Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2680
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
etacchrutvā vacastasya vānarendrasya dhīmataḥ / (1.2) Par.?
bhīmasenas tadā vīraḥ provācāmitrakarśanaḥ // (1.3) Par.?
ko bhavān kiṃnimittaṃ vā vānaraṃ vapur āśritaḥ / (2.1) Par.?
brāhmaṇānantaro varṇaḥ kṣatriyas tvānupṛcchati // (2.2) Par.?
kauravaḥ somavaṃśīyaḥ kuntyā garbheṇa dhāritaḥ / (3.1) Par.?
pāṇḍavo vāyutanayo bhīmasena iti śrutaḥ // (3.2) Par.?
sa vākyaṃ bhīmasenasya smitena pratigṛhya tat / (4.1) Par.?
hanūmān vāyutanayo vāyuputram abhāṣata // (4.2) Par.?
vānaro 'haṃ na te mārgaṃ pradāsyāmi yathepsitam / (5.1) Par.?
sādhu gaccha nivartasva mā tvaṃ prāpsyasi vaiśasam // (5.2) Par.?
bhīma uvāca / (6.1) Par.?
vaiśasaṃ vāstu yad vānyan na tvā pṛcchāmi vānara / (6.2) Par.?
prayacchottiṣṭha mārgaṃ me mā tvaṃ prāpsyasi vaiśasam // (6.3) Par.?
hanūmān uvāca / (7.1) Par.?
nāsti śaktir mamotthātuṃ vyādhinā kleśito hyaham / (7.2) Par.?
yadyavaśyaṃ prayātavyaṃ laṅghayitvā prayāhi mām // (7.3) Par.?
bhīma uvāca / (8.1) Par.?
nirguṇaḥ paramātmeti dehaṃ te vyāpya tiṣṭhati / (8.2) Par.?
tam ahaṃ jñānavijñeyaṃ nāvamanye na laṅghaye // (8.3) Par.?
yadyāgamair na vindeyaṃ tam ahaṃ bhūtabhāvanam / (9.1) Par.?
krameyaṃ tvāṃ giriṃ cemaṃ hanūmān iva sāgaram // (9.2) Par.?
hanūmān uvāca / (10.1) Par.?
ka eṣa hanumān nāma sāgaro yena laṅghitaḥ / (10.2) Par.?
pṛcchāmi tvā kuruśreṣṭha kathyatāṃ yadi śakyate // (10.3) Par.?
bhīma uvāca / (11.1) Par.?
bhrātā mama guṇaślāghyo buddhisattvabalānvitaḥ / (11.2) Par.?
rāmāyaṇe 'tivikhyātaḥ śūro vānarapuṃgavaḥ // (11.3) Par.?
rāmapatnīkṛte yena śatayojanam āyataḥ / (12.1) Par.?
sāgaraḥ plavagendreṇa krameṇaikena laṅghitaḥ // (12.2) Par.?
sa me bhrātā mahāvīryas tulyo 'haṃ tasya tejasā / (13.1) Par.?
bale parākrame yuddhe śakto 'haṃ tava nigrahe // (13.2) Par.?
uttiṣṭha dehi me mārgaṃ paśya vā me 'dya pauruṣam / (14.1) Par.?
macchāsanam akurvāṇaṃ mā tvā neṣye yamakṣayam // (14.2) Par.?
vaiśampāyana uvāca / (15.1) Par.?
vijñāya taṃ balonmattaṃ bāhuvīryeṇa garvitam / (15.2) Par.?
hṛdayenāvahasyainaṃ hanūmān vākyam abravīt // (15.3) Par.?
prasīda nāsti me śaktir utthātuṃ jarayānagha / (16.1) Par.?
mamānukampayā tvetat puccham utsārya gamyatām // (16.2) Par.?
sāvajñam atha vāmena smayañjagrāha pāṇinā / (17.1) Par.?
na cāśakaccālayituṃ bhīmaḥ pucchaṃ mahākapeḥ // (17.2) Par.?
uccikṣepa punar dorbhyām indrāyudham ivocchritam / (18.1) Par.?
noddhartum aśakad bhīmo dorbhyām api mahābalaḥ // (18.2) Par.?
utkṣiptabhrūr vivṛttākṣaḥ saṃhatabhrukuṭīmukhaḥ / (19.1) Par.?
svinnagātro 'bhavad bhīmo na coddhartuṃ śaśāka ha // (19.2) Par.?
yatnavān api tu śrīmāṃllāṅgūloddharaṇoddhutaḥ / (20.1) Par.?
kapeḥ pārśvagato bhīmas tasthau vrīḍād adhomukhaḥ // (20.2) Par.?
praṇipatya ca kaunteyaḥ prāñjalir vākyam abravīt / (21.1) Par.?
prasīda kapiśārdūla duruktaṃ kṣamyatāṃ mama // (21.2) Par.?
siddho vā yadi vā devo gandharvo vātha guhyakaḥ / (22.1) Par.?
pṛṣṭaḥ san kāmayā brūhi kas tvaṃ vānararūpadhṛk // (22.2) Par.?
hanūmān uvāca / (23.1) Par.?
yat te mama parijñāne kautūhalam ariṃdama / (23.2) Par.?
tat sarvam akhilena tvaṃ śṛṇu pāṇḍavanandana // (23.3) Par.?
ahaṃ kesariṇaḥ kṣetre vāyunā jagadāyuṣā / (24.1) Par.?
jātaḥ kamalapattrākṣa hanūmān nāma vānaraḥ // (24.2) Par.?
sūryaputraṃ ca sugrīvaṃ śakraputraṃ ca vālinam / (25.1) Par.?
sarvavānararājānau sarvavānarayūthapāḥ // (25.2) Par.?
upatasthur mahāvīryā mama cāmitrakarśana / (26.1) Par.?
sugrīveṇābhavat prītir anilasyāgninā yathā // (26.2) Par.?
nikṛtaḥ sa tato bhrātrā kasmiṃścit kāraṇāntare / (27.1) Par.?
ṛśyamūke mayā sārdhaṃ sugrīvo nyavasacciram // (27.2) Par.?
atha dāśarathir vīro rāmo nāma mahābalaḥ / (28.1) Par.?
viṣṇur mānuṣarūpeṇa cacāra vasudhām imām // (28.2) Par.?
sa pituḥ priyam anvicchan sahabhāryaḥ sahānujaḥ / (29.1) Par.?
sadhanur dhanvināṃ śreṣṭho daṇḍakāraṇyam āśritaḥ // (29.2) Par.?
tasya bhāryā janasthānād rāvaṇena hṛtā balāt / (30.1) Par.?
vañcayitvā mahābuddhiṃ mṛgarūpeṇa rāghavam // (30.2) Par.?
hṛtadāraḥ saha bhrātrā patnīṃ mārgan sa rāghavaḥ / (31.1) Par.?
dṛṣṭavāñśailaśikhare sugrīvaṃ vānararṣabham // (31.2) Par.?
tena tasyābhavat sakhyaṃ rāghavasya mahātmanaḥ / (32.1) Par.?
sa hatvā vālinaṃ rājye sugrīvaṃ pratyapādayat / (32.2) Par.?
sa harīn preṣayāmāsa sītāyāḥ parimārgaṇe // (32.3) Par.?
tato vānarakoṭībhir yāṃ vayaṃ prasthitā diśam / (33.1) Par.?
tatra pravṛttiḥ sītāyā gṛdhreṇa pratipāditā // (33.2) Par.?
tato 'haṃ kāryasiddhyarthaṃ rāmasyākliṣṭakarmaṇaḥ / (34.1) Par.?
śatayojanavistīrṇam arṇavaṃ sahasāplutaḥ // (34.2) Par.?
dṛṣṭā sā ca mayā devī rāvaṇasya niveśane / (35.1) Par.?
pratyāgataścāpi punar nāma tatra prakāśya vai // (35.2) Par.?
tato rāmeṇa vīreṇa hatvā tān sarvarākṣasān / (36.1) Par.?
punaḥ pratyāhṛtā bhāryā naṣṭā vedaśrutir yathā // (36.2) Par.?
tataḥ pratiṣṭhite rāme vīro 'yaṃ yācito mayā / (37.1) Par.?
yāvad rāmakathā vīra bhavellokeṣu śatruhan / (37.2) Par.?
tāvajjīveyam ityevaṃ tathāstviti ca so 'bravīt // (37.3) Par.?
daśa varṣasahasrāṇi daśa varṣaśatāni ca / (38.1) Par.?
rājyaṃ kāritavān rāmastatastu tridivaṃ gataḥ // (38.2) Par.?
tad ihāpsarasas tāta gandharvāśca sadānagha / (39.1) Par.?
tasya vīrasya caritaṃ gāyantyo ramayanti mām // (39.2) Par.?
ayaṃ ca mārgo martyānām agamyaḥ kurunandana / (40.1) Par.?
tato 'haṃ ruddhavān mārgaṃ tavemaṃ devasevitam / (40.2) Par.?
dharṣayed vā śaped vāpi mā kaścid iti bhārata // (40.3) Par.?
divyo devapatho hyeṣa nātra gacchanti mānuṣāḥ / (41.1) Par.?
yadartham āgataścāsi tat saro 'bhyarṇa eva hi // (41.2) Par.?
Duration=0.2439239025116 secs.