Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2672
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
bhīmasena yamau cobhau pāñcāli ca nibodhata / (1.2) Par.?
nāsti bhūtasya nāśo vai paśyatāsmān vanecarān // (1.3) Par.?
durbalāḥ kleśitāḥ smeti yad bravīthetaretaram / (2.1) Par.?
aśakye 'pi vrajāmeti dhanaṃjayadidṛkṣayā // (2.2) Par.?
tan me dahati gātrāṇi tūlarāśim ivānalaḥ / (3.1) Par.?
yacca vīraṃ na paśyāmi dhanaṃjayam upāntike // (3.2) Par.?
tasya darśanatṛṣṇaṃ māṃ sānujaṃ vanam āsthitam / (4.1) Par.?
yājñasenyāḥ parāmarśaḥ sa ca vīra dahatyuta // (4.2) Par.?
nakulāt pūrvajaṃ pārthaṃ na paśyāmyamitaujasam / (5.1) Par.?
ajeyam ugradhanvānaṃ tena tapye vṛkodara // (5.2) Par.?
tīrthāni caiva ramyāṇi vanāni ca sarāṃsi ca / (6.1) Par.?
carāmi saha yuṣmābhis tasya darśanakāṅkṣayā // (6.2) Par.?
pañca varṣāṇyahaṃ vīraṃ satyasaṃdhaṃ dhanaṃjayam / (7.1) Par.?
yanna paśyāmi bībhatsuṃ tena tapye vṛkodara // (7.2) Par.?
taṃ vai śyāmaṃ guḍākeśaṃ siṃhavikrāntagāminam / (8.1) Par.?
na paśyāmi mahābāhuṃ tena tapye vṛkodara // (8.2) Par.?
kṛtāstraṃ nipuṇaṃ yuddhe pratimānaṃ dhanuṣmatām / (9.1) Par.?
na paśyāmi naraśreṣṭhaṃ tena tapye vṛkodara // (9.2) Par.?
carantam arisaṃgheṣu kālaṃ kruddham ivāntakam / (10.1) Par.?
prabhinnam iva mātaṃgaṃ siṃhaskandhaṃ dhanaṃjayam // (10.2) Par.?
yaḥ sa śakrād anavaro vīryeṇa draviṇena ca / (11.1) Par.?
yamayoḥ pūrvajaḥ pārthaḥ śvetāśvo 'mitavikramaḥ // (11.2) Par.?
duḥkhena mahatāviṣṭaḥ svakṛtenānivartinā / (12.1) Par.?
ajeyam ugradhanvānaṃ taṃ na paśyāmi phalgunam // (12.2) Par.?
satataṃ yaḥ kṣamāśīlaḥ kṣipyamāṇo 'pyaṇīyasā / (13.1) Par.?
ṛjumārgaprapannasya śarmadātābhayasya ca // (13.2) Par.?
sa tu jihmapravṛttasya māyayābhijighāṃsataḥ / (14.1) Par.?
api vajradharasyāpi bhavet kālaviṣopamaḥ // (14.2) Par.?
śatror api prapannasya so 'nṛśaṃsaḥ pratāpavān / (15.1) Par.?
dātābhayasya bībhatsur amitātmā mahābalaḥ // (15.2) Par.?
sarveṣām āśrayo 'smākaṃ raṇe 'rīṇāṃ pramarditā / (16.1) Par.?
āhartā sarvaratnānāṃ sarveṣāṃ naḥ sukhāvahaḥ // (16.2) Par.?
ratnāni yasya vīryeṇa divyānyāsan purā mama / (17.1) Par.?
bahūni bahujātāni yāni prāptaḥ suyodhanaḥ // (17.2) Par.?
yasya bāhubalād vīra sabhā cāsīt purā mama / (18.1) Par.?
sarvaratnamayī khyātā triṣu lokeṣu pāṇḍava // (18.2) Par.?
vāsudevasamaṃ vīrye kārtavīryasamaṃ yudhi / (19.1) Par.?
ajeyam ajitaṃ yuddhe taṃ na paśyāmi phalgunam // (19.2) Par.?
saṃkarṣaṇaṃ mahāvīryaṃ tvāṃ ca bhīmāparājitam / (20.1) Par.?
anujātaḥ sa vīryeṇa vāsudevaṃ ca śatruhā // (20.2) Par.?
yasya bāhubale tulyaḥ prabhāve ca puraṃdaraḥ / (21.1) Par.?
jave vāyur mukhe somaḥ krodhe mṛtyuḥ sanātanaḥ // (21.2) Par.?
te vayaṃ taṃ naravyāghraṃ sarve vīra didṛkṣavaḥ / (22.1) Par.?
pravekṣyāmo mahābāho parvataṃ gandhamādanam // (22.2) Par.?
viśālā badarī yatra naranārāyaṇāśramaḥ / (23.1) Par.?
taṃ sadādhyuṣitaṃ yakṣair drakṣyāmo girim uttamam // (23.2) Par.?
kuberanalinīṃ ramyāṃ rākṣasair abhirakṣitām / (24.1) Par.?
padbhir eva gamiṣyāmas tapyamānā mahat tapaḥ // (24.2) Par.?
nātaptatapasā śakyo deśo gantuṃ vṛkodara / (25.1) Par.?
na nṛśaṃsena lubdhena nāpraśāntena bhārata // (25.2) Par.?
tatra sarve gamiṣyāmo bhīmārjunapadaiṣiṇaḥ / (26.1) Par.?
sāyudhā baddhanistriṃśāḥ saha viprair mahāvrataiḥ // (26.2) Par.?
makṣikān maśakān daṃśān vyāghrān siṃhān sarīsṛpān / (27.1) Par.?
prāpnotyaniyataḥ pārtha niyatas tān na paśyati // (27.2) Par.?
te vayaṃ niyatātmānaḥ parvataṃ gandhamādanam / (28.1) Par.?
pravekṣyāmo mitāhārā dhanaṃjayadidṛkṣavaḥ // (28.2) Par.?
Duration=0.10108113288879 secs.