Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): varṇas, castes

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2682
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīma uvāca / (1.1) Par.?
pūrvarūpam adṛṣṭvā te na yāsyāmi kathaṃcana / (1.2) Par.?
yadi te 'ham anugrāhyo darśayātmānam ātmanā // (1.3) Par.?
vaiśampāyana uvāca / (2.1) Par.?
evam uktas tu bhīmena smitaṃ kṛtvā plavaṃgamaḥ / (2.2) Par.?
tad rūpaṃ darśayāmāsa yad vai sāgaralaṅghane // (2.3) Par.?
bhrātuḥ priyam abhīpsan vai cakāra sumahad vapuḥ / (3.1) Par.?
dehas tasya tato 'tīva vardhatyāyāmavistaraiḥ // (3.2) Par.?
tad rūpaṃ kadalīṣaṇḍaṃ chādayann amitadyutiḥ / (4.1) Par.?
gireś cocchrayam āgamya tasthau tatra sa vānaraḥ // (4.2) Par.?
samucchritamahākāyo dvitīya iva parvataḥ / (5.1) Par.?
tāmrekṣaṇas tīkṣṇadaṃṣṭro bhṛkuṭīkṛtalocanaḥ / (5.2) Par.?
dīrghalāṅgūlam āvidhya diśo vyāpya sthitaḥ kapiḥ // (5.3) Par.?
tad rūpaṃ mahad ālakṣya bhrātuḥ kauravanandanaḥ / (6.1) Par.?
visismiye tadā bhīmo jahṛṣe ca punaḥ punaḥ // (6.2) Par.?
tam arkam iva tejobhiḥ sauvarṇam iva parvatam / (7.1) Par.?
pradīptam iva cākāśaṃ dṛṣṭvā bhīmo nyamīlayat // (7.2) Par.?
ābabhāṣe ca hanumān bhīmasenaṃ smayann iva / (8.1) Par.?
etāvad iha śaktas tvaṃ rūpaṃ draṣṭuṃ mamānagha // (8.2) Par.?
vardhe 'haṃ cāpyato bhūyo yāvan me manasepsitam / (9.1) Par.?
bhīma śatruṣu cātyarthaṃ vardhate mūrtir ojasā // (9.2) Par.?
tad adbhutaṃ mahāraudraṃ vindhyamandarasaṃnibham / (10.1) Par.?
dṛṣṭvā hanūmato varṣma saṃbhrāntaḥ pavanātmajaḥ // (10.2) Par.?
pratyuvāca tato bhīmaḥ samprahṛṣṭatanūruhaḥ / (11.1) Par.?
kṛtāñjalir adīnātmā hanūmantam avasthitam // (11.2) Par.?
dṛṣṭaṃ pramāṇaṃ vipulaṃ śarīrasyāsya te vibho / (12.1) Par.?
saṃharasva mahāvīrya svayam ātmānam ātmanā // (12.2) Par.?
na hi śaknomi tvāṃ draṣṭuṃ divākaram ivoditam / (13.1) Par.?
aprameyam anādhṛṣyaṃ mainākam iva parvatam // (13.2) Par.?
vismayaś caiva me vīra sumahān manaso 'dya vai / (14.1) Par.?
yad rāmas tvayi pārśvasthe svayaṃ rāvaṇam abhyagāt // (14.2) Par.?
tvam eva śaktas tāṃ laṅkāṃ sayodhāṃ sahavāhanām / (15.1) Par.?
svabāhubalam āśritya vināśayitum ojasā // (15.2) Par.?
na hi te kiṃcid aprāpyaṃ mārutātmaja vidyate / (16.1) Par.?
tava naikasya paryāpto rāvaṇaḥ sagaṇo yudhi // (16.2) Par.?
evam uktas tu bhīmena hanūmān plavagarṣabhaḥ / (17.1) Par.?
pratyuvāca tato vākyaṃ snigdhagambhīrayā girā // (17.2) Par.?
evam etan mahābāho yathā vadasi bhārata / (18.1) Par.?
bhīmasena na paryāpto mamāsau rākṣasādhamaḥ // (18.2) Par.?
mayā tu tasmin nihate rāvaṇe lokakaṇṭake / (19.1) Par.?
kīrtir naśyed rāghavasya tata etad upekṣitam // (19.2) Par.?
tena vīreṇa hatvā tu sagaṇaṃ rākṣasādhipam / (20.1) Par.?
ānītā svapuraṃ sītā loke kīrtiś ca sthāpitā // (20.2) Par.?
tad gaccha vipulaprajña bhrātuḥ priyahite rataḥ / (21.1) Par.?
ariṣṭaṃ kṣemam adhvānaṃ vāyunā parirakṣitaḥ // (21.2) Par.?
eṣa panthāḥ kuruśreṣṭha saugandhikavanāya te / (22.1) Par.?
drakṣyase dhanadodyānaṃ rakṣitaṃ yakṣarākṣasaiḥ // (22.2) Par.?
na ca te tarasā kāryaḥ kusumāvacayaḥ svayam / (23.1) Par.?
daivatāni hi mānyāni puruṣeṇa viśeṣataḥ // (23.2) Par.?
balihomanamaskārair mantraiś ca bharatarṣabha / (24.1) Par.?
daivatāni prasādaṃ hi bhaktyā kurvanti bhārata // (24.2) Par.?
mā tāta sāhasaṃ kārṣīḥ svadharmam anupālaya / (25.1) Par.?
svadharmasthaḥ paraṃ dharmaṃ budhyasvāgamayasva ca // (25.2) Par.?
na hi dharmam avijñāya vṛddhān anupasevya ca / (26.1) Par.?
dharmo vai vedituṃ śakyo bṛhaspatisamair api // (26.2) Par.?
adharmo yatra dharmākhyo dharmaś cādharmasaṃjñitaḥ / (27.1) Par.?
vijñātavyo vibhāgena yatra muhyantyabuddhayaḥ // (27.2) Par.?
ācārasambhavo dharmo dharmād vedāḥ samutthitāḥ / (28.1) Par.?
vedair yajñāḥ samutpannā yajñair devāḥ pratiṣṭhitāḥ // (28.2) Par.?
vedācāravidhānoktair yajñair dhāryanti devatāḥ / (29.1) Par.?
bṛhaspatyuśanoktaiś ca nayair dhāryanti mānavāḥ // (29.2) Par.?
paṇyākaravaṇijyābhiḥ kṛṣyātho yonipoṣaṇaiḥ / (30.1) Par.?
vārttayā dhāryate sarvaṃ dharmair etair dvijātibhiḥ // (30.2) Par.?
trayī vārttā daṇḍanītis tisro vidyā vijānatām / (31.1) Par.?
tābhiḥ samyakprayuktābhir lokayātrā vidhīyate // (31.2) Par.?
sā ceddharmakriyā na syāt trayīdharmam ṛte bhuvi / (32.1) Par.?
daṇḍanītim ṛte cāpi nirmaryādam idaṃ bhavet // (32.2) Par.?
vārttādharme hyavartantyo vinaśyeyur imāḥ prajāḥ / (33.1) Par.?
supravṛttais tribhir hyetair dharmaiḥ sūyanti vai prajāḥ // (33.2) Par.?
dvijānām amṛtaṃ dharmo hyekaś caivaikavarṇikaḥ / (34.1) Par.?
yajñādhyayanadānāni trayaḥ sādhāraṇāḥ smṛtāḥ // (34.2) Par.?
yājanādhyāpane cobhe brāhmaṇānāṃ pratigrahaḥ / (35.1) Par.?
pālanaṃ kṣatriyāṇāṃ vai vaiśyadharmaś ca poṣaṇam // (35.2) Par.?
śuśrūṣā tu dvijātīnāṃ śūdrāṇāṃ dharma ucyate / (36.1) Par.?
bhaikṣahomavratair hīnās tathaiva guruvāsinām // (36.2) Par.?
kṣatradharmo 'tra kaunteya tava dharmābhirakṣaṇam / (37.1) Par.?
svadharmaṃ pratipadyasva vinīto niyatendriyaḥ // (37.2) Par.?
vṛddhaiḥ saṃmantrya sadbhiś ca buddhimadbhiḥ śrutānvitaiḥ / (38.1) Par.?
susthitaḥ śāsti daṇḍena vyasanī paribhūyate // (38.2) Par.?
nigrahānugrahaiḥ samyag yadā rājā pravartate / (39.1) Par.?
tadā bhavati lokasya maryādā suvyavasthitā // (39.2) Par.?
tasmād deśe ca durge ca śatrumitrabaleṣu ca / (40.1) Par.?
nityaṃ cāreṇa boddhavyaṃ sthānaṃ vṛddhiḥ kṣayas tathā // (40.2) Par.?
rājñām upāyāś catvāro buddhimantraḥ parākramaḥ / (41.1) Par.?
nigrahānugrahau caiva dākṣyaṃ tatkāryasādhanam // (41.2) Par.?
sāmnā dānena bhedena daṇḍenopekṣaṇena ca / (42.1) Par.?
sādhanīyāni kāryāṇi samāsavyāsayogataḥ // (42.2) Par.?
mantramūlā nayāḥ sarve cārāś ca bharatarṣabha / (43.1) Par.?
sumantritair nayaiḥ siddhis tadvidaiḥ saha mantrayet // (43.2) Par.?
striyā mūḍhena lubdhena bālena laghunā tathā / (44.1) Par.?
na mantrayeta guhyāni yeṣu conmādalakṣaṇam // (44.2) Par.?
mantrayet saha vidvadbhiḥ śaktaiḥ karmāṇi kārayet / (45.1) Par.?
snigdhaiś ca nītivinyāsānmūrkhān sarvatra varjayet // (45.2) Par.?
dhārmikān dharmakāryeṣu arthakāryeṣu paṇḍitān / (46.1) Par.?
strīṣu klībān niyuñjīta krūrān krūreṣu karmasu // (46.2) Par.?
svebhyaś caiva parebhyaś ca kāryākāryasamudbhavā / (47.1) Par.?
buddhiḥ karmasu vijñeyā ripūṇāṃ ca balābalam // (47.2) Par.?
buddhyā supratipanneṣu kuryāt sādhuparigraham / (48.1) Par.?
nigrahaṃ cāpyaśiṣṭeṣu nirmaryādeṣu kārayet // (48.2) Par.?
nigrahe pragrahe samyag yadā rājā pravartate / (49.1) Par.?
tadā bhavati lokasya maryādā suvyavasthitā // (49.2) Par.?
eṣa te vihitaḥ pārtha ghoro dharmo duranvayaḥ / (50.1) Par.?
taṃ svadharmavibhāgena vinayastho 'nupālaya // (50.2) Par.?
tapodharmadamejyābhir viprā yānti yathā divam / (51.1) Par.?
dānātithyakriyādharmair yānti vaiśyāś ca sadgatim // (51.2) Par.?
kṣatraṃ yāti tathā svargaṃ bhuvi nigrahapālanaiḥ / (52.1) Par.?
samyak praṇīya daṇḍaṃ hi kāmadveṣavivarjitāḥ / (52.2) Par.?
alubdhā vigatakrodhāḥ satāṃ yānti salokatām // (52.3) Par.?
Duration=0.29493093490601 secs.