Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2652
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
māndhātā rājaśārdūlas triṣu lokeṣu viśrutaḥ / (1.2) Par.?
kathaṃ jāto mahābrahman yauvanāśvo nṛpottamaḥ / (1.3) Par.?
kathaṃ caitāṃ parāṃ kāṣṭhāṃ prāptavān amitadyutiḥ // (1.4) Par.?
yasya lokās trayo vaśyā viṣṇor iva mahātmanaḥ / (2.1) Par.?
etad icchāmyahaṃ śrotuṃ caritaṃ tasya dhīmataḥ // (2.2) Par.?
yathā māndhātṛśabdaś ca tasya śakrasamadyuteḥ / (3.1) Par.?
janma cāprativīryasya kuśalo hyasi bhāṣitum // (3.2) Par.?
lomaśa uvāca / (4.1) Par.?
śṛṇuṣvāvahito rājan rājñas tasya mahātmanaḥ / (4.2) Par.?
yathā māndhātṛśabdo vai lokeṣu parigīyate // (4.3) Par.?
ikṣvākuvaṃśaprabhavo yuvanāśvo mahīpatiḥ / (5.1) Par.?
so 'yajat pṛthivīpāla kratubhir bhūridakṣiṇaiḥ // (5.2) Par.?
aśvamedhasahasraṃ ca prāpya dharmabhṛtāṃ varaḥ / (6.1) Par.?
anyaiś ca kratubhir mukhyair vividhair āptadakṣiṇaiḥ // (6.2) Par.?
anapatyas tu rājarṣiḥ sa mahātmā dṛḍhavrataḥ / (7.1) Par.?
mantriṣvādhāya tad rājyaṃ vananityo babhūva ha // (7.2) Par.?
śāstradṛṣṭena vidhinā saṃyojyātmānam ātmanā / (8.1) Par.?
pipāsāśuṣkahṛdayaḥ praviveśāśramaṃ bhṛgoḥ // (8.2) Par.?
tām eva rātriṃ rājendra mahātmā bhṛgunandanaḥ / (9.1) Par.?
iṣṭiṃ cakāra saudyumner maharṣiḥ putrakāraṇāt // (9.2) Par.?
saṃbhṛto mantrapūtena vāriṇā kalaśo mahān / (10.1) Par.?
tatrātiṣṭhata rājendra pūrvam eva samāhitaḥ / (10.2) Par.?
yat prāśya prasavet tasya patnī śakrasamaṃ sutam // (10.3) Par.?
taṃ nyasya vedyāṃ kalaśaṃ suṣupus te maharṣayaḥ / (11.1) Par.?
rātrijāgaraṇaśrāntāḥ saudyumniḥ samatītya tān // (11.2) Par.?
śuṣkakaṇṭhaḥ pipāsārtaḥ pānīyārthī bhṛśaṃ nṛpaḥ / (12.1) Par.?
taṃ praviśyāśramaṃ śrāntaḥ pānīyaṃ so 'bhyayācata // (12.2) Par.?
tasya śrāntasya śuṣkeṇa kaṇṭhena krośatas tadā / (13.1) Par.?
nāśrauṣīt kaścana tadā śakuner iva vāśitam // (13.2) Par.?
tatas taṃ kalaśaṃ dṛṣṭvā jalapūrṇaṃ sa pārthivaḥ / (14.1) Par.?
abhyadravata vegena pītvā cāmbho vyavāsṛjat // (14.2) Par.?
sa pītvā śītalaṃ toyaṃ pipāsārto mahīpatiḥ / (15.1) Par.?
nirvāṇam agamad dhīmān susukhī cābhavat tadā // (15.2) Par.?
tatas te pratyabudhyanta ṛṣayaḥ sanarādhipāḥ / (16.1) Par.?
nistoyaṃ taṃ ca kalaśaṃ dadṛśuḥ sarva eva te // (16.2) Par.?
kasya karmedam iti ca paryapṛcchan samāgatāḥ / (17.1) Par.?
yuvanāśvo mayetyeva satyaṃ samabhipadyata // (17.2) Par.?
na yuktam iti taṃ prāha bhagavān bhārgavas tadā / (18.1) Par.?
sutārthaṃ sthāpitā hyāpas tapasā caiva saṃbhṛtāḥ // (18.2) Par.?
mayā hyatrāhitaṃ brahma tapa āsthāya dāruṇam / (19.1) Par.?
putrārthaṃ tava rājarṣe mahābalaparākrama // (19.2) Par.?
mahābalo mahāvīryas tapobalasamanvitaḥ / (20.1) Par.?
yaḥ śakram api vīryeṇa gamayed yamasādanam // (20.2) Par.?
anena vidhinā rājan mayaitad upapāditam / (21.1) Par.?
abbhakṣaṇaṃ tvayā rājann ayuktaṃ kṛtam adya vai // (21.2) Par.?
na tvadya śakyam asmābhir etat kartum ato 'nyathā / (22.1) Par.?
nūnaṃ daivakṛtaṃ hyetad yad evaṃ kṛtavān asi // (22.2) Par.?
pipāsitena yāḥ pītā vidhimantrapuraskṛtāḥ / (23.1) Par.?
āpas tvayā mahārāja mattapovīryasaṃbhṛtāḥ / (23.2) Par.?
tābhyas tvam ātmanā putram evaṃvīryaṃ janiṣyasi // (23.3) Par.?
vidhāsyāmo vayaṃ tatra taveṣṭiṃ paramādbhutām / (24.1) Par.?
yathā śakrasamaṃ putraṃ janayiṣyasi vīryavān // (24.2) Par.?
tato varṣaśate pūrṇe tasya rājño mahātmanaḥ / (25.1) Par.?
vāmaṃ pārśvaṃ vinirbhidya sutaḥ sūrya ivāparaḥ // (25.2) Par.?
niścakrāma mahātejā na ca taṃ mṛtyur āviśat / (26.1) Par.?
yuvanāśvaṃ narapatiṃ tad adbhutam ivābhavat // (26.2) Par.?
tataḥ śakro mahātejās taṃ didṛkṣur upāgamat / (27.1) Par.?
pradeśinīṃ tato 'syāsye śakraḥ samabhisaṃdadhe // (27.2) Par.?
mām ayaṃ dhāsyatītyevaṃ paribhāṣṭaḥ sa vajriṇā / (28.1) Par.?
māndhāteti ca nāmāsya cakruḥ sendrā divaukasaḥ // (28.2) Par.?
pradeśinīṃ śakradattām āsvādya sa śiśus tadā / (29.1) Par.?
avardhata mahīpāla kiṣkūṇāṃ ca trayodaśa // (29.2) Par.?
vedās taṃ sadhanurvedā divyānyastrāṇi ceśvaram / (30.1) Par.?
upatasthur mahārāja dhyātamātrāṇi sarvaśaḥ // (30.2) Par.?
dhanur ājagavaṃ nāma śarāḥ śṛṅgodbhavāś ca ye / (31.1) Par.?
abhedyaṃ kavacaṃ caiva sadyas tam upasaṃśrayan // (31.2) Par.?
so 'bhiṣikto maghavatā svayaṃ śakreṇa bhārata / (32.1) Par.?
dharmeṇa vyajayallokāṃs trīn viṣṇur iva vikramaiḥ // (32.2) Par.?
tasyāpratihataṃ cakraṃ prāvartata mahātmanaḥ / (33.1) Par.?
ratnāni caiva rājarṣiṃ svayam evopatasthire // (33.2) Par.?
tasyeyaṃ vasusampūrṇā vasudhā vasudhādhipa / (34.1) Par.?
teneṣṭaṃ vividhair yajñair bahubhiḥ svāptadakṣiṇaiḥ // (34.2) Par.?
citacaityo mahātejā dharmaṃ prāpya ca puṣkalam / (35.1) Par.?
śakrasyārdhāsanaṃ rājaṃllabdhavān amitadyutiḥ // (35.2) Par.?
ekāhnā pṛthivī tena dharmanityena dhīmatā / (36.1) Par.?
nirjitā śāsanād eva saratnākarapattanā // (36.2) Par.?
tasya cityair mahārāja kratūnāṃ dakṣiṇāvatām / (37.1) Par.?
caturantā mahī vyāptā nāsīt kiṃcid anāvṛtam // (37.2) Par.?
tena padmasahasrāṇi gavāṃ daśa mahātmanā / (38.1) Par.?
brāhmaṇebhyo mahārāja dattānīti pracakṣate // (38.2) Par.?
tena dvādaśavārṣikyām anāvṛṣṭyāṃ mahātmanā / (39.1) Par.?
vṛṣṭaṃ sasyavivṛddhyarthaṃ miṣato vajrapāṇinaḥ // (39.2) Par.?
tena somakulotpanno gāndhārādhipatir mahān / (40.1) Par.?
garjann iva mahāmeghaḥ pramathya nihataḥ śaraiḥ // (40.2) Par.?
prajāś caturvidhās tena jitā rājan mahātmanā / (41.1) Par.?
tenātmatapasā lokāḥ sthāpitāścāpi tejasā // (41.2) Par.?
tasyaitad devayajanaṃ sthānam ādityavarcasaḥ / (42.1) Par.?
paśya puṇyatame deśe kurukṣetrasya madhyataḥ // (42.2) Par.?
etat te sarvam ākhyātaṃ māndhātuś caritaṃ mahat / (43.1) Par.?
janma cāgryaṃ mahīpāla yanmāṃ tvaṃ paripṛcchasi // (43.2) Par.?
Duration=0.22813200950623 secs.