Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2649
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
lomaśa uvāca / (1.1) Par.?
tataḥ śrutvā tu śaryātir vayaḥsthaṃ cyavanaṃ kṛtam / (1.2) Par.?
saṃhṛṣṭaḥ senayā sārdham upāyād bhārgavāśramam // (1.3) Par.?
cyavanaṃ ca sukanyāṃ ca dṛṣṭvā devasutāviva / (2.1) Par.?
reme mahīpaḥ śaryātiḥ kṛtsnāṃ prāpya mahīm iva // (2.2) Par.?
ṛṣiṇā satkṛtas tena sabhāryaḥ pṛthivīpatiḥ / (3.1) Par.?
upopaviṣṭaḥ kalyāṇīḥ kathāś cakre mahāmanāḥ // (3.2) Par.?
athainaṃ bhārgavo rājann uvāca parisāntvayan / (4.1) Par.?
yājayiṣyāmi rājaṃstvāṃ sambhārān upakalpaya // (4.2) Par.?
tataḥ paramasaṃhṛṣṭaḥ śaryātiḥ pṛthivīpatiḥ / (5.1) Par.?
cyavanasya mahārāja tad vākyaṃ pratyapūjayat // (5.2) Par.?
praśaste 'hani yajñīye sarvakāmasamṛddhimat / (6.1) Par.?
kārayāmāsa śaryātir yajñāyatanam uttamam // (6.2) Par.?
tatrainaṃ cyavano rājan yājayāmāsa bhārgavaḥ / (7.1) Par.?
adbhutāni ca tatrāsan yāni tāni nibodha me // (7.2) Par.?
agṛhṇāccyavanaḥ somam aśvinor devayos tadā / (8.1) Par.?
tam indro vārayāmāsa gṛhyamāṇaṃ tayor graham // (8.2) Par.?
indra uvāca / (9.1) Par.?
ubhāvetau na somārhau nāsatyāviti me matiḥ / (9.2) Par.?
bhiṣajau devaputrāṇāṃ karmaṇā naivam arhataḥ // (9.3) Par.?
cyavana uvāca / (10.1) Par.?
māvamaṃsthā mahātmānau rūpadraviṇavattarau / (10.2) Par.?
yau cakratur māṃ maghavan vṛndārakam ivājaram // (10.3) Par.?
ṛte tvāṃ vibudhāṃścānyān kathaṃ vai nārhataḥ savam / (11.1) Par.?
aśvināvapi devendra devau viddhi puraṃdara // (11.2) Par.?
indra uvāca / (12.1) Par.?
cikitsakau karmakarau kāmarūpasamanvitau / (12.2) Par.?
loke carantau martyānāṃ kathaṃ somam ihārhataḥ // (12.3) Par.?
lomaśa uvāca / (13.1) Par.?
etad eva yadā vākyam āmreḍayati vāsavaḥ / (13.2) Par.?
anādṛtya tataḥ śakraṃ grahaṃ jagrāha bhārgavaḥ // (13.3) Par.?
grahīṣyantaṃ tu taṃ somam aśvinor uttamaṃ tadā / (14.1) Par.?
samīkṣya balabhid deva idaṃ vacanam abravīt // (14.2) Par.?
ābhyām arthāya somaṃ tvaṃ grahīṣyasi yadi svayam / (15.1) Par.?
vajraṃ te prahariṣyāmi ghorarūpam anuttamam // (15.2) Par.?
evam uktaḥ smayann indram abhivīkṣya sa bhārgavaḥ / (16.1) Par.?
jagrāha vidhivat somam aśvibhyām uttamaṃ graham // (16.2) Par.?
tato 'smai prāharad vajraṃ ghorarūpaṃ śacīpatiḥ / (17.1) Par.?
tasya praharato bāhuṃ stambhayāmāsa bhārgavaḥ // (17.2) Par.?
saṃstambhayitvā cyavano juhuve mantrato 'nalam / (18.1) Par.?
kṛtyārthī sumahātejā devaṃ hiṃsitum udyataḥ // (18.2) Par.?
tataḥ kṛtyā samabhavad ṛṣes tasya tapobalāt / (19.1) Par.?
mado nāma mahāvīryo bṛhatkāyo mahāsuraḥ / (19.2) Par.?
śarīraṃ yasya nirdeṣṭum aśakyaṃ tu surāsuraiḥ // (19.3) Par.?
tasyāsyam abhavad ghoraṃ tīkṣṇāgradaśanaṃ mahat / (20.1) Par.?
hanur ekā sthitā tasya bhūmāvekā divaṃ gatā // (20.2) Par.?
catasra āyatā daṃṣṭrā yojanānāṃ śataṃ śatam / (21.1) Par.?
itare tvasya daśanā babhūvur daśayojanāḥ / (21.2) Par.?
prākārasadṛśākārāḥ śūlāgrasamadarśanāḥ // (21.3) Par.?
bāhū parvatasaṃkāśāvāyatāvayutaṃ samau / (22.1) Par.?
netre raviśaśiprakhye vaktram antakasaṃnibham // (22.2) Par.?
lelihañjihvayā vaktraṃ vidyuccapalalolayā / (23.1) Par.?
vyāttānano ghoradṛṣṭir grasann iva jagad balāt // (23.2) Par.?
sa bhakṣayiṣyan saṃkruddhaḥ śatakratum upādravat / (24.1) Par.?
mahatā ghorarūpeṇa lokāñśabdena nādayan // (24.2) Par.?
Duration=0.12530899047852 secs.