Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2674
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
tataḥ prayātamātreṣu pāṇḍaveṣu mahātmasu / (1.2) Par.?
padbhyām anucitā gantuṃ draupadī samupāviśat // (1.3) Par.?
śrāntā duḥkhaparītā ca vātavarṣeṇa tena ca / (2.1) Par.?
saukumāryācca pāñcālī saṃmumoha yaśasvinī // (2.2) Par.?
sā pātyamānā mohena bāhubhyām asitekṣaṇā / (3.1) Par.?
vṛttābhyām anurūpābhyām ūrū samavalambata // (3.2) Par.?
ālambamānā sahitāvūrū gajakaropamau / (4.1) Par.?
papāta sahasā bhūmau vepantī kadalī yathā // (4.2) Par.?
tāṃ patantīṃ varārohāṃ sajjamānāṃ latām iva / (5.1) Par.?
nakulaḥ samabhidrutya parijagrāha vīryavān // (5.2) Par.?
nakula uvāca / (6.1) Par.?
rājan pāñcālarājasya suteyam asitekṣaṇā / (6.2) Par.?
śrāntā nipatitā bhūmau tām avekṣasva bhārata // (6.3) Par.?
aduḥkhārhā paraṃ duḥkhaṃ prāpteyaṃ mṛdugāminī / (7.1) Par.?
āśvāsaya mahārāja tām imāṃ śramakarśitām // (7.2) Par.?
vaiśampāyana uvāca / (8.1) Par.?
rājā tu vacanāt tasya bhṛśaṃ duḥkhasamanvitaḥ / (8.2) Par.?
bhīmaś ca sahadevaś ca sahasā samupādravan // (8.3) Par.?
tām avekṣya tu kaunteyo vivarṇavadanāṃ kṛśām / (9.1) Par.?
aṅkam ānīya dharmātmā paryadevayad āturaḥ // (9.2) Par.?
kathaṃ veśmasu gupteṣu svāstīrṇaśayanocitā / (10.1) Par.?
śete nipatitā bhūmau sukhārhā varavarṇinī // (10.2) Par.?
sukumārau kathaṃ pādau mukhaṃ ca kamalaprabham / (11.1) Par.?
matkṛte 'dya varārhāyāḥ śyāmatāṃ samupāgatam // (11.2) Par.?
kim idaṃ dyūtakāmena mayā kṛtam abuddhinā / (12.1) Par.?
ādāya kṛṣṇāṃ caratā vane mṛgagaṇāyute // (12.2) Par.?
sukhaṃ prāpsyati pāñcālī pāṇḍavān prāpya vai patīn / (13.1) Par.?
iti drupadarājena pitrā dattāyatekṣaṇā // (13.2) Par.?
tat sarvam anavāpyaiva śramaśokāddhi karśitā / (14.1) Par.?
śete nipatitā bhūmau pāpasya mama karmabhiḥ // (14.2) Par.?
tathā lālapyamāne tu dharmarāje yudhiṣṭhire / (15.1) Par.?
dhaumyaprabhṛtayaḥ sarve tatrājagmur dvijottamāḥ // (15.2) Par.?
te samāśvāsayāmāsur āśīrbhiś cāpyapūjayan / (16.1) Par.?
rakṣoghnāṃś ca tathā mantrāñjepuś cakruś ca te kriyāḥ // (16.2) Par.?
paṭhyamāneṣu mantreṣu śāntyarthaṃ paramarṣibhiḥ / (17.1) Par.?
spṛśyamānā karaiḥ śītaiḥ pāṇḍavaiś ca muhur muhuḥ // (17.2) Par.?
sevyamānā ca śītena jalamiśreṇa vāyunā / (18.1) Par.?
pāñcālī sukham āsādya lebhe cetaḥ śanaiḥ śanaiḥ // (18.2) Par.?
parigṛhya ca tāṃ dīnāṃ kṛṣṇām ajinasaṃstare / (19.1) Par.?
tadā viśrāmayāmāsur labdhasaṃjñāṃ tapasvinīm // (19.2) Par.?
tasyā yamau raktatalau pādau pūjitalakṣaṇau / (20.1) Par.?
karābhyāṃ kiṇajātābhyāṃ śanakaiḥ saṃvavāhatuḥ // (20.2) Par.?
paryāśvāsayad apyenāṃ dharmarājo yudhiṣṭhiraḥ / (21.1) Par.?
uvāca ca kuruśreṣṭho bhīmasenam idaṃ vacaḥ // (21.2) Par.?
bahavaḥ parvatā bhīma viṣamā himadurgamāḥ / (22.1) Par.?
teṣu kṛṣṇā mahābāho kathaṃ nu vicariṣyati // (22.2) Par.?
bhīmasena uvāca / (23.1) Par.?
tvāṃ rājan rājaputrīṃ ca yamau ca puruṣarṣabhau / (23.2) Par.?
svayaṃ neṣyāmi rājendra mā viṣāde manaḥ kṛthāḥ // (23.3) Par.?
atha vāsau mayā jāto vihago madbalopamaḥ / (24.1) Par.?
vahed anagha sarvān no vacanāt te ghaṭotkacaḥ // (24.2) Par.?
vaiśampāyana uvāca / (25.1) Par.?
anujñāto dharmarājñā putraṃ sasmāra rākṣasam / (25.2) Par.?
ghaṭotkacaś ca dharmātmā smṛtamātraḥ pitus tadā / (25.3) Par.?
kṛtāñjalir upātiṣṭhad abhivādyātha pāṇḍavān // (25.4) Par.?
brāhmaṇāṃś ca mahābāhuḥ sa ca tair abhinanditaḥ / (26.1) Par.?
uvāca bhīmasenaṃ sa pitaraṃ satyavikramaḥ // (26.2) Par.?
smṛto 'smi bhavatā śīghraṃ śuśrūṣur aham āgataḥ / (27.1) Par.?
ājñāpaya mahābāho sarvaṃ kartāsmyasaṃśayam / (27.2) Par.?
tacchrutvā bhīmasenas tu rākṣasaṃ pariṣasvaje // (27.3) Par.?
Duration=0.11113715171814 secs.