UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2683
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1)
Par.?
tataḥ saṃhṛtya vipulaṃ tad vapuḥ kāmavardhitam / (1.2)
Par.?
bhīmasenaṃ punar dorbhyāṃ paryaṣvajata vānaraḥ // (1.3)
Par.?
pariṣvaktasya tasyāśu bhrātrā bhīmasya bhārata / (2.1) Par.?
śramo nāśam upāgacchat sarvaṃ cāsīt pradakṣiṇam // (2.2)
Par.?
tataḥ punar athovāca paryaśrunayano hariḥ / (3.1)
Par.?
bhīmam ābhāṣya sauhārdād bāṣpagadgadayā girā // (3.2)
Par.?
gaccha vīra svam āvāsaṃ smartavyo 'smi kathāntare / (4.1)
Par.?
ihasthaśca kuruśreṣṭha na nivedyo 'smi kasyacit // (4.2)
Par.?
dhanadasyālayāccāpi visṛṣṭānāṃ mahābala / (5.1)
Par.?
deśakāla ihāyātuṃ devagandharvayoṣitām // (5.2)
Par.?
mamāpi saphalaṃ cakṣuḥ smāritaś cāsmi rāghavam / (6.1)
Par.?
mānuṣaṃ gātrasaṃsparśaṃ gatvā bhīma tvayā saha // (6.2)
Par.?
tad asmaddarśanaṃ vīra kaunteyāmogham astu te / (7.1)
Par.?
bhrātṛtvaṃ tvaṃ puraskṛtya varaṃ varaya bhārata // (7.2)
Par.?
yadi tāvan mayā kṣudrā gatvā vāraṇasāhvayam / (8.1)
Par.?
dhārtarāṣṭrā nihantavyā yāvad etat karomyaham // (8.2)
Par.?
śilayā nagaraṃ vā tan marditavyaṃ mayā yadi / (9.1)
Par.?
yāvad adya karomyetat kāmaṃ tava mahābala // (9.2)
Par.?
bhīmasenas tu tad vākyaṃ śrutvā tasya mahātmanaḥ / (10.1)
Par.?
pratyuvāca hanūmantaṃ prahṛṣṭenāntarātmanā // (10.2)
Par.?
kṛtam eva tvayā sarvaṃ mama vānarapuṃgava / (11.1)
Par.?
svasti te 'stu mahābāho kṣāmaye tvāṃ prasīda me // (11.2)
Par.?
sanāthāḥ pāṇḍavāḥ sarve tvayā nāthena vīryavan / (12.1)
Par.?
tavaiva tejasā sarvān vijeṣyāmo vayaṃ ripūn // (12.2)
Par.?
evam uktas tu hanumān bhīmasenam abhāṣata / (13.1)
Par.?
bhrātṛtvāt sauhṛdāccāpi kariṣyāmi tava priyam // (13.2)
Par.?
camūṃ vigāhya śatrūṇāṃ śaraśaktisamākulām / (14.1)
Par.?
yadā siṃharavaṃ vīra kariṣyasi mahābala / (14.2)
Par.?
tadāhaṃ bṛṃhayiṣyāmi svaraveṇa ravaṃ tava // (14.3)
Par.?
vijayasya dhvajasthaś ca nādān mokṣyāmi dāruṇān / (15.1)
Par.?
śatrūṇāṃ te prāṇaharān ityuktvāntaradhīyata // (15.2)
Par.?
gate tasmin harivare bhīmo 'pi balināṃ varaḥ / (16.1)
Par.?
tena mārgeṇa vipulaṃ vyacarad gandhamādanam // (16.2)
Par.?
anusmaran vapus tasya śriyaṃ cāpratimāṃ bhuvi / (17.1)
Par.?
māhātmyam anubhāvaṃ ca smaran dāśarather yayau // (17.2)
Par.?
sa tāni ramaṇīyāni vanānyupavanāni ca / (18.1)
Par.?
viloḍayāmāsa tadā saugandhikavanepsayā // (18.2)
Par.?
phullapadmavicitrāṇi puṣpitāni vanāni ca / (19.1)
Par.?
mattavāraṇayūthāni paṅkaklinnāni bhārata / (19.2)
Par.?
varṣatām iva meghānāṃ vṛndāni dadṛśe tadā // (19.3)
Par.?
hariṇaiś cañcalāpāṅgair hariṇīsahitair vane / (20.1)
Par.?
saśaṣpakavalaiḥ śrīmān pathi dṛṣṭo drutaṃ yayau // (20.2)
Par.?
mahiṣaiś ca varāhaiś ca śārdūlaiśca niṣevitam / (21.1)
Par.?
vyapetabhīr giriṃ śauryād bhīmaseno vyagāhata // (21.2)
Par.?
kusumānataśākhaiś ca tāmrapallavakomalaiḥ / (22.1)
Par.?
yācyamāna ivāraṇye drumair mārutakampitaiḥ // (22.2)
Par.?
kṛtapadmāñjalipuṭā mattaṣaṭpadasevitāḥ / (23.1)
Par.?
priyatīrthavanā mārge padminīḥ samatikraman // (23.2)
Par.?
sajjamānamanodṛṣṭiḥ phulleṣu girisānuṣu / (24.1)
Par.?
draupadīvākyapātheyo bhīmaḥ śīghrataraṃ yayau // (24.2)
Par.?
parivṛtte 'hani tataḥ prakīrṇahariṇe vane / (25.1)
Par.?
kāñcanair vimalaiḥ padmair dadarśa vipulāṃ nadīm // (25.2)
Par.?
mattakāraṇḍavayutāṃ cakravākopaśobhitām / (26.1)
Par.?
racitām iva tasyādrer mālāṃ vimalapaṅkajām // (26.2)
Par.?
tasyāṃ nadyāṃ mahāsattvaḥ saugandhikavanaṃ mahat / (27.1)
Par.?
apaśyat prītijananaṃ bālārkasadṛśadyuti // (27.2)
Par.?
tad dṛṣṭvā labdhakāmaḥ sa manasā pāṇḍunandanaḥ / (28.1)
Par.?
vanavāsaparikliṣṭāṃ jagāma manasā priyām // (28.2)
Par.?
Duration=0.091698884963989 secs.