Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2653
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
kathaṃvīryaḥ sa rājābhūt somako vadatāṃ vara / (1.2) Par.?
karmāṇyasya prabhāvaṃ ca śrotum icchāmi tattvataḥ // (1.3) Par.?
lomaśa uvāca / (2.1) Par.?
yudhiṣṭhirāsīn nṛpatiḥ somako nāma dhārmikaḥ / (2.2) Par.?
tasya bhāryāśataṃ rājan sadṛśīnām abhūt tadā // (2.3) Par.?
sa vai yatnena mahatā tāsu putraṃ mahīpatiḥ / (3.1) Par.?
kaṃcin nāsādayāmāsa kālena mahatā api // (3.2) Par.?
kadācit tasya vṛddhasya yatamānasya yatnataḥ / (4.1) Par.?
jantur nāma sutas tasmin strīśate samajāyata // (4.2) Par.?
taṃ jātaṃ mātaraḥ sarvāḥ parivārya samāsate / (5.1) Par.?
satataṃ pṛṣṭhataḥ kṛtvā kāmabhogān viśāṃ pate // (5.2) Par.?
tataḥ pipīlikā jantuṃ kadācid adaśat sphiji / (6.1) Par.?
sa daṣṭo vyanadad rājaṃs tena duḥkhena bālakaḥ // (6.2) Par.?
tatas tā mātaraḥ sarvāḥ prākrośan bhṛśaduḥkhitāḥ / (7.1) Par.?
parivārya jantuṃ sahitāḥ sa śabdas tumulo 'bhavat // (7.2) Par.?
tam ārtanādaṃ sahasā śuśrāva sa mahīpatiḥ / (8.1) Par.?
amātyapariṣanmadhye upaviṣṭaḥ sahartvijaiḥ // (8.2) Par.?
tataḥ prasthāpayāmāsa kim etad iti pārthivaḥ / (9.1) Par.?
tasmai kṣattā yathāvṛttam ācacakṣe sutaṃ prati // (9.2) Par.?
tvaramāṇaḥ sa cotthāya somakaḥ saha mantribhiḥ / (10.1) Par.?
praviśyāntaḥpuraṃ putram āśvāsayad ariṃdamaḥ // (10.2) Par.?
sāntvayitvā tu taṃ putraṃ niṣkramyāntaḥpurān nṛpaḥ / (11.1) Par.?
ṛtvijaiḥ sahito rājan sahāmātya upāviśat // (11.2) Par.?
somaka uvāca / (12.1) Par.?
dhig astvihaikaputratvam aputratvaṃ varaṃ bhavet / (12.2) Par.?
nityāturatvād bhūtānāṃ śoka evaikaputratā // (12.3) Par.?
idaṃ bhāryāśataṃ brahman parīkṣyopacitaṃ prabho / (13.1) Par.?
putrārthinā mayā voḍhaṃ na cāsāṃ vidyate prajā // (13.2) Par.?
ekaḥ kathaṃcid utpannaḥ putro jantur ayaṃ mama / (14.1) Par.?
yatamānasya sarvāsu kiṃ nu duḥkham ataḥ param // (14.2) Par.?
vayaś ca samatītaṃ me sabhāryasya dvijottama / (15.1) Par.?
āsāṃ prāṇāḥ samāyattā mama cātraikaputrake // (15.2) Par.?
syān nu karma tathā yuktaṃ yena putraśataṃ bhavet / (16.1) Par.?
mahatā laghunā vāpi karmaṇā duṣkareṇa vā // (16.2) Par.?
ṛtvig uvāca / (17.1) Par.?
asti vai tādṛśaṃ karma yena putraśataṃ bhavet / (17.2) Par.?
yadi śaknoṣi tat kartum atha vakṣyāmi somaka // (17.3) Par.?
somaka uvāca / (18.1) Par.?
kāryaṃ vā yadi vākāryaṃ yena putraśataṃ bhavet / (18.2) Par.?
kṛtam eva hi tad viddhi bhagavān prabravītu me // (18.3) Par.?
ṛtvig uvāca / (19.1) Par.?
yajasva jantunā rājaṃs tvaṃ mayā vitate kratau / (19.2) Par.?
tataḥ putraśataṃ śrīmad bhaviṣyatyacireṇa te // (19.3) Par.?
vapāyāṃ hūyamānāyāṃ dhūmam āghrāya mātaraḥ / (20.1) Par.?
tatas tāḥ sumahāvīryāñ janayiṣyanti te sutān // (20.2) Par.?
tasyām eva tu te jantur bhavitā punar ātmajaḥ / (21.1) Par.?
uttare cāsya sauvarṇaṃ lakṣma pārśve bhaviṣyati // (21.2) Par.?
Duration=0.078945159912109 secs.