Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aṣṭāvakra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2659
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
lomaśa uvāca / (1.1) Par.?
yaḥ kathyate mantravid agryabuddhir auddālakiḥ śvetaketuḥ pṛthivyām / (1.2) Par.?
tasyāśramaṃ paśya narendra puṇyaṃ sadāphalair upapannaṃ mahījaiḥ // (1.3) Par.?
sākṣād atra śvetaketur dadarśa sarasvatīṃ mānuṣadeharūpām / (2.1) Par.?
vetsyāmi vāṇīm iti sampravṛttāṃ sarasvatīṃ śvetaketur babhāṣe // (2.2) Par.?
tasmin kāle brahmavidāṃ variṣṭhāvāstāṃ tadā mātulabhāgineyau / (3.1) Par.?
aṣṭāvakraś caiva kahoḍasūnur auddālakiḥ śvetaketuś ca rājan // (3.2) Par.?
videharājasya mahīpates tau viprāvubhau mātulabhāgineyau / (4.1) Par.?
praviśya yajñāyatanaṃ vivāde bandiṃ nijagrāhatur aprameyam // (4.2) Par.?
yudhiṣṭhira uvāca / (5.1) Par.?
kathaṃprabhāvaḥ sa babhūva vipras tathāyuktaṃ yo nijagrāha bandim / (5.2) Par.?
aṣṭāvakraḥ kena cāsau babhūva tat sarvaṃ me lomaśa śaṃsa tattvam // (5.3) Par.?
lomaśa uvāca / (6.1) Par.?
uddālakasya niyataḥ śiṣya eko nāmnā kahoḍeti babhūva rājan / (6.2) Par.?
śuśrūṣur ācāryavaśānuvartī dīrghaṃ kālaṃ so 'dhyayanaṃ cakāra // (6.3) Par.?
taṃ vai viprāḥ paryabhavaṃś ca śiṣyās taṃ ca jñātvā viprakāraṃ guruḥ saḥ / (7.1) Par.?
tasmai prādāt sadya eva śrutaṃ ca bhāryāṃ ca vai duhitaraṃ svāṃ sujātām // (7.2) Par.?
tasyā garbhaḥ samabhavad agnikalpaḥ so 'dhīyānaṃ pitaram athābhyuvāca / (8.1) Par.?
sarvāṃ rātrim adhyayanaṃ karoṣi nedaṃ pitaḥ samyag ivopavartate // (8.2) Par.?
upālabdhaḥ śiṣyamadhye maharṣiḥ sa taṃ kopād udarasthaṃ śaśāpa / (9.1) Par.?
yasmāt kukṣau vartamāno bravīṣi tasmād vakro bhavitāsyaṣṭakṛtvaḥ // (9.2) Par.?
sa vai tathā vakra evābhyajāyad aṣṭāvakraḥ prathito vai maharṣiḥ / (10.1) Par.?
tasyāsīd vai mātulaḥ śvetaketuḥ sa tena tulyo vayasā babhūva // (10.2) Par.?
sampīḍyamānā tu tadā sujātā vivardhamānena sutena kukṣau / (11.1) Par.?
uvāca bhartāram idaṃ rahogatā prasādya hīnaṃ vasunā dhanārthinī // (11.2) Par.?
kathaṃ kariṣyāmyadhanā maharṣe māsaś cāyaṃ daśamo vartate me / (12.1) Par.?
na cāsti te vasu kiṃcit prajātā yenāham etām āpadaṃ nistareyam // (12.2) Par.?
uktas tvevaṃ bhāryayā vai kahoḍo vittasyārthe janakam athābhyagacchat / (13.1) Par.?
sa vai tadā vādavidā nigṛhya nimajjito bandinehāpsu vipraḥ // (13.2) Par.?
uddālakas taṃ tu tadā niśamya sūtena vāde 'psu tathā nimajjitam / (14.1) Par.?
uvāca tāṃ tatra tataḥ sujātām aṣṭāvakre gūhitavyo 'yam arthaḥ // (14.2) Par.?
rarakṣa sā cāpyati taṃ sumantraṃ jāto 'py evaṃ na sa śuśrāva vipraḥ / (15.1) Par.?
uddālakaṃ pitṛvaccāpi mene aṣṭāvakro bhrātṛvacchvetaketum // (15.2) Par.?
tato varṣe dvādaśe śvetaketur aṣṭāvakraṃ pitur aṅke niṣaṇṇam / (16.1) Par.?
apākarṣad gṛhya pāṇau rudantaṃ nāyaṃ tavāṅkaḥ pitur ityuktavāṃś ca // (16.2) Par.?
yat tenoktaṃ duruktaṃ tat tadānīṃ hṛdi sthitaṃ tasya suduḥkham āsīt / (17.1) Par.?
gṛhaṃ gatvā mātaraṃ rodamānaḥ papracchedaṃ kva nu tāto mameti // (17.2) Par.?
tataḥ sujātā paramārtarūpā śāpād bhītā sarvam evācacakṣe / (18.1) Par.?
tad vai tattvaṃ sarvam ājñāya mātur ityabravīcchvetaketuṃ sa vipraḥ // (18.2) Par.?
gacchāva yajñaṃ janakasya rājño bahvāścaryaḥ śrūyate tasya yajñaḥ / (19.1) Par.?
śroṣyāvo 'tra brāhmaṇānāṃ vivādam annaṃ cāgryaṃ tatra bhokṣyāvahe ca / (19.2) Par.?
vicakṣaṇatvaṃ ca bhaviṣyate nau śivaś ca saumyaś ca hi brahmaghoṣaḥ // (19.3) Par.?
tau jagmatur mātulabhāgineyau yajñaṃ samṛddhaṃ janakasya rājñaḥ / (20.1) Par.?
aṣṭāvakraḥ pathi rājñā sametya utsāryamāṇo vākyam idaṃ jagāda // (20.2) Par.?
Duration=0.17929697036743 secs.