Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2668
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
lomaśa uvāca / (1.1) Par.?
etasminn eva kāle tu bṛhaddyumno mahīpatiḥ / (1.2) Par.?
sattram āste mahābhāgo raibhyayājyaḥ pratāpavān // (1.3) Par.?
tena raibhyasya vai putrāvarvāvasuparāvasū / (2.1) Par.?
vṛtau sahāyau sattrārthe bṛhaddyumnena dhīmatā // (2.2) Par.?
tatra tau samanujñātau pitrā kaunteya jagmatuḥ / (3.1) Par.?
āśrame tvabhavad raibhyo bhāryā caiva parāvasoḥ // (3.2) Par.?
athāvalokako 'gacchad gṛhān ekaḥ parāvasuḥ / (4.1) Par.?
kṛṣṇājinena saṃvītaṃ dadarśa pitaraṃ vane // (4.2) Par.?
jaghanyarātre nidrāndhaḥ sāvaśeṣe tamasyapi / (5.1) Par.?
carantaṃ gahane 'raṇye mene sa pitaraṃ mṛgam // (5.2) Par.?
mṛgaṃ tu manyamānena pitā vai tena hiṃsitaḥ / (6.1) Par.?
akāmayānena tadā śarīratrāṇam icchatā // (6.2) Par.?
sa tasya pretakāryāṇi kṛtvā sarvāṇi bhārata / (7.1) Par.?
punar āgamya tat sattram abravīd bhrātaraṃ vacaḥ // (7.2) Par.?
idaṃ karma na śaktas tvaṃ voḍhum ekaḥ kathaṃcana / (8.1) Par.?
mayā tu hiṃsitas tāto manyamānena taṃ mṛgam // (8.2) Par.?
so 'smadarthe vrataṃ sādhu cara tvaṃ brahmahiṃsanam / (9.1) Par.?
samartho hyaham ekākī karma kartum idaṃ mune // (9.2) Par.?
arvāvasur uvāca / (10.1) Par.?
karotu vai bhavān sattraṃ bṛhaddyumnasya dhīmataḥ / (10.2) Par.?
brahmahatyāṃ cariṣye 'haṃ tvadarthaṃ niyatendriyaḥ // (10.3) Par.?
lomaśa uvāca / (11.1) Par.?
sa tasyā brahmahatyāyāḥ pāraṃ gatvā yudhiṣṭhira / (11.2) Par.?
arvāvasus tadā sattram ājagāma punar muniḥ // (11.3) Par.?
tataḥ parāvasur dṛṣṭvā bhrātaraṃ samupasthitam / (12.1) Par.?
bṛhaddyumnam uvācedaṃ vacanaṃ pariṣadgatam // (12.2) Par.?
eṣa te brahmahā yajñaṃ mā draṣṭuṃ praviśed iti / (13.1) Par.?
brahmahā prekṣitenāpi pīḍayet tvāṃ na saṃśayaḥ // (13.2) Par.?
preṣyair utsāryamāṇas tu rājann arvāvasus tadā / (14.1) Par.?
na mayā brahmahatyeyaṃ kṛtetyāha punaḥ punaḥ // (14.2) Par.?
ucyamāno 'sakṛt preṣyair brahmahann iti bhārata / (15.1) Par.?
naiva sa pratijānāti brahmahatyāṃ svayaṃ kṛtām / (15.2) Par.?
mama bhrātrā kṛtam idaṃ mayā tu parirakṣitam // (15.3) Par.?
prītāstasyābhavan devāḥ karmaṇārvāvasor nṛpa / (16.1) Par.?
taṃ te pravarayāmāsur nirāsuś ca parāvasum // (16.2) Par.?
tato devā varaṃ tasmai dadur agnipurogamāḥ / (17.1) Par.?
sa cāpi varayāmāsa pitur utthānam ātmanaḥ // (17.2) Par.?
anāgastvaṃ tathā bhrātuḥ pituś cāsmaraṇaṃ vadhe / (18.1) Par.?
bharadvājasya cotthānaṃ yavakrītasya cobhayoḥ // (18.2) Par.?
tataḥ prādurbabhūvus te sarva eva yudhiṣṭhira / (19.1) Par.?
athābravīd yavakrīto devān agnipurogamān // (19.2) Par.?
samadhītaṃ mayā brahma vratāni caritāni ca / (20.1) Par.?
kathaṃ nu raibhyaḥ śakto mām adhīyānaṃ tapasvinam / (20.2) Par.?
tathāyuktena vidhinā nihantum amarottamāḥ // (20.3) Par.?
devā ūcuḥ / (21.1) Par.?
maivaṃ kṛthā yavakrīta yathā vadasi vai mune / (21.2) Par.?
ṛte gurum adhītā hi sukhaṃ vedās tvayā purā // (21.3) Par.?
anena tu gurūn duḥkhāt toṣayitvā svakarmaṇā / (22.1) Par.?
kālena mahatā kleśād brahmādhigatam uttamam // (22.2) Par.?
lomaśa uvāca / (23.1) Par.?
yavakrītam athoktvaivaṃ devāḥ sāgnipurogamāḥ / (23.2) Par.?
saṃjīvayitvā tān sarvān punar jagmus triviṣṭapam // (23.3) Par.?
āśramas tasya puṇyo 'yaṃ sadāpuṣpaphaladrumaḥ / (24.1) Par.?
atroṣya rājaśārdūla sarvapāpaiḥ pramokṣyase // (24.2) Par.?
Duration=0.1609799861908 secs.