Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2661
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aṣṭāvakra uvāca / (1.1) Par.?
atrograsenasamiteṣu rājan samāgateṣvapratimeṣu rājasu / (1.2) Par.?
na vai vivitsāntaram asti vādināṃ mahājale haṃsaninādinām iva // (1.3) Par.?
na me 'dya vakṣyasyativādimānin glahaṃ prapannaḥ saritām ivāgamaḥ / (2.1) Par.?
hutāśanasyeva samiddhatejasaḥ sthiro bhavasveha mamādya bandin // (2.2) Par.?
bandyuvāca / (3.1) Par.?
vyāghraṃ śayānaṃ prati mā prabodhaya āśīviṣaṃ sṛkkiṇī lelihānam / (3.2) Par.?
padāhatasyeva śiro 'bhihatya nādaṣṭo vai mokṣyase tan nibodha // (3.3) Par.?
yo vai darpāt saṃhananopapannaḥ sudurbalaḥ parvatam āvihanti / (4.1) Par.?
tasyaiva pāṇiḥ sanakho viśīryate na caiva śailasya hi dṛśyate vraṇaḥ // (4.2) Par.?
sarve rājño maithilasya mainākasyeva parvatāḥ / (5.1) Par.?
nikṛṣṭabhūtā rājāno vatsā anaḍuho yathā // (5.2) Par.?
lomaśa uvāca / (6.1) Par.?
aṣṭāvakraḥ samitau garjamāno jātakrodho bandinam āha rājan / (6.2) Par.?
ukte vākye cottaraṃ me bravīhi vākyasya cāpyuttaraṃ te bravīmi // (6.3) Par.?
bandyuvāca / (7.1) Par.?
eka evāgnir bahudhā samidhyate ekaḥ sūryaḥ sarvam idaṃ prabhāsate / (7.2) Par.?
eko vīro devarājo nihantā yamaḥ pitṝṇām īśvaraś caika eva // (7.3) Par.?
aṣṭāvakra uvāca / (8.1) Par.?
dvāvindrāgnī carato vai sakhāyau dvau devarṣī nāradaḥ parvataś ca / (8.2) Par.?
dvāvaśvinau dve ca rathasya cakre bhāryāpatī dvau vihitau vidhātrā // (8.3) Par.?
bandyuvāca / (9.1) Par.?
triḥ sūyate karmaṇā vai prajeyaṃ trayo yuktā vājapeyaṃ vahanti / (9.2) Par.?
adhvaryavastriṣavaṇāni tanvate trayo lokās trīṇi jyotīṃṣi cāhuḥ // (9.3) Par.?
aṣṭāvakra uvāca / (10.1) Par.?
catuṣṭayaṃ brāhmaṇānāṃ niketaṃ catvāro yuktā yajñam imaṃ vahanti / (10.2) Par.?
diśaś catasraś caturaśca varṇāś catuṣpadā gaur api śaśvad uktā // (10.3) Par.?
bandyuvāca / (11.1) Par.?
pañcāgnayaḥ pañcapadā ca paṅktir yajñāḥ pañcaivāpyatha pañcendriyāṇi / (11.2) Par.?
dṛṣṭā vede pañcacūḍāś ca pañca loke khyātaṃ pañcanadaṃ ca puṇyam // (11.3) Par.?
aṣṭāvakra uvāca / (12.1) Par.?
ṣaḍādhāne dakṣiṇām āhur eke ṣaḍ eveme ṛtavaḥ kālacakram / (12.2) Par.?
ṣaḍ indriyāṇyuta ṣaṭ kṛttikāś ca ṣaṭ sādyaskāḥ sarvavedeṣu dṛṣṭāḥ // (12.3) Par.?
bandyuvāca / (13.1) Par.?
sapta grāmyāḥ paśavaḥ sapta vanyāḥ sapta chandāṃsi kratum ekaṃ vahanti / (13.2) Par.?
saptarṣayaḥ sapta cāpyarhaṇāni saptatantrī prathitā caiva vīṇā // (13.3) Par.?
aṣṭāvakra uvāca / (14.1) Par.?
aṣṭau śāṇāḥ śatamānaṃ vahanti tathāṣṭapādaḥ śarabhaḥ siṃhaghātī / (14.2) Par.?
aṣṭau vasūñśuśruma devatāsu yūpaś cāṣṭāsrir vihitaḥ sarvayajñaḥ // (14.3) Par.?
bandyuvāca / (15.1) Par.?
navaivoktāḥ sāmidhenyaḥ pitṝṇāṃ tathā prāhur navayogaṃ visargam / (15.2) Par.?
navākṣarā bṛhatī sampradiṣṭā navayogo gaṇanām eti śaśvat // (15.3) Par.?
aṣṭāvakra uvāca / (16.1) Par.?
daśā daśoktāḥ puruṣasya loke sahasram āhur daśa pūrṇaṃ śatāni / (16.2) Par.?
daśaiva māsān bibhrati garbhavatyo daśerakā daśa dāśā daśārṇāḥ // (16.3) Par.?
bandyuvāca / (17.1) Par.?
ekādaśaikādaśinaḥ paśūnām ekādaśaivātra bhavanti yūpāḥ / (17.2) Par.?
ekādaśa prāṇabhṛtāṃ vikārā ekādaśoktā divi deveṣu rudrāḥ // (17.3) Par.?
aṣṭāvakra uvāca / (18.1) Par.?
saṃvatsaraṃ dvādaśamāsam āhur jagatyāḥ pādo dvādaśaivākṣarāṇi / (18.2) Par.?
dvādaśāhaḥ prākṛto yajña ukto dvādaśādityān kathayantīha viprāḥ // (18.3) Par.?
bandyuvāca / (19.1) Par.?
trayodaśī tithir uktā mahogrā trayodaśadvīpavatī mahī ca / (19.2) Par.?
lomaśa uvāca / (19.3) Par.?
etāvad uktvā virarāma bandī ślokasyārdhaṃ vyājahārāṣṭavakraḥ / (19.4) Par.?
trayodaśāhāni sasāra keśī trayodaśādīnyaticchandāṃsi cāhuḥ // (19.5) Par.?
tato mahān udatiṣṭhan ninādas tūṣṇīṃbhūtaṃ sūtaputraṃ niśamya / (20.1) Par.?
adhomukhaṃ dhyānaparaṃ tadānīm aṣṭāvakraṃ cāpyudīryantam eva // (20.2) Par.?
tasmiṃs tathā saṃkule vartamāne sphīte yajñe janakasyātha rājñaḥ / (21.1) Par.?
aṣṭāvakraṃ pūjayanto 'bhyupeyur viprāḥ sarve prāñjalayaḥ pratītāḥ // (21.2) Par.?
aṣṭāvakra uvāca / (22.1) Par.?
anena vai brāhmaṇāḥ śuśruvāṃso vāde jitvā salile majjitāḥ kila / (22.2) Par.?
tān eva dharmān ayam adya bandī prāpnotu gṛhyāpsu nimajjayainam // (22.3) Par.?
bandyuvāca / (23.1) Par.?
ahaṃ putro varuṇasyota rājñas tatrāsa sattraṃ dvādaśavārṣikaṃ vai / (23.2) Par.?
sattreṇa te janaka tulyakālaṃ tadarthaṃ te prahitā me dvijāgryāḥ // (23.3) Par.?
ete sarve varuṇasyota yajñaṃ draṣṭuṃ gatā iha āyānti bhūyaḥ / (24.1) Par.?
aṣṭāvakraṃ pūjaye pūjanīyaṃ yasya hetor janitāraṃ sameṣye // (24.2) Par.?
aṣṭāvakra uvāca / (25.1) Par.?
viprāḥ samudrāmbhasi majjitās te vācā jitā medhayā āvidānāḥ / (25.2) Par.?
tāṃ medhayā vācam athojjahāra yathā vācam avacinvanti santaḥ // (25.3) Par.?
agnir dahañjātavedāḥ satāṃ gṛhān visarjayaṃs tejasā na sma dhākṣīt / (26.1) Par.?
bāleṣu putreṣu kṛpaṇaṃ vadatsu tathā vācam avacinvanti santaḥ // (26.2) Par.?
śleṣmātakī kṣīṇavarcāḥ śṛṇoṣi utāho tvāṃ stutayo mādayanti / (27.1) Par.?
hastīva tvaṃ janaka vitudyamāno na māmikāṃ vācam imāṃ śṛṇoṣi // (27.2) Par.?
janaka uvāca / (28.1) Par.?
śṛṇomi vācaṃ tava divyarūpām amānuṣīṃ divyarūpo 'si sākṣāt / (28.2) Par.?
ajaiṣīr yad bandinaṃ tvaṃ vivāde nisṛṣṭa eṣa tava kāmo 'dya bandī // (28.3) Par.?
aṣṭāvakra uvāca / (29.1) Par.?
nānena jīvatā kaścid artho me bandinā nṛpa / (29.2) Par.?
pitā yadyasya varuṇo majjayainaṃ jalāśaye // (29.3) Par.?
bandyuvāca / (30.1) Par.?
ahaṃ putro varuṇasyota rājño na me bhayaṃ salile majjitasya / (30.2) Par.?
imaṃ muhūrtaṃ pitaraṃ drakṣyate 'yam aṣṭāvakraś ciranaṣṭaṃ kahoḍam // (30.3) Par.?
lomaśa uvāca / (31.1) Par.?
tatas te pūjitā viprā varuṇena mahātmanā / (31.2) Par.?
udatiṣṭhanta te sarve janakasya samīpataḥ // (31.3) Par.?
kahoḍa uvāca / (32.1) Par.?
ityartham icchanti sutāñjanā janaka karmaṇā / (32.2) Par.?
yad ahaṃ nāśakaṃ kartuṃ tat putraḥ kṛtavān mama // (32.3) Par.?
utābalasya balavān uta bālasya paṇḍitaḥ / (33.1) Par.?
uta vāviduṣo vidvān putro janaka jāyate // (33.2) Par.?
bandyuvāca / (34.1) Par.?
śitena te paraśunā svayam evāntako nṛpa / (34.2) Par.?
śirāṃsyapāharatvājau ripūṇāṃ bhadram astu te // (34.3) Par.?
mahad ukthyaṃ gīyate sāma cāgryaṃ samyak somaḥ pīyate cātra sattre / (35.1) Par.?
śucīn bhāgān pratijagṛhuś ca hṛṣṭāḥ sākṣād devā janakasyeha yajñe // (35.2) Par.?
lomaśa uvāca / (36.1) Par.?
samutthiteṣvatha sarveṣu rājan vipreṣu teṣvadhikaṃ suprabheṣu / (36.2) Par.?
anujñāto janakenātha rājñā viveśa toyaṃ sāgarasyota bandī // (36.3) Par.?
aṣṭāvakraḥ pitaraṃ pūjayitvā sampūjito brāhmaṇais tair yathāvat / (37.1) Par.?
pratyājagāmāśramam eva cāgryaṃ jitvā bandiṃ sahito mātulena // (37.2) Par.?
atra kaunteya sahito bhrātṛbhis tvaṃ sukhoṣitaḥ saha vipraiḥ pratītaḥ / (38.1) Par.?
puṇyānyanyāni śucikarmaikabhaktir mayā sārdhaṃ caritāsyājamīḍha // (38.2) Par.?
Duration=0.26715588569641 secs.