Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2671
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
antarhitāni bhūtāni rakṣāṃsi balavanti ca / (1.2) Par.?
agninā tapasā caiva śakyaṃ gantuṃ vṛkodara // (1.3) Par.?
saṃnivartaya kaunteya kṣutpipāse balānvayāt / (2.1) Par.?
tato balaṃ ca dākṣyaṃ ca saṃśrayasva kurūdvaha // (2.2) Par.?
ṛṣes tvayā śrutaṃ vākyaṃ kailāsaṃ parvataṃ prati / (3.1) Par.?
buddhyā prapaśya kaunteya kathaṃ kṛṣṇā gamiṣyati // (3.2) Par.?
atha vā sahadevena dhaumyena ca sahābhibho / (4.1) Par.?
sūdaiḥ paurogavaiś caiva sarvaiś ca paricārakaiḥ // (4.2) Par.?
rathair aśvaiś ca ye cānye viprāḥ kleśāsahāḥ pathi / (5.1) Par.?
sarvais tvaṃ sahito bhīma nivartasvāyatekṣaṇa // (5.2) Par.?
trayo vayaṃ gamiṣyāmo laghvāhārā yatavratāḥ / (6.1) Par.?
ahaṃ ca nakulaś caiva lomaśaś ca mahātapāḥ // (6.2) Par.?
mamāgamanam ākāṅkṣan gaṅgādvāre samāhitaḥ / (7.1) Par.?
vaseha draupadīṃ rakṣan yāvadāgamanaṃ mama // (7.2) Par.?
bhīma uvāca / (8.1) Par.?
rājaputrī śrameṇārtā duḥkhārtā caiva bhārata / (8.2) Par.?
vrajatyeva hi kalyāṇī śvetavāhadidṛkṣayā // (8.3) Par.?
tava cāpyaratis tīvrā vardhate tam apaśyataḥ / (9.1) Par.?
kiṃ punaḥ sahadevaṃ ca māṃ ca kṛṣṇāṃ ca bhārata // (9.2) Par.?
rathāḥ kāmaṃ nivartantāṃ sarve ca paricārakāḥ / (10.1) Par.?
sūdāḥ paurogavāś caiva manyate yatra no bhavān // (10.2) Par.?
na hyahaṃ hātum icchāmi bhavantam iha karhicit / (11.1) Par.?
śaile 'smin rākṣasākīrṇe durgeṣu viṣameṣu ca // (11.2) Par.?
iyaṃ cāpi mahābhāgā rājaputrī yatavratā / (12.1) Par.?
tvām ṛte puruṣavyāghra notsahed vinivartitum // (12.2) Par.?
tathaiva sahadevo 'yaṃ satataṃ tvām anuvrataḥ / (13.1) Par.?
na jātu vinivarteta matajño hyaham asya vai // (13.2) Par.?
api cātra mahārāja savyasācididṛkṣayā / (14.1) Par.?
sarve lālasabhūtāḥ sma tasmād yāsyāmahe saha // (14.2) Par.?
yadyaśakyo rathair gantuṃ śailo 'yaṃ bahukandaraḥ / (15.1) Par.?
padbhir eva gamiṣyāmo mā rājan vimanā bhava // (15.2) Par.?
ahaṃ vahiṣye pāñcālīṃ yatra yatra na śakṣyati / (16.1) Par.?
iti me vartate buddhir mā rājan vimanā bhava // (16.2) Par.?
sukumārau tathā vīrau mādrīnandikarāvubhau / (17.1) Par.?
durge saṃtārayiṣyāmi yadyaśaktau bhaviṣyataḥ // (17.2) Par.?
yudhiṣṭhira uvāca / (18.1) Par.?
evaṃ te bhāṣamāṇasya balaṃ bhīmābhivardhatām / (18.2) Par.?
yas tvam utsahase voḍhuṃ draupadīṃ vipule 'dhvani // (18.3) Par.?
yamajau cāpi bhadraṃ te naitad anyatra vidyate / (19.1) Par.?
balaṃ ca te yaśaś caiva dharmaḥ kīrtiś ca vardhatām // (19.2) Par.?
yas tvam utsahase netuṃ bhrātarau saha kṛṣṇayā / (20.1) Par.?
mā te glānir mahābāho mā ca te 'stu parābhavaḥ // (20.2) Par.?
vaiśampāyana uvāca / (21.1) Par.?
tataḥ kṛṣṇābravīd vākyaṃ prahasantī manoramā / (21.2) Par.?
gamiṣyāmi na saṃtāpaḥ kāryo māṃ prati bhārata // (21.3) Par.?
lomaśa uvāca / (22.1) Par.?
tapasā śakyate gantuṃ parvato gandhamādanaḥ / (22.2) Par.?
tapasā caiva kaunteya sarve yokṣyāmahe vayam // (22.3) Par.?
nakulaḥ sahadevaś ca bhīmasenaś ca pārthiva / (23.1) Par.?
ahaṃ ca tvaṃ ca kaunteya drakṣyāmaḥ śvetavāhanam // (23.2) Par.?
vaiśampāyana uvāca / (24.1) Par.?
evaṃ sambhāṣamāṇās te subāhor viṣayaṃ mahat / (24.2) Par.?
dadṛśur muditā rājan prabhūtagajavājimat // (24.3) Par.?
kirātataṅgaṇākīrṇaṃ kuṇindaśatasaṃkulam / (25.1) Par.?
himavatyamarair juṣṭaṃ bahvāścaryasamākulam // (25.2) Par.?
subāhuścāpi tān dṛṣṭvā pūjayā pratyagṛhṇata / (26.1) Par.?
viṣayānte kuṇindānām īśvaraḥ prītipūrvakam // (26.2) Par.?
tatra te pūjitāstena sarva eva sukhoṣitāḥ / (27.1) Par.?
pratasthur vimale sūrye himavantaṃ giriṃ prati // (27.2) Par.?
indrasenamukhāṃś caiva bhṛtyān paurogavāṃs tathā / (28.1) Par.?
sūdāṃś ca paribarhaṃ ca draupadyāḥ sarvaśo nṛpa // (28.2) Par.?
rājñaḥ kuṇindādhipateḥ paridāya mahārathāḥ / (29.1) Par.?
padbhir eva mahāvīryā yayuḥ kauravanandanāḥ // (29.2) Par.?
te śanaiḥ prādravan sarve kṛṣṇayā saha pāṇḍavāḥ / (30.1) Par.?
tasmād deśāt susaṃhṛṣṭā draṣṭukāmā dhanaṃjayam // (30.2) Par.?
Duration=0.16982007026672 secs.