṃ yathāvṛttam ākhyātu bhagavān mama // (23.2) Par.?
Duration=0.099190950393677 secs.