Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2675
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
dharmajño balavāñśūraḥ sadyo rākṣasapuṃgavaḥ / (1.2) Par.?
bhakto 'smān aurasaḥ putro bhīma gṛhṇātu mātaram // (1.3) Par.?
tava bhīma balenāham atibhīmaparākrama / (2.1) Par.?
akṣataḥ saha pāñcālyā gaccheyaṃ gandhamādanam // (2.2) Par.?
vaiśampāyana uvāca / (3.1) Par.?
bhrātur vacanam ājñāya bhīmaseno ghaṭotkacam / (3.2) Par.?
ādideśa naravyāghras tanayaṃ śatrukarśanam // (3.3) Par.?
haiḍimbeya pariśrāntā tava mātāparājitā / (4.1) Par.?
tvaṃ ca kāmagamas tāta balavān vaha tāṃ khaga // (4.2) Par.?
skandham āropya bhadraṃ te madhye 'smākaṃ vihāyasā / (5.1) Par.?
gaccha nīcikayā gatyā yathā caināṃ na pīḍayeḥ // (5.2) Par.?
ghaṭotkaca uvāca / (6.1) Par.?
dharmarājaṃ ca dhaumyaṃ ca rājaputrīṃ yamau tathā / (6.2) Par.?
eko 'pyaham alaṃ voḍhuṃ kim utādya sahāyavān // (6.3) Par.?
vaiśampāyana uvāca / (7.1) Par.?
evam uktvā tataḥ kṛṣṇām uvāha sa ghaṭotkacaḥ / (7.2) Par.?
pāṇḍūnāṃ madhyago vīraḥ pāṇḍavān api cāpare // (7.3) Par.?
lomaśaḥ siddhamārgeṇa jagāmānupamadyutiḥ / (8.1) Par.?
svenaivātmaprabhāvena dvitīya iva bhāskaraḥ // (8.2) Par.?
brāhmaṇāṃś cāpi tān sarvān samupādāya rākṣasāḥ / (9.1) Par.?
niyogād rākṣasendrasya jagmur bhīmaparākramāḥ // (9.2) Par.?
evaṃ suramaṇīyāni vanānyupavanāni ca / (10.1) Par.?
ālokayantas te jagmur viśālāṃ badarīṃ prati // (10.2) Par.?
te tvāśugatibhir vīrā rākṣasais tair mahābalaiḥ / (11.1) Par.?
uhyamānā yayuḥ śīghraṃ mahad adhvānam alpavat // (11.2) Par.?
deśān mlecchagaṇākīrṇān nānāratnākarāyutān / (12.1) Par.?
dadṛśur giripādāṃś ca nānādhātusamācitān // (12.2) Par.?
vidyādharagaṇākīrṇān yutān vānarakiṃnaraiḥ / (13.1) Par.?
tathā kimpuruṣaiścaiva gandharvaiś ca samantataḥ // (13.2) Par.?
nadījālasamākīrṇān nānāpakṣirutākulān / (14.1) Par.?
nānāvidhair mṛgair juṣṭān vānaraiś copaśobhitān // (14.2) Par.?
te vyatītya bahūn deśān uttarāṃś ca kurūn api / (15.1) Par.?
dadṛśur vividhāścaryaṃ kailāsaṃ parvatottamam // (15.2) Par.?
tasyābhyāśe tu dadṛśur naranārāyaṇāśramam / (16.1) Par.?
upetaṃ pādapair divyaiḥ sadāpuṣpaphalopagaiḥ // (16.2) Par.?
dadṛśus tāṃ ca badarīṃ vṛttaskandhāṃ manoramām / (17.1) Par.?
snigdhām aviralacchāyāṃ śriyā paramayā yutām // (17.2) Par.?
pattraiḥ snigdhair aviralair upetāṃ mṛdubhiḥ śubhām / (18.1) Par.?
viśālaśākhāṃ vistīrṇām atidyutisamanvitām // (18.2) Par.?
phalair upacitair divyair ācitāṃ svādubhir bhṛśam / (19.1) Par.?
madhusravaiḥ sadā divyāṃ maharṣigaṇasevitām / (19.2) Par.?
madapramuditair nityaṃ nānādvijagaṇair yutām // (19.3) Par.?
adaṃśamaśake deśe bahumūlaphalodake / (20.1) Par.?
nīlaśādvalasaṃchanne devagandharvasevite // (20.2) Par.?
susamīkṛtabhūbhāge svabhāvavihite śubhe / (21.1) Par.?
jātāṃ himamṛdusparśe deśe 'pahatakaṇṭake // (21.2) Par.?
tām upetya mahātmānaḥ saha tair brāhmaṇarṣabhaiḥ / (22.1) Par.?
avaterus tataḥ sarve rākṣasaskandhataḥ śanaiḥ // (22.2) Par.?
tatas tam āśramaṃ puṇyaṃ naranārāyaṇāśritam / (23.1) Par.?
dadṛśuḥ pāṇḍavā rājan sahitā dvijapuṃgavaiḥ // (23.2) Par.?
tamasā rahitaṃ puṇyam anāmṛṣṭaṃ raveḥ karaiḥ / (24.1) Par.?
kṣuttṛṭśītoṣṇadoṣaiś ca varjitaṃ śokanāśanam // (24.2) Par.?
maharṣigaṇasambādhaṃ brāhmyā lakṣmyā samanvitam / (25.1) Par.?
duṣpraveśaṃ mahārāja narair dharmabahiṣkṛtaiḥ // (25.2) Par.?
balihomārcitaṃ divyaṃ susaṃmṛṣṭānulepanam / (26.1) Par.?
divyapuṣpopahāraiś ca sarvato 'bhivirājitam // (26.2) Par.?
viśālair agniśaraṇaiḥ srugbhāṇḍair ācitaṃ śubhaiḥ / (27.1) Par.?
mahadbhis toyakalaśaiḥ kaṭhinaiś copaśobhitam / (27.2) Par.?
śaraṇyaṃ sarvabhūtānāṃ brahmaghoṣanināditam // (27.3) Par.?
divyam āśrayaṇīyaṃ tam āśramaṃ śramanāśanam / (28.1) Par.?
śriyā yutam anirdeśyaṃ devacaryopaśobhitam // (28.2) Par.?
phalamūlāśanair dāntaiś cīrakṛṣṇājināmbaraiḥ / (29.1) Par.?
sūryavaiśvānarasamais tapasā bhāvitātmabhiḥ // (29.2) Par.?
maharṣibhir mokṣaparair yatibhir niyatendriyaiḥ / (30.1) Par.?
brahmabhūtair mahābhāgair upetaṃ brahmavādibhiḥ // (30.2) Par.?
so 'bhyagacchan mahātejās tān ṛṣīn niyataḥ śuciḥ / (31.1) Par.?
bhrātṛbhiḥ sahito dhīmān dharmaputro yudhiṣṭhiraḥ // (31.2) Par.?
divyajñānopapannās te dṛṣṭvā prāptaṃ yudhiṣṭhiram / (32.1) Par.?
abhyagacchanta suprītāḥ sarva eva maharṣayaḥ / (32.2) Par.?
āśīrvādān prayuñjānāḥ svādhyāyaniratā bhṛśam // (32.3) Par.?
prītās te tasya satkāraṃ vidhinā pāvakopamāḥ / (33.1) Par.?
upājahruś ca salilaṃ puṣpamūlaphalaṃ śuci // (33.2) Par.?
sa taiḥ prītyātha satkāram upanītaṃ maharṣibhiḥ / (34.1) Par.?
prayataḥ pratigṛhyātha dharmaputro yudhiṣṭhiraḥ // (34.2) Par.?
taṃ śakrasadanaprakhyaṃ divyagandhaṃ manoramam / (35.1) Par.?
prītaḥ svargopamaṃ puṇyaṃ pāṇḍavaḥ saha kṛṣṇayā // (35.2) Par.?
viveśa śobhayā yuktaṃ bhrātṛbhiś ca sahānagha / (36.1) Par.?
brāhmaṇair vedavedāṅgapāragaiś ca sahācyutaḥ // (36.2) Par.?
tatrāpaśyat sa dharmātmā devadevarṣipūjitam / (37.1) Par.?
naranārāyaṇasthānaṃ bhāgīrathyopaśobhitam // (37.2) Par.?
madhusravaphalāṃ divyāṃ maharṣigaṇasevitām / (38.1) Par.?
tām upetya mahātmānas te 'vasan brāhmaṇaiḥ saha // (38.2) Par.?
ālokayanto mainākaṃ nānādvijagaṇāyutam / (39.1) Par.?
hiraṇyaśikharaṃ caiva tacca bindusaraḥ śivam // (39.2) Par.?
bhāgīrathīṃ sutīrthāṃ ca śītāmalajalāṃ śivām / (40.1) Par.?
maṇipravālaprastārāṃ pādapair upaśobhitām // (40.2) Par.?
divyapuṣpasamākīrṇāṃ manasaḥ prītivardhanīm / (41.1) Par.?
vīkṣamāṇā mahātmāno vijahrus tatra pāṇḍavāḥ // (41.2) Par.?
tatra devān pitṝṃś caiva tarpayantaḥ punaḥ punaḥ / (42.1) Par.?
brāhmaṇaiḥ sahitā vīrā nyavasan puruṣarṣabhāḥ // (42.2) Par.?
kṛṣṇāyās tatra paśyantaḥ krīḍitānyamaraprabhāḥ / (43.1) Par.?
vicitrāṇi naravyāghrā remire tatra pāṇḍavāḥ // (43.2) Par.?
Duration=0.16697192192078 secs.