Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2647
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
lomaśa uvāca / (1.1) Par.?
kasyacit tvatha kālasya surāṇām aśvinau nṛpa / (1.2) Par.?
kṛtābhiṣekāṃ vivṛtāṃ sukanyāṃ tām apaśyatām // (1.3) Par.?
tāṃ dṛṣṭvā darśanīyāṅgīṃ devarājasutām iva / (2.1) Par.?
ūcatuḥ samabhidrutya nāsatyāvaśvināvidam // (2.2) Par.?
kasya tvam asi vāmoru kiṃ vane vai karoṣi ca / (3.1) Par.?
icchāva bhadre jñātuṃ tvāṃ tat tvam ākhyāhi śobhane // (3.2) Par.?
tataḥ sukanyā saṃvītā tāvuvāca surottamau / (4.1) Par.?
śaryātitanayāṃ vittaṃ bhāryāṃ ca cyavanasya mām // (4.2) Par.?
athāśvinau prahasyaitām abrūtāṃ punar eva tu / (5.1) Par.?
kathaṃ tvam asi kalyāṇi pitrā dattā gatādhvane // (5.2) Par.?
bhrājase vanamadhye tvaṃ vidyut saudāminī yathā / (6.1) Par.?
na deveṣvapi tulyāṃ hi tvayā paśyāva bhāmini // (6.2) Par.?
sarvābharaṇasampannā paramāmbaradhāriṇī / (7.1) Par.?
śobhethās tvanavadyāṅgi na tvevaṃ malapaṅkinī // (7.2) Par.?
kasmād evaṃvidhā bhūtvā jarājarjaritaṃ patim / (8.1) Par.?
tvam upāsse ha kalyāṇi kāmabhogabahiṣkṛtam // (8.2) Par.?
asamarthaṃ paritrāṇe poṣaṇe ca śucismite / (9.1) Par.?
sādhu cyavanam utsṛjya varayasvaikam āvayoḥ / (9.2) Par.?
patyarthaṃ devagarbhābhe mā vṛthā yauvanaṃ kṛthāḥ // (9.3) Par.?
evam uktā sukanyā tu surau tāvidam abravīt / (10.1) Par.?
ratāhaṃ cyavane patyau maivaṃ mā paryaśaṅkithāḥ // (10.2) Par.?
tāv abrūtāṃ punas tvenām āvāṃ devabhiṣagvarau / (11.1) Par.?
yuvānaṃ rūpasampannaṃ kariṣyāvaḥ patiṃ tava // (11.2) Par.?
tatas tasyāvayoś caiva patim ekatamaṃ vṛṇu / (12.1) Par.?
etena samayenainam āmantraya varānane // (12.2) Par.?
sā tayor vacanād rājann upasaṃgamya bhārgavam / (13.1) Par.?
uvāca vākyaṃ yat tābhyām uktaṃ bhṛgusutaṃ prati // (13.2) Par.?
tacchrutvā cyavano bhāryām uvāca kriyatām iti / (14.1) Par.?
bhartrā sā samanujñātā kriyatām ityathābravīt // (14.2) Par.?
śrutvā tad aśvinau vākyaṃ tat tasyāḥ kriyatām iti / (15.1) Par.?
ūcatū rājaputrīṃ tāṃ patis tava viśatv apaḥ // (15.2) Par.?
tato 'mbhaścyavanaḥ śīghraṃ rūpārthī praviveśa ha / (16.1) Par.?
aśvināvapi tad rājan saraḥ praviśatāṃ prabho // (16.2) Par.?
tato muhūrtād uttīrṇāḥ sarve te sarasas tataḥ / (17.1) Par.?
divyarūpadharāḥ sarve yuvāno mṛṣṭakuṇḍalāḥ / (17.2) Par.?
tulyarūpadharāś caiva manasaḥ prītivardhanāḥ // (17.3) Par.?
te 'bruvan sahitāḥ sarve vṛṇīṣvānyatamaṃ śubhe / (18.1) Par.?
asmākam īpsitaṃ bhadre patitve varavarṇini / (18.2) Par.?
yatra vāpyabhikāmāsi taṃ vṛṇīṣva suśobhane // (18.3) Par.?
sā samīkṣya tu tān sarvāṃs tulyarūpadharān sthitān / (19.1) Par.?
niścitya manasā buddhyā devī vavre svakaṃ patim // (19.2) Par.?
labdhvā tu cyavano bhāryāṃ vayorūpaṃ ca vāñchitam / (20.1) Par.?
hṛṣṭo 'bravīn mahātejās tau nāsatyāvidaṃ vacaḥ // (20.2) Par.?
yathāhaṃ rūpasampanno vayasā ca samanvitaḥ / (21.1) Par.?
kṛto bhavadbhyāṃ vṛddhaḥ san bhāryāṃ ca prāptavān imām // (21.2) Par.?
tasmād yuvāṃ kariṣyāmi prītyāhaṃ somapīthinau / (22.1) Par.?
miṣato devarājasya satyam etad bravīmi vām // (22.2) Par.?
tacchrutvā hṛṣṭamanasau divaṃ tau pratijagmatuḥ / (23.1) Par.?
cyavano 'pi sukanyā ca surāviva vijahratuḥ // (23.2) Par.?
Duration=0.13935804367065 secs.