Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2660
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aṣṭāvakra uvāca / (1.1) Par.?
andhasya panthā badhirasya panthāḥ striyaḥ panthā vaivadhikasya panthāḥ / (1.2) Par.?
rājñaḥ panthā brāhmaṇenāsametya sametya tu brāhmaṇasyaiva panthāḥ // (1.3) Par.?
rājovāca / (2.1) Par.?
panthā ayaṃ te 'dya mayā nisṛṣṭo yenecchase tena kāmaṃ vrajasva / (2.2) Par.?
na pāvako vidyate vai laghīyān indro 'pi nityaṃ namate brāhmaṇānām // (2.3) Par.?
aṣṭāvakra uvāca / (3.1) Par.?
yajñaṃ draṣṭuṃ prāptavantau sva tāta kautūhalaṃ nau balavad vai vivṛddham / (3.2) Par.?
āvāṃ prāptāvatithī saṃpraveśaṃ kāṅkṣāvahe dvārapate tavājñām // (3.3) Par.?
aindradyumner yajñadṛśāv ihāvāṃ vivakṣū vai janakendraṃ didṛkṣū / (4.1) Par.?
na vai krodhād vyādhinaivottamena saṃyojaya dvārapāla kṣaṇena // (4.2) Par.?
dvārapāla uvāca / (5.1) Par.?
bandeḥ samādeśakarā vayaṃ sma nibodha vākyaṃ ca mayeryamāṇam / (5.2) Par.?
na vai bālāḥ praviśantyatra viprā vṛddhā vidvāṃsaḥ praviśanti dvijāgryāḥ // (5.3) Par.?
aṣṭāvakra uvāca / (6.1) Par.?
yadyatra vṛddheṣu kṛtaḥ praveśo yuktaṃ mama dvārapāla praveṣṭum / (6.2) Par.?
vayaṃ hi vṛddhāś caritavratāś ca vedaprabhāvena praveśanārhāḥ // (6.3) Par.?
śuśrūṣavaś cāpi jitendriyāś ca jñānāgame cāpi gatāḥ sma niṣṭhām / (7.1) Par.?
na bāla ityavamantavyam āhur bālo 'pyagnir dahati spṛśyamānaḥ // (7.2) Par.?
dvārapāla uvāca / (8.1) Par.?
sarasvatīm īraya vedajuṣṭām ekākṣarāṃ bahurūpāṃ virājam / (8.2) Par.?
aṅgātmānaṃ samavekṣasva bālaṃ kiṃ ślāghase durlabhā vādasiddhiḥ // (8.3) Par.?
aṣṭāvakra uvāca / (9.1) Par.?
na jñāyate kāyavṛddhyā vivṛddhir yathāṣṭhīlā śālmaleḥ sampravṛddhā / (9.2) Par.?
hrasvo 'lpakāyaḥ phalito vivṛddho yaś cāphalas tasya na vṛddhabhāvaḥ // (9.3) Par.?
dvārapāla uvāca / (10.1) Par.?
vṛddhebhya eveha matiṃ sma bālā gṛhṇanti kālena bhavanti vṛddhāḥ / (10.2) Par.?
na hi jñānam alpakālena śakyaṃ kasmād bālo vṛddha ivāvabhāṣase // (10.3) Par.?
aṣṭāvakra uvāca / (11.1) Par.?
na tena sthaviro bhavati yenāsya palitaṃ śiraḥ / (11.2) Par.?
bālo 'pi yaḥ prajānāti taṃ devāḥ sthaviraṃ viduḥ // (11.3) Par.?
na hāyanair na palitair na vittena na bandhubhiḥ / (12.1) Par.?
ṛṣayaś cakrire dharmaṃ yo 'nūcānaḥ sa no mahān // (12.2) Par.?
didṛkṣur asmi samprāpto bandinaṃ rājasaṃsadi / (13.1) Par.?
nivedayasva māṃ dvāḥstha rājñe puṣkaramāline // (13.2) Par.?
draṣṭāsyadya vadato dvārapāla manīṣibhiḥ saha vāde vivṛddhe / (14.1) Par.?
utāho vāpyuccatāṃ nīcatāṃ vā tūṣṇīṃ bhūteṣvatha sarveṣu cādya // (14.2) Par.?
dvārapāla uvāca / (15.1) Par.?
kathaṃ yajñaṃ daśavarṣo viśes tvaṃ vinītānāṃ viduṣāṃ sampraveśyam / (15.2) Par.?
upāyataḥ prayatiṣye tavāhaṃ praveśane kuru yatnaṃ yathāvat // (15.3) Par.?
aṣṭāvakra uvāca / (16.1) Par.?
bho bho rājañjanakānāṃ variṣṭha sabhājyas tvaṃ tvayi sarvaṃ samṛddham / (16.2) Par.?
tvaṃ vā kartā karmaṇāṃ yajñiyānāṃ yayātir eko nṛpatir vā purastāt // (16.3) Par.?
vidvān bandī vedavido nigṛhya vāde bhagnān apratiśaṅkamānaḥ / (17.1) Par.?
tvayā nisṛṣṭaiḥ puruṣair āptakṛdbhir jale sarvān majjayatīti naḥ śrutam // (17.2) Par.?
sa tacchrutvā brāhmaṇānāṃ sakāśād brahmodyaṃ vai kathayitum āgato 'smi / (18.1) Par.?
kvāsau bandī yāvad enaṃ sametya nakṣatrāṇīva savitā nāśayāmi // (18.2) Par.?
rājovāca / (19.1) Par.?
āśaṃsase bandinaṃ tvaṃ vijetum avijñātvā vākyabalaṃ parasya / (19.2) Par.?
vijñātavīryaiḥ śakyam evaṃ pravaktuṃ dṛṣṭaś cāsau brāhmaṇair vādaśīlaiḥ // (19.3) Par.?
aṣṭāvakra uvāca / (20.1) Par.?
vivādito 'sau na hi mādṛśair hi siṃhīkṛtas tena vadatyabhītaḥ / (20.2) Par.?
sametya māṃ nihataḥ śeṣyate 'dya mārge bhagnaṃ śakaṭam ivābalākṣam // (20.3) Par.?
rājovāca / (21.1) Par.?
ṣaṇṇābher dvādaśākṣasya caturviṃśatiparvaṇaḥ / (21.2) Par.?
yas triṣaṣṭiśatārasya vedārthaṃ sa paraḥ kaviḥ // (21.3) Par.?
aṣṭāvakra uvāca / (22.1) Par.?
caturviṃśatiparva tvāṃ ṣaṇṇābhi dvādaśapradhi / (22.2) Par.?
tat triṣaṣṭiśatāraṃ vai cakraṃ pātu sadāgati // (22.3) Par.?
rājovāca / (23.1) Par.?
vaḍave iva saṃyukte śyenapāte divaukasām / (23.2) Par.?
kas tayor garbham ādhatte garbhaṃ suṣuvatuś ca kam // (23.3) Par.?
aṣṭāvakra uvāca / (24.1) Par.?
mā sma te te gṛhe rājañ śātravāṇām api dhruvam / (24.2) Par.?
vātasārathir ādhatte garbhaṃ suṣuvatuś ca tam // (24.3) Par.?
rājovāca / (25.1) Par.?
kiṃ svit suptaṃ na nimiṣati kiṃ svij jātaṃ na copati / (25.2) Par.?
kasya sviddhṛdayaṃ nāsti kiṃ svid vegena vardhate // (25.3) Par.?
aṣṭāvakra uvāca / (26.1) Par.?
matsyaḥ supto na nimiṣatyaṇḍaṃ jātaṃ na copati / (26.2) Par.?
aśmano hṛdayaṃ nāsti nadī vegena vardhate // (26.3) Par.?
rājovāca / (27.1) Par.?
na tvā manye mānuṣaṃ devasattvaṃ na tvaṃ bālaḥ sthaviras tvaṃ mato me / (27.2) Par.?
na te tulyo vidyate vākpralāpe tasmād dvāraṃ vitarāmyeṣa bandī // (27.3) Par.?
Duration=0.21706104278564 secs.