Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2681
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
evam ukto mahābāhur bhīmasenaḥ pratāpavān / (1.2) Par.?
praṇipatya tataḥ prītyā bhrātaraṃ hṛṣṭamānasaḥ / (1.3) Par.?
uvāca ślakṣṇayā vācā hanūmantaṃ kapīśvaram // (1.4) Par.?
mayā dhanyataro nāsti yad āryaṃ dṛṣṭavān aham / (2.1) Par.?
anugraho me sumahāṃs tṛptiśca tava darśanāt // (2.2) Par.?
evaṃ tu kṛtam icchāmi tvayāryādya priyaṃ mama / (3.1) Par.?
yat te tadāsīt plavataḥ sāgaraṃ makarālayam / (3.2) Par.?
rūpam apratimaṃ vīra tad icchāmi nirīkṣitum // (3.3) Par.?
evaṃ tuṣṭo bhaviṣyāmi śraddhāsyāmi ca te vacaḥ / (4.1) Par.?
evam uktaḥ sa tejasvī prahasya harirabravīt // (4.2) Par.?
na tacchakyaṃ tvayā draṣṭuṃ rūpaṃ nānyena kenacit / (5.1) Par.?
kālāvasthā tadā hyanyā vartate sā na sāmpratam // (5.2) Par.?
anyaḥ kṛtayuge kālastretāyāṃ dvāpare 'paraḥ / (6.1) Par.?
ayaṃ pradhvaṃsanaḥ kālo nādya tad rūpam asti me // (6.2) Par.?
bhūmir nadyo nagāḥ śailāḥ siddhā devā maharṣayaḥ / (7.1) Par.?
kālaṃ samanuvartante yathā bhāvā yuge yuge / (7.2) Par.?
balavarṣmaprabhāvā hi prahīyantyudbhavanti ca // (7.3) Par.?
tad alaṃ tava tad rūpaṃ draṣṭuṃ kurukulodvaha / (8.1) Par.?
yugaṃ samanuvartāmi kālo hi duratikramaḥ // (8.2) Par.?
bhīma uvāca / (9.1) Par.?
yugasaṃkhyāṃ samācakṣva ācāraṃ ca yuge yuge / (9.2) Par.?
dharmakāmārthabhāvāṃś ca varṣma vīryaṃ bhavābhavau // (9.3) Par.?
hanūmān uvāca / (10.1) Par.?
kṛtaṃ nāma yugaṃ tāta yatra dharmaḥ sanātanaḥ / (10.2) Par.?
kṛtam eva na kartavyaṃ tasmin kāle yugottame // (10.3) Par.?
na tatra dharmāḥ sīdanti na kṣīyante ca vai prajāḥ / (11.1) Par.?
tataḥ kṛtayugaṃ nāma kālena guṇatāṃ gatam // (11.2) Par.?
devadānavagandharvayakṣarākṣasapannagāḥ / (12.1) Par.?
nāsan kṛtayuge tāta tadā na krayavikrayāḥ // (12.2) Par.?
na sāmayajuṛgvarṇāḥ kriyā nāsīcca mānavī / (13.1) Par.?
abhidhyāya phalaṃ tatra dharmaḥ saṃnyāsa eva ca // (13.2) Par.?
na tasmin yugasaṃsarge vyādhayo nendriyakṣayaḥ / (14.1) Par.?
nāsūyā nāpi ruditaṃ na darpo nāpi paiśunam // (14.2) Par.?
na vigrahaḥ kutas tandrī na dveṣo nāpi vaikṛtam / (15.1) Par.?
na bhayaṃ na ca saṃtāpo na cerṣyā na ca matsaraḥ // (15.2) Par.?
tataḥ paramakaṃ brahma yā gatir yogināṃ parā / (16.1) Par.?
ātmā ca sarvabhūtānāṃ śuklo nārāyaṇas tadā // (16.2) Par.?
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca kṛtalakṣaṇāḥ / (17.1) Par.?
kṛte yuge samabhavan svakarmaniratāḥ prajāḥ // (17.2) Par.?
samāśramaṃ samācāraṃ samajñānamatībalam / (18.1) Par.?
tadā hi samakarmāṇo varṇā dharmān avāpnuvan // (18.2) Par.?
ekavedasamāyuktā ekamantravidhikriyāḥ / (19.1) Par.?
pṛthagdharmās tvekavedā dharmam ekam anuvratāḥ // (19.2) Par.?
cāturāśramyayuktena karmaṇā kālayoginā / (20.1) Par.?
akāmaphalasaṃyogāt prāpnuvanti parāṃ gatim // (20.2) Par.?
ātmayogasamāyukto dharmo 'yaṃ kṛtalakṣaṇaḥ / (21.1) Par.?
kṛte yuge catuṣpādaś cāturvarṇyasya śāśvataḥ // (21.2) Par.?
etat kṛtayugaṃ nāma traiguṇyaparivarjitam / (22.1) Par.?
tretām api nibodha tvaṃ yasmin sattraṃ pravartate // (22.2) Par.?
pādena hrasate dharmo raktatāṃ yāti cācyutaḥ / (23.1) Par.?
satyapravṛttāś ca narāḥ kriyādharmaparāyaṇāḥ // (23.2) Par.?
tato yajñāḥ pravartante dharmāś ca vividhāḥ kriyāḥ / (24.1) Par.?
tretāyāṃ bhāvasaṃkalpāḥ kriyādānaphalodayāḥ // (24.2) Par.?
pracalanti na vai dharmāt tapodānaparāyaṇāḥ / (25.1) Par.?
svadharmasthāḥ kriyāvanto janās tretāyuge 'bhavan // (25.2) Par.?
dvāpare 'pi yuge dharmo dvibhāgonaḥ pravartate / (26.1) Par.?
viṣṇur vai pītatāṃ yāti caturdhā veda eva ca // (26.2) Par.?
tato 'nye ca caturvedās trivedāś ca tathāpare / (27.1) Par.?
dvivedāś caikavedāś cāpyanṛcaś ca tathāpare // (27.2) Par.?
evaṃ śāstreṣu bhinneṣu bahudhā nīyate kriyā / (28.1) Par.?
tapodānapravṛttā ca rājasī bhavati prajā // (28.2) Par.?
ekavedasya cājñānād vedās te bahavaḥ kṛtāḥ / (29.1) Par.?
satyasya ceha vibhraṃśāt satye kaścid avasthitaḥ // (29.2) Par.?
satyāt pracyavamānānāṃ vyādhayo bahavo 'bhavan / (30.1) Par.?
kāmāś copadravāś caiva tadā daivatakāritāḥ // (30.2) Par.?
yair ardyamānāḥ subhṛśaṃ tapas tapyanti mānavāḥ / (31.1) Par.?
kāmakāmāḥ svargakāmā yajñāṃs tanvanti cāpare // (31.2) Par.?
evaṃ dvāparam āsādya prajāḥ kṣīyantyadharmataḥ / (32.1) Par.?
pādenaikena kaunteya dharmaḥ kaliyuge sthitaḥ // (32.2) Par.?
tāmasaṃ yugam āsādya kṛṣṇo bhavati keśavaḥ / (33.1) Par.?
vedācārāḥ praśāmyanti dharmayajñakriyās tathā // (33.2) Par.?
ītayo vyādhayas tandrī doṣāḥ krodhādayas tathā / (34.1) Par.?
upadravāśca vartante ādhayo vyādhayas tathā // (34.2) Par.?
yugeṣvāvartamāneṣu dharmo vyāvartate punaḥ / (35.1) Par.?
dharme vyāvartamāne tu loko vyāvartate punaḥ // (35.2) Par.?
loke kṣīṇe kṣayaṃ yānti bhāvā lokapravartakāḥ / (36.1) Par.?
yugakṣayakṛtā dharmāḥ prārthanāni vikurvate // (36.2) Par.?
etat kaliyugaṃ nāma acirād yat pravartate / (37.1) Par.?
yugānuvartanaṃ tvetat kurvanti cirajīvinaḥ // (37.2) Par.?
yacca te matparijñāne kautūhalam ariṃdama / (38.1) Par.?
anarthakeṣu ko bhāvaḥ puruṣasya vijānataḥ // (38.2) Par.?
etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi / (39.1) Par.?
yugasaṃkhyāṃ mahābāho svasti prāpnuhi gamyatām // (39.2) Par.?
Duration=0.23292303085327 secs.