Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Himālaya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2669
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
lomaśa uvāca / (1.1) Par.?
uśīrabījaṃ mainākaṃ giriṃ śvetaṃ ca bhārata / (1.2) Par.?
samatīto 'si kaunteya kālaśailaṃ ca pārthiva // (1.3) Par.?
eṣā gaṅgā saptavidhā rājate bharatarṣabha / (2.1) Par.?
sthānaṃ virajasaṃ ramyaṃ yatrāgnir nityam idhyate // (2.2) Par.?
etad vai mānuṣeṇādya na śakyaṃ draṣṭum apyuta / (3.1) Par.?
samādhiṃ kurutāvyagrās tīrthānyetāni drakṣyatha // (3.2) Par.?
śvetaṃ giriṃ pravekṣyāmo mandaraṃ caiva parvatam / (4.1) Par.?
yatra māṇicaro yakṣaḥ kuberaścāpi yakṣarāṭ // (4.2) Par.?
aṣṭāśītisahasrāṇi gandharvāḥ śīghracāriṇaḥ / (5.1) Par.?
tathā kimpuruṣā rājan yakṣāś caiva caturguṇāḥ // (5.2) Par.?
anekarūpasaṃsthānā nānāpraharaṇāś ca te / (6.1) Par.?
yakṣendraṃ manujaśreṣṭha māṇibhadram upāsate // (6.2) Par.?
teṣām ṛddhir atīvāgryā gatau vāyusamāś ca te / (7.1) Par.?
sthānāt pracyāvayeyur ye devarājam api dhruvam // (7.2) Par.?
tais tāta balibhir guptā yātudhānaiś ca rakṣitāḥ / (8.1) Par.?
durgamāḥ parvatāḥ pārtha samādhiṃ paramaṃ kuru // (8.2) Par.?
kuberasacivāścānye raudrā maitrāś ca rākṣasāḥ / (9.1) Par.?
taiḥ sameṣyāma kaunteya yatto vikramaṇe bhava // (9.2) Par.?
kailāsaḥ parvato rājan ṣaḍyojanaśatānyuta / (10.1) Par.?
yatra devāḥ samāyānti viśālā yatra bhārata // (10.2) Par.?
asaṃkhyeyās tu kaunteya yakṣarākṣasakiṃnarāḥ / (11.1) Par.?
nāgāḥ suparṇā gandharvāḥ kuberasadanaṃ prati // (11.2) Par.?
tān vigāhasva pārthādya tapasā ca damena ca / (12.1) Par.?
rakṣyamāṇo mayā rājan bhīmasenabalena ca // (12.2) Par.?
svasti te varuṇo rājā yamaś ca samitiṃjayaḥ / (13.1) Par.?
gaṅgā ca yamunā caiva parvataś ca dadhātu te // (13.2) Par.?
indrasya jāmbūnadaparvatāgre śṛṇomi ghoṣaṃ tava devi gaṅge / (14.1) Par.?
gopāyemaṃ subhage giribhyaḥ sarvājamīḍhāpacitaṃ narendram / (14.2) Par.?
bhavasva śarma pravivikṣato 'sya śailān imāñśailasute nṛpasya // (14.3) Par.?
yudhiṣṭhira uvāca / (15.1) Par.?
apūrvo 'yaṃ sambhramo lomaśasya kṛṣṇāṃ sarve rakṣata mā pramādam / (15.2) Par.?
deśo hyayaṃ durgatamo mato 'sya tasmāt paraṃ śaucam ihācaradhvam // (15.3) Par.?
vaiśampāyana uvāca / (16.1) Par.?
tato 'bravīd bhīmam udāravīryaṃ kṛṣṇāṃ yattaḥ pālaya bhīmasena / (16.2) Par.?
śūnye'rjune'saṃnihite ca tāta tvam eva kṛṣṇāṃ bhajase 'sukheṣu // (16.3) Par.?
tato mahātmā yamajau sametya mūrdhanyupāghrāya vimṛjya gātre / (17.1) Par.?
uvāca tau bāṣpakalaṃ sa rājā mā bhaiṣṭam āgacchatam apramattau // (17.2) Par.?
Duration=0.061634063720703 secs.