UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2698
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1)
Par.?
yathāgataṃ gate śakre bhrātṛbhiḥ saha saṃgataḥ / (1.2)
Par.?
kṛṣṇayā caiva bībhatsur dharmaputram apūjayat // (1.3)
Par.?
abhivādayamānaṃ tu mūrdhnyupāghrāya pāṇḍavam / (2.1)
Par.?
harṣagadgadayā vācā prahṛṣṭo 'rjunam abravīt // (2.2)
Par.?
katham arjuna kālo 'yaṃ svarge vyatigatas tava / (3.1)
Par.?
kathaṃ cāstrāṇyavāptāni devarājaś ca toṣitaḥ // (3.2)
Par.?
samyag vā te gṛhītāni kaccid astrāṇi bhārata / (4.1)
Par.?
kaccit surādhipaḥ prīto rudraścāstrāṇyadāt tava // (4.2)
Par.?
yathā dṛṣṭaś ca te śakro bhagavān vā pinākadhṛk / (5.1)
Par.?
yathā cāstrāṇyavāptāni yathā cārādhitaśca te // (5.2)
Par.?
yathoktavāṃs tvāṃ bhagavāñ śatakratur ariṃdama / (6.1)
Par.?
kṛtapriyas tvayāsmīti tacca te kiṃ priyaṃ kṛtam / (6.2)
Par.?
etad icchāmyahaṃ śrotuṃ vistareṇa mahādyute // (6.3)
Par.?
yathā tuṣṭo mahādevo devarājaśca te 'nagha / (7.1)
Par.?
yaccāpi vajrapāṇes te priyaṃ kṛtam ariṃdama / (7.2)
Par.?
etad ākhyāhi me sarvam akhilena dhanaṃjaya // (7.3)
Par.?
arjuna uvāca / (8.1)
Par.?
śṛṇu hanta mahārāja vidhinā yena dṛṣṭavān / (8.2)
Par.?
śatakratum ahaṃ devaṃ bhagavantaṃ ca śaṃkaram // (8.3)
Par.?
vidyām adhītya tāṃ rājaṃs tvayoktām arimardana / (9.1)
Par.?
bhavatā ca samādiṣṭas tapase prasthito vanam // (9.2)
Par.?
bhṛgutuṅgam atho gatvā kāmyakād āsthitas tapaḥ / (10.1)
Par.?
ekarātroṣitaḥ kaṃcid apaśyaṃ brāhmaṇaṃ pathi // (10.2)
Par.?
sa mām apṛcchat kaunteya kvāsi gantā bravīhi me / (11.1)
Par.?
tasmā avitathaṃ sarvam abruvaṃ kurunandana // (11.2)
Par.?
sa tathyaṃ mama tacchrutvā brāhmaṇo rājasattama / (12.1)
Par.?
apūjayata māṃ rājan prītimāṃś cābhavan mayi // (12.2)
Par.?
tato mām abravīt prītas tapa ātiṣṭha bhārata / (13.1)
Par.?
tapasvī nacireṇa tvaṃ drakṣyase vibudhādhipam // (13.2)
Par.?
tato 'haṃ vacanāt tasya girim āruhya śaiśiram / (14.1)
Par.?
tapo 'tapyaṃ mahārāja māsaṃ mūlaphalāśanaḥ // (14.2)
Par.?
dvitīyaścāpi me māso jalaṃ bhakṣayato gataḥ / (15.1)
Par.?
nirāhāras tṛtīye 'tha māse pāṇḍavanandana // (15.2)
Par.?
ūrdhvabāhuś caturthaṃ tu māsam asmi sthitas tadā / (16.1)
Par.?
na ca me hīyate prāṇas tad adbhutam ivābhavat // (16.2)
Par.?
caturthe samabhikrānte prathame divase gate / (17.1)
Par.?
varāhasaṃsthitaṃ bhūtaṃ matsamīpam upāgamat // (17.2)
Par.?
nighnan prothena pṛthivīṃ vilikhaṃś caraṇair api / (18.1)
Par.?
saṃmārjañjaṭhareṇorvīṃ vivartaṃśca muhur muhuḥ // (18.2)
Par.?
anu tasyāparaṃ bhūtaṃ mahat kairātasaṃsthitam / (19.1)
Par.?
dhanurbāṇāsimat prāptaṃ strīgaṇānugataṃ tadā // (19.2)
Par.?
tato 'haṃ dhanur ādāya tathākṣayyau maheṣudhī / (20.1)
Par.?
atāḍayaṃ śareṇātha tad bhūtaṃ lomaharṣaṇam // (20.2)
Par.?
yugapat tat kirātaś ca vikṛṣya balavad dhanuḥ / (21.1)
Par.?
abhyājaghne dṛḍhataraṃ kampayann iva me manaḥ // (21.2)
Par.?
sa tu mām abravīd rājan mama pūrvaparigrahaḥ / (22.1)
Par.?
mṛgayādharmam utsṛjya kimarthaṃ tāḍitas tvayā // (22.2)
Par.?
eṣa te niśitair bāṇair darpaṃ hanmi sthiro bhava / (23.1)
Par.?
sa varṣmavān mahākāyas tato mām abhyadhāvata // (23.2)
Par.?
tato girim ivātyartham āvṛṇon māṃ mahāśaraiḥ / (24.1)
Par.?
taṃ cāhaṃ śaravarṣeṇa mahatā samavākiram // (24.2)
Par.?
tataḥ śarair dīptamukhaiḥ pattritair anumantritaiḥ / (25.1)
Par.?
pratyavidhyam ahaṃ taṃ tu vajrair iva śiloccayam // (25.2)
Par.?
tasya tacchatadhā rūpam abhavacca sahasradhā / (26.1)
Par.?
tāni cāsya śarīrāṇi śarair aham atāḍayam // (26.2)
Par.?
punas tāni śarīrāṇi ekībhūtāni bhārata / (27.1) Par.?
adṛśyanta mahārāja tānyahaṃ vyadhamaṃ punaḥ // (27.2)
Par.?
aṇur bṛhacchirā bhūtvā bṛhaccāṇuśirāḥ punaḥ / (28.1)
Par.?
ekībhūtas tadā rājan so 'bhyavartata māṃ yudhi // (28.2)
Par.?
yadābhibhavituṃ bāṇair naiva śaknomi taṃ raṇe / (29.1)
Par.?
tato 'ham astram ātiṣṭhaṃ vāyavyaṃ bharatarṣabha // (29.2)
Par.?
na cainam aśakaṃ hantuṃ tad adbhutam ivābhavat / (30.1)
Par.?
tasmin pratihate cāstre vismayo me mahān abhūt // (30.2)
Par.?
bhūyaś caiva mahārāja saviśeṣam ahaṃ tataḥ / (31.1)
Par.?
astrapūgena mahatā raṇe bhūtam avākiram // (31.2)
Par.?
sthūṇākarṇam ayojālaṃ śaravarṣaṃ śarolbaṇam / (32.1)
Par.?
śailāstram aśmavarṣaṃ ca samāsthāyāham abhyayām / (32.2)
Par.?
jagrāsa prahasaṃs tāni sarvāṇyastrāṇi me 'nagha // (32.3)
Par.?
teṣu sarveṣu śānteṣu brahmāstram aham ādiśam / (33.1)
Par.?
tataḥ prajvalitair bāṇaiḥ sarvataḥ sopacīyata / (33.2)
Par.?
upacīyamānaśca mayā mahāstreṇa vyavardhata // (33.3)
Par.?
tataḥ saṃtāpito loko matprasūtena tejasā / (34.1)
Par.?
kṣaṇena hi diśaḥ khaṃ ca sarvato 'bhividīpitam // (34.2)
Par.?
tad apyastraṃ mahātejāḥ kṣaṇenaiva vyaśātayat / (35.1)
Par.?
brahmāstre tu hate rājan bhayaṃ māṃ mahad āviśat // (35.2)
Par.?
tato 'haṃ dhanur ādāya tathākṣayyau maheṣudhī / (36.1)
Par.?
sahasābhyahanaṃ bhūtaṃ tānyapyastrāṇyabhakṣayat // (36.2)
Par.?
hateṣvastreṣu sarveṣu bhakṣiteṣvāyudheṣu ca / (37.1)
Par.?
mama tasya ca bhūtasya bāhuyuddham avartata // (37.2)
Par.?
vyāyāmaṃ muṣṭibhiḥ kṛtvā talair api samāhatau / (38.1)
Par.?
apātayacca tad bhūtaṃ niśceṣṭo hyagamaṃ mahīm // (38.2)
Par.?
tataḥ prahasya tad bhūtaṃ tatraivāntaradhīyata / (39.1)
Par.?
saha strībhir mahārāja paśyato me 'dbhutopamam // (39.2)
Par.?
evaṃ kṛtvā sa bhagavāṃs tato 'nyad rūpam ātmanaḥ / (40.1)
Par.?
divyam eva mahārāja vasāno 'dbhutam ambaram // (40.2)
Par.?
hitvā kirātarūpaṃ ca bhagavāṃs tridaśeśvaraḥ / (41.1)
Par.?
svarūpaṃ divyam āsthāya tasthau tatra maheśvaraḥ // (41.2)
Par.?
adṛśyata tataḥ sākṣād bhagavān govṛṣadhvajaḥ / (42.1)
Par.?
umāsahāyo haridṛg bahurūpaḥ pinākadhṛk // (42.2)
Par.?
sa mām abhyetya samare tathaivābhimukhaṃ sthitam / (43.1)
Par.?
śūlapāṇir athovāca tuṣṭo 'smīti paraṃtapa // (43.2)
Par.?
tatas tad dhanur ādāya tūṇau cākṣayyasāyakau / (44.1)
Par.?
prādān mamaiva bhagavān varayasveti cābravīt // (44.2)
Par.?
tuṣṭo 'smi tava kaunteya brūhi kiṃ karavāṇi te / (45.1)
Par.?
yat te manogataṃ vīra tad brūhi vitarāmyaham / (45.2)
Par.?
amaratvam apāhāya brūhi yat te manogatam // (45.3)
Par.?
tataḥ prāñjalir evāham astreṣu gatamānasaḥ / (46.1)
Par.?
praṇamya śirasā śarvaṃ tato vacanam ādade // (46.2)
Par.?
bhagavān me prasannaśced īpsito 'yaṃ varo mama / (47.1)
Par.?
astrāṇīcchāmy ahaṃ jñātuṃ yāni deveṣu kānicit / (47.2)
Par.?
dadānītyeva bhagavān abravīt tryambakaś ca mām // (47.3)
Par.?
raudram astraṃ madīyaṃ tvām upasthāsyati pāṇḍava / (48.1)
Par.?
pradadau ca mama prītaḥ so 'straṃ pāśupataṃ prabhuḥ // (48.2)
Par.?
uvāca ca mahādevo dattvā me 'straṃ sanātanam / (49.1)
Par.?
na prayojyaṃ bhaved etan mānuṣeṣu kathaṃcana // (49.2)
Par.?
pīḍyamānena balavat prayojyaṃ te dhanaṃjaya / (50.1)
Par.?
astrāṇāṃ pratighāte ca sarvathaiva prayojayeḥ // (50.2)
Par.?
tad apratihataṃ divyaṃ sarvāstrapratiṣedhanam / (51.1)
Par.?
mūrtiman me sthitaṃ pārśve prasanne govṛṣadhvaje // (51.2)
Par.?
utsādanam amitrāṇāṃ parasenānikartanam / (52.1)
Par.?
durāsadaṃ duṣprahasaṃ suradānavarākṣasaiḥ // (52.2)
Par.?
anujñātastvahaṃ tena tatraiva samupāviśam / (53.1)
Par.?
prekṣataścaiva me devas tatraivāntaradhīyata // (53.2)
Par.?
Duration=0.20589804649353 secs.