Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2654
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
somaka uvāca / (1.1) Par.?
brahman yad yad yathā kāryaṃ tat tat kuru tathā tathā / (1.2) Par.?
putrakāmatayā sarvaṃ kariṣyāmi vacas tava // (1.3) Par.?
lomaśa uvāca / (2.1) Par.?
tataḥ sa yājayāmāsa somakaṃ tena jantunā / (2.2) Par.?
mātaras tu balāt putram apākarṣuḥ kṛpānvitāḥ // (2.3) Par.?
hā hatāḥ smeti vāśantyas tīvraśokasamanvitāḥ / (3.1) Par.?
taṃ mātaraḥ pratyakarṣan gṛhītvā dakṣiṇe kare / (3.2) Par.?
savye pāṇau gṛhītvā tu yājako 'pi sma karṣati // (3.3) Par.?
kurarīṇām ivārtānām apākṛṣya tu taṃ sutam / (4.1) Par.?
viśasya cainaṃ vidhinā vapām asya juhāva saḥ // (4.2) Par.?
vapāyāṃ hūyamānāyāṃ gandham āghrāya mātaraḥ / (5.1) Par.?
ārtā nipetuḥ sahasā pṛthivyāṃ kurunandana / (5.2) Par.?
sarvāś ca garbhān alabhaṃstatas tāḥ pārthivāṅganāḥ // (5.3) Par.?
tato daśasu māseṣu somakasya viśāṃ pate / (6.1) Par.?
jajñe putraśataṃ pūrṇaṃ tāsu sarvāsu bhārata // (6.2) Par.?
jantur jyeṣṭhaḥ samabhavajjanitryām eva bhārata / (7.1) Par.?
sa tāsām iṣṭa evāsīn na tathānye nijāḥ sutāḥ // (7.2) Par.?
tacca lakṣaṇam asyāsīt sauvarṇaṃ pārśva uttare / (8.1) Par.?
tasmin putraśate cāgryaḥ sa babhūva guṇair yutaḥ // (8.2) Par.?
tataḥ sa lokam agamat somakasya guruḥ param / (9.1) Par.?
atha kāle vyatīte tu somako 'py agamat param // (9.2) Par.?
atha taṃ narake ghore pacyamānaṃ dadarśa saḥ / (10.1) Par.?
tam apṛcchat kimarthaṃ tvaṃ narake pacyase dvija // (10.2) Par.?
tam abravīd guruḥ so 'tha pacyamāno 'gninā bhṛśam / (11.1) Par.?
tvaṃ mayā yājito rājaṃs tasyedaṃ karmaṇaḥ phalam // (11.2) Par.?
etacchrutvā sa rājarṣir dharmarājānam abravīt / (12.1) Par.?
aham atra pravekṣyāmi mucyatāṃ mama yājakaḥ / (12.2) Par.?
matkṛte hi mahābhāgaḥ pacyate narakāgninā // (12.3) Par.?
dharma uvāca / (13.1) Par.?
nānyaḥ kartuḥ phalaṃ rājann upabhuṅkte kadācana / (13.2) Par.?
imāni tava dṛśyante phalāni dadatāṃ vara // (13.3) Par.?
somaka uvāca / (14.1) Par.?
puṇyān na kāmaye lokān ṛte 'haṃ brahmavādinam / (14.2) Par.?
icchāmyaham anenaiva saha vastuṃ surālaye // (14.3) Par.?
narake vā dharmarāja karmaṇāsya samo hyaham / (15.1) Par.?
puṇyāpuṇyaphalaṃ deva samam astvāvayor idam // (15.2) Par.?
dharma uvāca / (16.1) Par.?
yadyevam īpsitaṃ rājan bhuṅkṣvāsya sahitaḥ phalam / (16.2) Par.?
tulyakālaṃ sahānena paścāt prāpsyasi sadgatim // (16.3) Par.?
lomaśa uvāca / (17.1) Par.?
sa cakāra tathā sarvaṃ rājā rājīvalocanaḥ / (17.2) Par.?
punaś ca lebhe lokān svān karmaṇā nirjitāñśubhān / (17.3) Par.?
saha tenaiva vipreṇa guruṇā sa gurupriyaḥ // (17.4) Par.?
eṣa tasyāśramaḥ puṇyo ya eṣo 'gre virājate / (18.1) Par.?
kṣānta uṣyātra ṣaḍrātraṃ prāpnoti sugatiṃ naraḥ // (18.2) Par.?
etasminn api rājendra vatsyāmo vigatajvarāḥ / (19.1) Par.?
ṣaḍrātraṃ niyatātmānaḥ sajjībhava kurūdvaha // (19.2) Par.?
Duration=0.14161491394043 secs.