Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine, botany, plants

Show parallels  Show headlines
Use dependency labeler
Chapter id: 236
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śatāhvā caiva miśreyā śāliparṇī samaṣṭhilā / (1.1) Par.?
bṛhatī kaṇṭakārī ca dvidhā syāt pṛśniparṇikā // (1.2) Par.?
dvidhā gokṣurakaś caiva yāso vāsā śatāvarī / (2.1) Par.?
dhanvayāsadvayaṃ cāgnidamanī vākucī tathā // (2.2) Par.?
śaṇapuṣpī dvidhā caiva trividhā śarapuṅkhikā / (3.1) Par.?
śaṇo 'mbaṣṭhā dvidhā nīlī dvidhā gojihvikā smṛtā // (3.2) Par.?
apāmārgadvayaṃ pañca balā rāṣṭrī mahādi ca / (4.1) Par.?
hayagandhā ca hapuṣā śatāvaryau dvidhā mate // (4.2) Par.?
elavālukatairaṇyau kalikārī jayantikā / (5.1) Par.?
kākamācī śrutaśreṇī bhṛṅgarājas tridhā mataḥ // (5.2) Par.?
kākajaṅghā tridhā cuñcuḥ trividhaḥ sinduvārakaḥ / (6.1) Par.?
bheṇḍā syāt putradā caiva takrā svarṇulikāhvayā // (6.2) Par.?
khaskhasaḥ śimṛḍī caiva jñeyo vanyakusumbhakaḥ / (7.1) Par.?
dvayāhulyaḥ kāsamardaś ca ravipattrī dvidhāmlikā // (7.2) Par.?
ajagandhādityabhaktā viṣamuṣṭir dvidhā parā / (8.1) Par.?
kālāñjanī dvikārpāsī dvividhaḥ kokilākṣakaḥ // (8.2) Par.?
sātalā kāmavṛddhiś ca cakramardo 'tha jhiñjhirā / (9.1) Par.?
śatāhvādyāḥ krameṇaiva kṣupāḥ proktā yathāguṇāḥ // (9.2) Par.?
śatāhvā śatapuṣpā ca misir ghoṣā ca potikā / (10.1) Par.?
ahicchattrāpy avākpuṣpī mādhavī kāravī śiphā // (10.2) Par.?
saṅghātapattrikā chattrā vajrapuṣpā supuṣpikā / (11.1) Par.?
śataprasūnā bahalā puṣpāhvā śatapattrikā // (11.2) Par.?
vanapuṣpā bhūripuṣpā sugandhā sūkṣmapattrikā / (12.1) Par.?
gandhārikāticchatrā ca caturviṃśatināmakā // (12.2) Par.?
śatāhvā tu kaṭus tiktā snigdhā śleṣmātisāranut / (13.1) Par.?
jvaranetravraṇaghnī ca vastikarmaṇi śasyate // (13.2) Par.?
dill
miśreyā tālaparṇī ca tālapatrā miśis tathā / (14.1) Par.?
śāleyā syāc chītaśivā śālīnā vanajā ca sā // (14.2) Par.?
avākpuṣpī madhurikā chattrā saṃhitapuṣpikā / (15.1) Par.?
supuṣpā surasā vanyā jñeyā pañcadaśāhvayā // (15.2) Par.?
dill:: medic. properties
miśreyā madhurā snigdhā kaṭuḥ kaphaharā parā / (16.1) Par.?
vātapittotthadoṣaghnī plīhajantuvināśanī // (16.2) Par.?
śāliparṇī
syāc chāliparṇī sudalā supattrikā sthirā ca saumyā kumudā guhā dhruvā / (17.1) Par.?
vidārigandhāṃśumatī suparṇikā syād dīrghamūlāpi ca dīrghapattrikā // (17.2) Par.?
vātaghnī pītinī tanvī sudhā sarvānukāriṇī / (18.1) Par.?
śophaghnī subhagā devī niścalā vrīhiparṇikā // (18.2) Par.?
sumūlā ca surūpā ca supattrā śubhapattrikā / (19.1) Par.?
śāliparṇī śālidalā syād ūnatriṃśadāhvayā // (19.2) Par.?
śāliparṇī rase tiktā gurūṣṇā vātadoṣanut / (20.1) Par.?
viṣamajvaramehārśaḥśophasaṃtāpanāśanī // (20.2) Par.?
samaṣṭhilā
samaṣṭhilā ca bhaṇḍīro nadyāmraś cāmragandhadhṛk / (21.1) Par.?
kākāmraḥ kaṇṭakiphalo 'py upadaṃśo munihvayaḥ // (21.2) Par.?
nadyāmraḥ kaṭur uṣṇaś ca rucyo mukhaviśodhanaḥ / (22.1) Par.?
kaphavātapraśamano dāhakṛd dīpanaḥ paraḥ // (22.2) Par.?
bṛhatī
bṛhatī mahatikrāntā vārttākī siṃhikākulī / (23.1) Par.?
rāṣṭrikā sthalakaṇṭā ca bhaṇṭākī tu mahoṭikā // (23.2) Par.?
bahupattrī kaṇṭatanuḥ kaṇṭāluḥ kaṭphalā tathā / (24.1) Par.?
ḍoralī vanavṛntākī nāmāny asyāś caturdaśa // (24.2) Par.?
bṛhatī kaṭutiktoṣṇā vātajij jvarahāriṇī / (25.1) Par.?
arocakāmakāsaghnī śvāsahṛdroganāśanī // (25.2) Par.?
bṛhatī::sarpatanu
bṛhaty anyā sarpatanuḥ kṣavikā pītataṇḍulā / (26.1) Par.?
putrapradā bahuphalā godhinīti ṣaḍāhvayā // (26.2) Par.?
kṣavikā bṛhatī tiktā kaṭur uṣṇā ca tatsamā / (27.1) Par.?
yuktyā dravyaviśeṣeṇa dhārāsaṃstambhasiddhidā // (27.2) Par.?
bṛhatī::śvetabṛhatī
śvetānyā śvetabṛhatī jñeyā śvetamahoṭikā / (28.1) Par.?
śvetasiṃhī śvetaphalā śvetavārttākinī ca ṣaṭ // (28.2) Par.?
vijñeyā śvetabṛhatī vātaśleṣmavināśanī / (29.1) Par.?
rucyā cāñjanayogena nānānetrāmayāpahā // (29.2) Par.?
kaṇṭakārī
kaṇṭakārī kaṇṭakinī duḥsparśā duṣpradharṣiṇī / (30.1) Par.?
kṣudrā vyāghrī nidigdhā ca dhāvinī kṣudrakaṇṭikā // (30.2) Par.?
bahukaṇṭā kṣudrakaṇṭā jñeyā kṣudraphalā ca sā / (31.1) Par.?
kaṇṭārikā citraphalā syāc caturdaśasaṃjñakā // (31.2) Par.?
kaṇṭakārī kaṭūṣṇā ca dīpanī śvāsakāsajit / (32.1) Par.?
pratiśyāyārtidoṣaghnī kaphavātajvarārtinut // (32.2) Par.?
sitakaṇṭārikā
sitakaṇṭārikā śvetā kṣetradūtī ca lakṣmaṇā / (33.1) Par.?
sitasiṃhī sitakṣudrā kṣudravārtākinī sitā // (33.2) Par.?
klinnā ca kaṭuvārttākī kṣetrajā kapaṭeśvarī / (34.1) Par.?
syān niḥsnehaphalā rāmā sitakaṇṭā mahauṣadhī // (34.2) Par.?
gardabhī candrikā cāndrī candrapuṣpā priyaṃkarī / (35.1) Par.?
nākulī durlabhā rāsnā dvir eṣā dvādaśāhvayā // (35.2) Par.?
śvetakaṇṭārikā rucyā kaṭūṣṇā kaphavātanut / (36.1) Par.?
cakṣuṣyā dīpanī jñeyā proktā rasaniyāmikā // (36.2) Par.?
pṛśniparṇī
syāt pṛśniparṇī kalasī mahāguhā śṛgālavinnā dhamanī ca mekhalā / (37.1) Par.?
lāṅgalikā kroṣṭukapucchikā guhā śṛgālikā saiva ca siṃhapucchikā // (37.2) Par.?
pṛthakparṇī dīrghaparṇī dīrghā kroṣṭukamekhalā / (38.1) Par.?
citraparṇy upacitrā ca śvapucchāṣṭādaśāhvayā // (38.2) Par.?
pṛśniparṇī kaṭūṣṇāmlā tiktātīsārakāsajit / (39.1) Par.?
vātarogajvaronmādavraṇadāhavināśanī // (39.2) Par.?
gokṣura
syād gokṣuro gokṣurakaḥ kṣurāṅgaḥ śvadaṃṣṭrakaḥ kaṇṭakabhadrakaṇṭakau / (40.1) Par.?
syād vyāladaṃṣṭraḥ kṣurako mahāṅgo duścakramaś ca kramaśo daśāhvaḥ // (40.2) Par.?
kṣudragokṣura
kṣudro 'paro gokṣurakas trikaṇṭakaḥ kaṇṭī ṣaḍaṅgo bahukaṇṭakaḥ kṣuraḥ / (41.1) Par.?
gokaṇṭakaḥ kaṇṭaphalaḥ palaṃkaṣaḥ kṣudrakṣuro bhakṣaṭakaś caṇadrumaḥ // (41.2) Par.?
sthalaśṛṅgāṭakaś caiva vanaśṛṅgāṭakas tathā / (42.1) Par.?
ikṣugandhaḥ svādukaṇṭaḥ paryāyāḥ ṣoḍaśa smṛtāḥ // (42.2) Par.?
syātām ubhau gokṣurakau suśītalau balapradau tau madhurau ca bṛṃhaṇau / (43.1) Par.?
kṛcchrāśmarīmehavidāhanāśanau rasāyanau tatra bṛhad guṇottaraḥ // (43.2) Par.?
yāsa
yāso yavāso bahukaṇṭako 'lpakaḥ kṣudreṅgudī rodanikā ca kacchurā / (44.1) Par.?
syād bālapattro 'dhikakaṇṭakaḥ kharaḥ sudūramūlī viṣakaṇṭako 'pi saḥ // (44.2) Par.?
anantas tīkṣṇakaṇṭaś ca samudrānto marūdbhavaḥ / (45.1) Par.?
dīrghamūlaḥ sūkṣmapattro viṣaghnaḥ kaṇṭakālukaḥ / (45.2) Par.?
triparṇikā ca gāndhārī caikaviṃśatināmabhiḥ // (45.3) Par.?
yāso madhuratikto 'sau śītaḥ pittārtidāhajit / (46.1) Par.?
baladīpanakṛt tṛṣṇākaphacchardivisarpajit // (46.2) Par.?
vāsā
vāsakaḥ siṃhikā vāsā bhiṣaṅmātā vasādanī / (47.1) Par.?
āṭarūṣaḥ siṃhamukhī siṃhī kaṇṭhīravī vṛṣaḥ // (47.2) Par.?
śitaparṇī vājidantā nāsā pañcamukhī tathā / (48.1) Par.?
siṃhaparṇī mṛgendrāṇī nāmāny asyās tu ṣoḍaśa // (48.2) Par.?
vāsā tiktā kaṭuḥ śītā kāsaghnī raktapittajit / (49.1) Par.?
kāmalākaphavaikalyajvaraśvāsakṣayāpahā // (49.2) Par.?
śitāvarī
śitāvarī śitāvaraḥ sūcyāhvaḥ sūcipattrakaḥ / (50.1) Par.?
śrīvārakaḥ śikhī babhruḥ svastikaḥ suniṣaṇṇakaḥ // (50.2) Par.?
kuruṭaḥ kukkuṭaḥ sūcīdalaḥ śvetāmbaro 'pi saḥ / (51.1) Par.?
medhākṛd grāhakaś ceti jñeyaḥ pañcadaśāhvayaḥ // (51.2) Par.?
śitāvaras tu saṃgrāhī kaṣāyoṣṇas tridoṣajit / (52.1) Par.?
medhāruciprado dāhajvarahārī rasāyanaḥ // (52.2) Par.?
dhanyavāsa
dhanvayāso durālambhā tāmramūlī ca kacchurā / (53.1) Par.?
durālabhā ca duḥsparśā dhanvī dhanvayavāsakaḥ // (53.2) Par.?
prabodhanī sūkṣmadalā virūpā durabhigrahā / (54.1) Par.?
durlabhā duṣpradharṣā ca syāc caturdaśasaṃjñakā // (54.2) Par.?
durālambhā kaṭus tiktā soṣṇā kṣārāmlikā tathā / (55.1) Par.?
madhurā vātapittaghnī jvaragulmapramehajit // (55.2) Par.?
kṣudradurālambhā
anyā kṣudradurālambhā marusthā marusambhavā / (56.1) Par.?
viśāradājabhakṣā syād ajādany uṣṭrabhakṣikā // (56.2) Par.?
kaṣāyā kaphahṛc caiva grāhiṇī karabhapriyā / (57.1) Par.?
karabhādanikā ceti vijñeyā dvādaśābhidhā // (57.2) Par.?
durālambhā dvitīyā ca gaulyāmlajvarakuṣṭhanut / (58.1) Par.?
śvāsakāsabhramaghnī ca pārade śuddhikārikā // (58.2) Par.?
agnidamanī
athāgnidamanī vahnidamanī bahukaṇṭakā / (59.1) Par.?
vallikaṇṭārikā gucchaphalā kṣudraphalā ca sā // (59.2) Par.?
vijñeyā kṣudraduḥsparśā kṣudrakaṇṭārikā tathā / (60.1) Par.?
martyendramātā damanī syād ity eṣā daśāhvayā // (60.2) Par.?
kaṭūṣṇā cāgnidamanī rūkṣā vātakaphāpahā / (61.1) Par.?
rucikṛd dīpanī hṛdyā gulmaplīhāpahā bhavet // (61.2) Par.?
vākucī
vākucī somarājī ca somavallī suvallikā / (62.1) Par.?
sitā sitāvarī candralekhā cāndrī ca suprabhā // (62.2) Par.?
kuṣṭhahantrī ca kāmbojī pratigandhā ca valgujā / (63.1) Par.?
smṛtā candrābhidhā rājī kālmāṣī ca tathaindavī // (63.2) Par.?
kuṣṭhadoṣāpahā caiva kāntidā valgujā tathā / (64.1) Par.?
candrābhidhā prabhāyuktā viṃśatiḥ syāt tu nāmataḥ // (64.2) Par.?
vākucī kaṭutiktoṣṇā krimikuṣṭhakaphāpahā / (65.1) Par.?
tvagdoṣaviṣakaṇḍūtikharjupraśamanī ca sā // (65.2) Par.?
śaṇapuṣpī
śaṇapuṣpī bṛhatpuṣpī śaṇikā śaṇaghaṇṭikā / (66.1) Par.?
pītapuṣpī sthūlaphalā lomaśā mālyapuṣpikā // (66.2) Par.?
śaṇapuṣpī rase tiktā kaṣāyā kaphavātajit / (67.1) Par.?
ajīrṇajvaradoṣaghnī vamanī raktadoṣanut // (67.2) Par.?
kṣudraśaṇapuṣpī
dvitīyānyā sūkṣmapuṣpā syāt kṣudraśaṇapuṣpikā / (68.1) Par.?
viṣṭikā sūkṣmaparṇī ca bāṇāhvā sūkṣmaghaṇṭikā / (68.2) Par.?
śaṇapuṣpī kṣudratiktā vamyā rasaniyāmikā // (68.3) Par.?
śaṇapuṣpī::vṛttaparṇī
tṛtīyānyā vṛttaparṇī śvetapuṣpā mahāsitā / (69.1) Par.?
sā mahāśvetaghaṇṭī ca sā mahāśaṇapuṣpikā // (69.2) Par.?
mahāśvetā kaṣāyoṣṇā śastā rasaniyāmikā / (70.1) Par.?
kutūhaleṣu ca proktā mohanastambhanādiṣu // (70.2) Par.?
śarapuṅkhā
śarapuṅkhā kāṇḍapuṅkhā bāṇapuṅkheṣupuṅkhikā / (71.1) Par.?
jñeyā sāyakapuṅkhā ca iṣupuṅkhā ca ṣaḍvidhā // (71.2) Par.?
śarapuṅkhā::śvetaśarapuṅkhā
śarābhidhā ca puṅkhā syācchvetāḍhyā sitasāyakā / (72.1) Par.?
sitapuṅkhā śvetapuṅkhā śubhrapuṅkhā ca pañcadhā // (72.2) Par.?
śarapuṅkhā kaṭūṣṇā ca krimivātarujāpahā / (73.1) Par.?
śvetā tv eṣā guṇāḍhyā syāt praśastā ca rasāyane // (73.2) Par.?
śarapuṅkhā::kaṇṭapuṅkhā
anyā tu kaṇṭapuṅkhā syāt kaṇṭāluḥ kaṇṭapuṅkhikā / (74.1) Par.?
kaṇṭapuṅkhā kaṭūṣṇā ca kṛmiśūlavināśanī // (74.2) Par.?
śaṇa
śaṇas tu mālyapuṣpaḥ syād vamanaḥ kaṭutiktakaḥ / (75.1) Par.?
niśāvano dīrghaśākhas tvaksāro dīrghapallavaḥ / (75.2) Par.?
śaṇas tv amlaḥ kaṣāyaś ca malagarbhāsrapātanaḥ / (75.3) Par.?
vāntikṛd vātakaphanuj jñeyas tīvrāṅgamardajit // (75.4) Par.?
ambaṣṭhā
ambaṣṭhāmbālikāmbālā śaṭhāmbāmbaṣṭhikāmbikā / (76.1) Par.?
ambā ca mācikā caiva dṛḍhavalkā mayūrikā // (76.2) Par.?
gandhapattrī citrapuṣpī śreyasī mukhavācikā / (77.1) Par.?
chinnapattrā bhūrimallī vijñeyā ṣoḍaśāhvayā // (77.2) Par.?
ambaṣṭhā sā kaṣāyāmlā kaphakaṇṭharujāpahā / (78.1) Par.?
vātāmayabalāsaghnī rucikṛd dīpanī parā // (78.2) Par.?
nīlikā
nīlī nīlā nīlinī nīlapattrī tutthā rājñī nīlikā nīlapuṣpī / (79.1) Par.?
kālī śyāmā śodhanī śrīphalā ca grāmyā bhadrā bhāravāhī ca mocā // (79.2) Par.?
kṛṣṇā vyañjanakeśī ca rañjanī ca mahāphalā / (80.1) Par.?
asitā klītanī nīlakeśī cāraṭikā matā // (80.2) Par.?
gandhapuṣpā śyāmalikā raṅgapattrī mahābalā / (81.1) Par.?
sthiraraṅgā raṅgapuṣpī syād eṣā triṃśadāhvayā // (81.2) Par.?
nīlī tu kaṭutiktoṣṇā keśyā kāsakaphāmanut / (82.1) Par.?
marudviṣodaravyādhigulmajantujvarāpahā // (82.2) Par.?
nīlī::mahānīlī
anyā caiva mahānīly amalā rājanīlikā / (83.1) Par.?
tutthā śrīphalikā melā keśārhā bhṛśapattrikā // (83.2) Par.?
mahānīlī guṇāḍhyā syād raṅgaśreṣṭhā suvīryadā / (84.1) Par.?
pūrvoktanīlikādeśyā saguṇā sarvakarmasu // (84.2) Par.?
gojihvā
gojihvā kharapattrī syāt pratanā dārvikā tathā / (85.1) Par.?
adhomukhā dhenujihvā adhaḥpuṣpī ca saptadhā // (85.2) Par.?
gojihvā kaṭukā tīvrā śītalā pittanāśanī / (86.1) Par.?
vraṇasaṃropaṇī caiva sarvadantaviṣārtijit // (86.2) Par.?
apāmārga
apāmārgas tu śikharī kiṇihī kharamañjarī / (87.1) Par.?
durgrahaś cāpy adhaḥśalyaḥ pratyakpuṣpī mayūrakaḥ // (87.2) Par.?
kāṇḍakaṇṭaḥ śaikhariko markaṭī durabhigrahaḥ / (88.1) Par.?
vaśiraś ca parākpuṣpī kaṇṭī markaṭapippalī // (88.2) Par.?
kaṭur māñjariko nandī kṣavakaḥ paṅktikaṇṭakaḥ / (89.1) Par.?
mālākaṇṭaś ca kubjaś ca trayoviṃśatināmakaḥ // (89.2) Par.?
apāmārgas tu tiktoṣṇaḥ kaṭuś ca kaphanāśanaḥ / (90.1) Par.?
arśaḥkaṇḍūdarāmaghno raktahṛd grāhi vāntikṛt // (90.2) Par.?
apāmārga::raktāpāmārga
anyo rakto hy apāmārgaḥ kṣudrāpāmārgakas tathā / (91.1) Par.?
āghaṭṭako dugdhanikā raktabindvalpapattrikā // (91.2) Par.?
rakto 'pāmārgakaḥ śītaḥ kaṭukaḥ kaphavātanut / (92.1) Par.?
vraṇakaṇḍūviṣaghnaś ca saṃgrāhī vāntikṛt paraḥ // (92.2) Par.?
balā
balā samaṅgodakikā ca bhadrā bhadrodanī syāt kharakāṣṭhikā ca / (93.1) Par.?
kalyāṇinī bhadrabalā ca moṭā vāṭī balāḍhyeti ca rudrasaṃjñā // (93.2) Par.?
balātitiktā madhurā pittātīsāranāśanī / (94.1) Par.?
balavīryapradā puṣṭikapharogaviśodhanī // (94.2) Par.?
mahāsamaṅgā
mahāsamaṅgodanikā balāhvayā vṛkṣāruhā vṛddhibalākṣataṇḍulā / (95.1) Par.?
bhujaṃgajihvāpi ca śītapākinī śītā balā śītavarā balottarā // (95.2) Par.?
khirihiṭṭī ca balyā ca lalajjihvā tripañcadhā / (96.1) Par.?
mahāsamaṅgā madhurā amlā caiva tridoṣahā / (96.2) Par.?
yuktyā budhaiḥ prayoktavyā jvaradāhavināśanī // (96.3) Par.?
mahābalā
mahābalā jyeṣṭhabalā kaṭaṃbharā keśāruhā kesarikā mṛgādanī / (97.1) Par.?
syād varṣapuṣpāpi ca keśavardhanī purāsaṇī devasahā ca sāriṇī // (97.2) Par.?
sahadevī pītapuṣpī devārhā gandhavallarī / (98.1) Par.?
mṛgā mṛgarasā ceti jñeyā saptadaśāhvayā // (98.2) Par.?
mahābalā tu hṛdrogavātārśaḥśophanāśanī / (99.1) Par.?
śukravṛddhikarī balyā viṣamajvarahāriṇī // (99.2) Par.?
atibalā
balikātibalā balyā vikaṅkatā vāṭyapuṣpikā ghaṇṭā / (100.1) Par.?
śītā ca śītapuṣpā bhūribalā vṛṣyagandhikā daśadhā // (100.2) Par.?
tiktā kaṭuś cātibalā vātaghnī krimināśanī / (101.1) Par.?
dāhatṛṣṇāviṣachardikledopaśamanī parā // (101.2) Par.?
bhadrodanī
bhadrodanī nāgabalā kharagandhā catuṣphalā / (102.1) Par.?
mahodayā mahāśākhā mahāpattrā mahāphalā // (102.2) Par.?
viśvadevā tathāriṣṭā kharvā hrasvā gavedhukā / (103.1) Par.?
devadaṇḍā mahādaṇḍā ghāṭety āhvās tu ṣoḍaśa // (103.2) Par.?
madhurāmlā nāgabalā kaṣāyoṣṇā guruḥ smṛtā / (104.1) Par.?
kaṇḍūtikuṣṭhavātaghnī vraṇapittavikārajit // (104.2) Par.?
mahārāṣṭrī
mahārāṣṭrī tu samproktā śāradī toyapippalī / (105.1) Par.?
macchādanī macchagandhā lāṅgalī śakulādanī // (105.2) Par.?
agnijvālā citrapattrī prāṇadā jalapippalī / (106.1) Par.?
tṛṇaśītā bahuśikhā syād ity eṣā trayodaśa // (106.2) Par.?
mahārāṣṭrī kaṭus tīkṣṇā kaṣāyā mukhaśodhanī / (107.1) Par.?
vraṇakīṭādidoṣaghnī rasadoṣanibarhaṇī // (107.2) Par.?
aśvagandhā
aśvagandhā vājigandhā kambukāṣṭhā varāhikā / (108.1) Par.?
varāhakarṇī turagī vanajā vājinī hayī // (108.2) Par.?
puṣṭidā baladā puṇyā hayagandhā ca pīvarā / (109.1) Par.?
palāśaparṇī vātaghnī śyāmalā kāmarūpiṇī // (109.2) Par.?
kālapriyakarī balyā gandhapattrī hayapriyā / (110.1) Par.?
varāhapattrī vijñeyā trayoviṃśatināmakā // (110.2) Par.?
aśvagandhā kaṭūṣṇā syāt tiktā ca madagandhikā / (111.1) Par.?
balyā vātaharā hanti kāsaśvāsakṣayavraṇān // (111.2) Par.?
hapuṣā
hapuṣā vipuṣā visrā visragandhā vigandhikā / (112.1) Par.?
hapuṣā::svalpaphalā
anyā cāsau svalpaphalā kacchūghnī dhvāṅkṣanāśanī // (112.2) Par.?
plīhaśatrur viṣaghnī ca kaphaghnī cāparājitā / (113.1) Par.?
pūrvā tu pañcanāmnī syād aparā saptadhābhidhā // (113.2) Par.?
hapuṣā kaṭutiktoṣṇā guruḥ śleṣmabalāsajit / (114.1) Par.?
pradarodaraviḍbandhaśūlagulmārśasāṃ harā // (114.2) Par.?
śatāvarī
śatāvarī śatapadī pīvarīndīvarī varī / (115.1) Par.?
bhīrur dvīpyā dvīpiśatrur dvīpikāmarakaṇṭikā // (115.2) Par.?
sūkṣmapattrā supattrā ca bahumūlā śatāhvayā / (116.1) Par.?
nārāyaṇī svādurasā śatāhvā laghuparṇikā // (116.2) Par.?
ātmaśalyā jaṭāmūlā śatavīryā mahaudanī / (117.1) Par.?
madhurā śatamūlā ca keśikā śatanetrikā // (117.2) Par.?
viśvākhyā vaiṣṇavī kārṣṇī vāsudevī varīyasī / (118.1) Par.?
durmarā tejavallī ca syāt trayastriṃśadāhvayā // (118.2) Par.?
mahāśatāvarī
mahāśatāvarī vīrā tuṅginī bahupattrikā / (119.1) Par.?
sahasravīryā surasā mahāpuruṣadantikā // (119.2) Par.?
ūrdhvakaṇṭā mahāvīryā phaṇijihvā mahāśatā / (120.1) Par.?
śatavīryā suvīryā ca nāmāny asyās trayodaśa // (120.2) Par.?
śatāvaryau hime vṛṣye madhure pittajitpare / (121.1) Par.?
kaphavātahare tikte mahāśreṣṭhe rasāyane // (121.2) Par.?
śatāvarīdvayaṃ vṛṣyaṃ madhuraṃ pittajiddhimam / (122.1) Par.?
mahatī kaphavātaghnī tiktā śreṣṭhā rasāyane / (122.2) Par.?
kaphapittaharās tiktās tasyā evāṅkurāḥ smṛtāḥ // (122.3) Par.?
elavāluka
elavālukam ālūkaṃ vālukaṃ harivālukam / (123.1) Par.?
elvālukaṃ kapitthaṃ ca durvarṇaṃ prasaraṃ dṛḍham // (123.2) Par.?
elāgandhikam elāhvaṃ guptagandhi sugandhikam / (124.1) Par.?
elāphalaṃ ca vijñeyaṃ dviḥsaptāhvayam ucyate // (124.2) Par.?
elavālukam atyugraṃ kaṣāyaṃ kaphavātanut / (125.1) Par.?
mūrchārtijvaradāhāṃś ca nāśayed rocanaṃ param // (125.2) Par.?
tairiṇī
tairiṇī teraṇas teraḥ kunīlī nāmataś catuḥ / (126.1) Par.?
teraṇaḥ śiśiras tikto vraṇaghno 'ruṇaraṅgadaḥ // (126.2) Par.?
kalikārī
kalikārī lāṅgalinī halinī garbhapātinī / (127.1) Par.?
dīptir viśalyāgnimukhī halī naktendupuṣpikā // (127.2) Par.?
vidyujjvālāgnijihvā ca vraṇahṛt puṣpasaurabhā / (128.1) Par.?
svarṇapuṣpā vahniśikhā syād eṣā ṣoḍaśāhvayā // (128.2) Par.?
kalikārī kaṭūṣṇā ca kaphavātanikṛntanī / (129.1) Par.?
garbhāntaḥśalyaniṣkāsakāriṇī sāriṇī parā // (129.2) Par.?
jayantī
jayantī tu balāmoṭā haritā ca jayā tathā / (130.1) Par.?
vijayā sūkṣmamūlā ca vikrāntā cāparājitā // (130.2) Par.?
jñeyā jayantī galagaṇḍahārī tiktā kaṭūṣṇānilanāśanī ca / (131.1) Par.?
bhūtāpahā kaṇṭhaviśodhanī ca kṛṣṇā tu sā tatra rasāyanī syāt // (131.2) Par.?
kākamācī
kākamācī dhvāṅkṣamācī vāyasāhvā ca vāyasī / (132.1) Par.?
sarvatiktā bahuphalā kaṭphalā ca rasāyanī // (132.2) Par.?
gucchaphalā kākamātā svādupākā ca sundarī / (133.1) Par.?
varā candrāviṇī caiva matsyākṣī kuṣṭhanāśanī / (133.2) Par.?
tiktikā bahutiktā ca nāmnām aṣṭādaśa smṛtāḥ // (133.3) Par.?
kākamācī kaṭus tiktā rasoṣṇā kaphanāśanī / (134.1) Par.?
śūlārśaḥśophadoṣaghnī kuṣṭhakaṇḍūtihāriṇī // (134.2) Par.?
śrutaśreṇī
śrutaśreṇī dravantī ca nyagrodhī mūṣikāhvayā / (135.1) Par.?
citrā mūṣakamārī ca pratyakśreṇī ca śambarī // (135.2) Par.?
śrutaśreṇī ca cakṣuṣyā kaṭur ākhuviṣāpahā / (136.1) Par.?
vraṇadoṣaharā caiva netrāmayanikṛntanī // (136.2) Par.?
mārkava
mārkavo bhṛṅgarājaś ca bhṛṅgāhvaḥ keśarañjanaḥ / (137.1) Par.?
pitṛpriyo raṅgakaś ca keśyaḥ kuntalavardhanaḥ // (137.2) Par.?
pītamārkava
pīto 'nyaḥ svarṇabhṛṅgāro harivāso haripriyaḥ / (138.1) Par.?
devapriyo vandanīyaḥ pavanaś ca ṣaḍāhvayaḥ // (138.2) Par.?
nīlamārkava
nīlas tu bhṛṅgarājo 'nyo mahānīlas tu nīlakaḥ / (139.1) Par.?
mahābhṛṅgo nīlapuṣpaḥ śyāmalaś ca ṣaḍāhvayaḥ // (139.2) Par.?
bhṛṅgarājās tu cakṣuṣyās tiktoṣṇāḥ keśarañjanāḥ / (140.1) Par.?
kaphaśophaviṣaghnāś ca tatra nīlo rasāyanaḥ // (140.2) Par.?
kākajaṅghā
kākajaṅghā dhvāṅkṣajaṅghā kākāhvā sātha vāyasī / (141.1) Par.?
pārāvatapadī dāsī nadīkāntā sulomaśā // (141.2) Par.?
kākajaṅghā tu tiktoṣṇā krimivraṇakaphāpahā / (142.1) Par.?
bādhiryājīrṇajit jīrṇaviṣamajvarahāriṇī // (142.2) Par.?
cuñcu
cuñcuś ca vijalā cañcuḥ kalabhī vīrapattrikā / (143.1) Par.?
cuñcuraś cuñcupattraś ca suśākaḥ kṣetrasambhavaḥ // (143.2) Par.?
cuñcus tu madhurā tīkṣṇā kaṣāyā malaśoṣaṇī / (144.1) Par.?
gulmodaravibandhārśograhaṇīrogahāriṇī // (144.2) Par.?
bṛhaccuñcu
bṛhaccuñcur viṣāriḥ syān mahācuñcuḥ sucuñcukā / (145.1) Par.?
sthūlacuñcur dīrghapattrī divyagandhā ca saptadhā // (145.2) Par.?
mahācuñcuḥ kaṭūṣṇā ca kaṣāyā malarodhanī / (146.1) Par.?
gulmaśūlodarārśaārtiviṣaghnī ca rasāyanī // (146.2) Par.?
kṣudracuñcu
kṣudracuñcuḥ sucuñcuḥ syāc cuñcuḥ śunakacuñcukā / (147.1) Par.?
tvaksārabhedinī kṣudrā kaṭukā cirapattrikā // (147.2) Par.?
kṣudracuñcus tu madhurā kaṭūṣṇā ca kaṣāyikā / (148.1) Par.?
dīpanī śūlagulmārśaḥśamanī ca vibandhakṛt // (148.2) Par.?
cuñcubījaṃ kaṭūṣṇaṃ ca gulmaśūlodarārtijit / (149.1) Par.?
viṣatvagdoṣakaṇḍūtikharjūkuṣṭhaviṣāpaham // (149.2) Par.?
sinduvāra
sinduvāraḥ śvetapuṣpaḥ sindukaḥ sinduvārakaḥ / (150.1) Par.?
sūrasādhanako netā siddhakaś cārthasiddhakaḥ // (150.2) Par.?
sinduvāraḥ kaṭus tiktaḥ kaphavātakṣayāpahaḥ / (151.1) Par.?
kuṣṭhakaṇḍūtiśamanaḥ śūlahṛt kāsasiddhidaḥ // (151.2) Par.?
sugandhā
sugandhānyā śītasahā nirguṇḍī nīlasindukaḥ / (152.1) Par.?
sindūkaś capikā bhūtakeśīndrāṇī ca nīlikā // (152.2) Par.?
kaṭūṣṇā nīlanirguṇḍī tiktā rūkṣā ca kāsajit / (153.1) Par.?
śleṣmaśophasamīrārtipradarādhmānahāriṇī // (153.2) Par.?
śephalikā
śephālikā tu suvahā śuklāṅgī śītamañjarī proktā / (154.1) Par.?
aparājitā ca vijayā vātārir bhūtakeśī ca // (154.2) Par.?
śephāliḥ kaṭutiktoṣṇā rūkṣā vātakṣayāpahā / (155.1) Par.?
syād aṅgasaṃdhivātaghnī gudavātādidoṣanut // (155.2) Par.?
bheṇḍā
bheṇḍā bhiṇḍātikā bhiṇḍo bhiṇḍakaḥ kṣetrasambhavaḥ / (156.1) Par.?
catuṣpadaś catuṣpuṇḍraḥ suśākaś cāmlapattrakaḥ // (156.2) Par.?
karaparṇo vṛttabījo bhaved ekādaśāhvayaḥ / (157.1) Par.?
bheṇḍā tv amlarasā soṣṇā grāhikā rucikārikā // (157.2) Par.?
putradā
putradā garbhadātrī ca prajādāpatyadā ca sā / (158.1) Par.?
sṛṣṭipradā prāṇimātā tāpasadrumasaṃnibhā // (158.2) Par.?
putradā madhurā śītā nārīpuṣpādidoṣahā / (159.1) Par.?
pittadāhaśramaharā garbhasambhūtidāyikā // (159.2) Par.?
takrāhvā
takrāhvā takrabhakṣā tu takraparyāyavācakā / (160.1) Par.?
pañcāṅgulī sitābhā syād eṣā pañcābhidhā smṛtā / (160.2) Par.?
takrā kaṭuḥ krimighnī syād vraṇanirmūlinī ca sā // (160.3) Par.?
svarṇulī
svarṇulī hemapuṣpī syāt svarṇapuṣpadhvajā tathā / (161.1) Par.?
svarṇulī kaṭukā śītā kaṣāyā ca vraṇāpahā // (161.2) Par.?
khaskhasa
khaskhasaḥ sūkṣmabījaḥ syāt subījaḥ sūkṣmataṇḍulaḥ / (162.1) Par.?
khaskhaso madhuraḥ pāke kāntivīryabalapradaḥ // (162.2) Par.?
śimṛḍī
śimṛḍī matidā proktā balyā paṅgutvahāriṇī / (163.1) Par.?
dravatpattrī ca vātaghnī gucchapuṣpī ca saptadhā // (163.2) Par.?
śimṛḍī kaṭur uṣṇā ca vātahṛt pṛṣṭhaśūlahā / (164.1) Par.?
yuktyā rasāyane yogyā dehadārḍhyakarī ca sā // (164.2) Par.?
araṇyakusumbha
jñeyo 'raṇyakusumbhaḥ syāt kausumbhaś cāgnisambhavaḥ / (165.1) Par.?
kausumbhaḥ kaṭukaḥ pāke śleṣmahṛd dīpanaś ca saḥ // (165.2) Par.?
āhulya
āhulyaṃ halurākhyaṃ ca karaṃ taravaṭaṃ tathā / (166.1) Par.?
śimbīphalaṃ supuṣpaṃ syād arbaraṃ dantakāṣṭhakam // (166.2) Par.?
hemapuṣpaṃ tathā pītapuṣpaṃ kāñcanapuṣpakam / (167.1) Par.?
nṛpamaṅgalyakaṃ caiva śaratpuṣpaṃ trir ekadhā // (167.2) Par.?
āhulyaṃ tiktaśītaṃ syāc cakṣuṣyaṃ pittadoṣanut / (168.1) Par.?
mukharukkuṣṭhakaṇḍūtijantuśūlavraṇāpaham // (168.2) Par.?
āhulyaṃ kuṣṭhaketur mārkaṇḍīyaṃ mahauṣadham / (169.1) Par.?
āhulyaṃ tiktarasaṃ jvarakuṣṭhāmasidhmanut // (169.2) Par.?
kāsamarda
kāsamardo 'rimardaś ca kāsāriḥ kāsamardakaḥ / (170.1) Par.?
kālaḥ kanaka ity ukto jāraṇo dīpakaś ca saḥ // (170.2) Par.?
kāsamardaḥ satiktoṣṇo madhuraḥ kaphavātanut / (171.1) Par.?
ajīrṇakāsapittaghnaḥ pācanaḥ kaṇṭhaśodhanaḥ // (171.2) Par.?
ādityapattra
ādityapattro 'rkadalārkapattraḥ syāt sūkṣmapattras tapanacchadaś ca / (172.1) Par.?
kuṣṭhārir arko viṭapaḥ supattro ravipriyo raśmipatiś ca rudraḥ // (172.2) Par.?
ādityapattraḥ kaṭur uṣṇavīryaḥ kaphāpaho vātarujāpahaś ca / (173.1) Par.?
saṃdīpano jāṭharagulmahārī jñeyaḥ sa cārocananāśakaś ca // (173.2) Par.?
śvetāmlī
śvetāmlī tv ambikā proktā piṣṭauṇḍiḥ piṇḍikā ca sā / (174.1) Par.?
śvetāmlī madhurā vṛṣyā pittaghnī baladāyinī // (174.2) Par.?
nīlāmlī
nīlāmlī nīlapiṣṭauṇḍī śyāmāmlī dīrghaśākhikā / (175.1) Par.?
nīlāmlī madhurā rucyā kaphavātaharā parā // (175.2) Par.?
ajagandhā
ajagandhā bastagandhā surapuṣpāvigandhikā / (176.1) Par.?
ugragandhā brahmagarbhā brāhmī pūtimayūrikā // (176.2) Par.?
ajagandhā kaṭūṣṇā syād vātagulmodarāpahā / (177.1) Par.?
karṇavraṇārtiśūlaghnī pītā ced añjane hitā // (177.2) Par.?
ādityabhaktā
ādityabhaktā varadārkabhaktā suvarcalā sūryalatārkakāntā / (178.1) Par.?
maṇḍūkaparṇī surasambhavā ca sauriḥ sutejārkahitā ravīṣṭā // (178.2) Par.?
maṇḍūkī satyanāmnī syād devī mārtaṇḍavallabhā / (179.1) Par.?
vikrāntā bhāskareṣṭā ca bhaved aṣṭādaśāhvayā // (179.2) Par.?
ādityabhaktā śiśirā satiktā kaṭus tathogrā kaphahāriṇī ca / (180.1) Par.?
tvagdoṣakaṇḍūvraṇakuṣṭhabhūtagrahograśītajvaranāśinī ca // (180.2) Par.?
viṣamuṣṭi
viṣamuṣṭiḥ keśamuṣṭiḥ sumuṣṭir aṇumuṣṭikaḥ / (181.1) Par.?
kṣupaḍoḍisamāyukto muṣṭiḥ pañcābhidhaḥ smṛtaḥ // (181.2) Par.?
viṣamuṣṭiḥ kaṭus tikto dīpanaḥ kaphavātahṛt / (182.1) Par.?
kaṇṭhāmayaharo rucyo raktapittārtidāhakṛt // (182.2) Par.?
viṣamuṣṭi::jīvantī
anyā ḍoḍī tu jīvantī śākaśreṣṭhā sukhālukā / (183.1) Par.?
bahuparṇī dīrghapattrā sūkṣmapattrā ca jīvanī // (183.2) Par.?
ḍoḍī tu kaṭutiktoṣṇā dīpanī kaphavātajit / (184.1) Par.?
kaṇṭhāmayaharā rucyā raktapittārtidāhanut // (184.2) Par.?
kālāñjanī
kālāñjanī cāñjanī ca recanī cāsitāñjanī / (185.1) Par.?
nīlāñjanī ca kṛṣṇābhā kālī kṛṣṇāñjanī ca sā // (185.2) Par.?
kālāñjanī kaṭūṣṇā syād amlāmakrimiśodhanī / (186.1) Par.?
apānāvartaśamanī jaṭharāmayahāriṇī // (186.2) Par.?
kārpāsī
kārpāsī sāriṇī caiva cavyā sthūlā picus tathā / (187.1) Par.?
badarī bādaraś caiva guṇasūs tuṇḍikerikā / (187.2) Par.?
marūdbhavā samudrāntā jñeyā ekādaśābhidhā // (187.3) Par.?
kārpāsī madhurā śītā stanyā pittakaphāpahā / (188.1) Par.?
tṛṣṇādāhaśramabhrāntimūrchāhṛd balakāriṇī // (188.2) Par.?
araṇyakārpāsī
vanajāraṇyakārpāsī bhāradvājī vanodbhavā / (189.1) Par.?
bhāradvājī himā rucyā vraṇaśastrakṣatāpahā // (189.2) Par.?
kokilākṣa
kokilākṣaḥ śṛgālī ca śṛṅkhalā rakaṇas tathā / (190.1) Par.?
śṛṅgālaghaṇṭī vajrāsthiśṛṅkhalā vajrakaṇṭakaḥ // (190.2) Par.?
ikṣuraḥ kṣurako vajraḥ śṛṅkhalikā pikekṣaṇaḥ / (191.1) Par.?
picchilā cekṣugandhā ca jñeyā bhuvanasaṃmitā // (191.2) Par.?
kokilākṣas tu madhuraḥ śītaḥ pittātisāranut / (192.1) Par.?
vṛṣyaḥ kaphaharo balyo rucyaḥ saṃtarpaṇaḥ paraḥ // (192.2) Par.?
sātalā
sātalā saptalā sārī vidulā vimalāmalā / (193.1) Par.?
bahuphenā carmakaṣā phenā dīptā viṣāṇikā / (193.2) Par.?
svarṇapuṣpī citraghanā syāt trayodaśanāmakā // (193.3) Par.?
sātalā kaphapittaghnī laghutiktakaṣāyikā / (194.1) Par.?
visarpakuṣṭhavisphoṭavraṇaśophanikṛntanī // (194.2) Par.?
kāmavṛddhi
syāt kāmavṛddhiḥ smaravṛddhisaṃjño manojavṛddhir madanāyudhaś ca / (195.1) Par.?
kandarpajīvaś ca jitendriyāhvaḥ kāmopajīvo 'pi ca jīvasaṃjñaḥ // (195.2) Par.?
kāmavṛddhes tu bījaṃ syān madhuraṃ balavardhanam / (196.1) Par.?
kāmavṛddhikaraṃ rucyaṃ bahulendriyavṛddhidam // (196.2) Par.?
cakramarda
syāc cakramardo 'ṇḍagajo gajākhyo meṣāhvayaś caiḍagajo 'ṇḍahastī / (197.1) Par.?
vyāvartakaś cakragajaś ca cakrī puṃnāḍapuṃnāṭavimardakāś ca // (197.2) Par.?
dadrughnas tarvaṭaś ca syāc cakrāhvaḥ śukanāśanaḥ / (198.1) Par.?
dṛḍhabījaḥ prapunnāṭaḥ kharjūghnaś conaviṃśatiḥ // (198.2) Par.?
cakramardaḥ kaṭus tīvro medovātakaphāpahaḥ / (199.1) Par.?
vraṇakaṇḍūtikuṣṭhārtidadrupāmādidoṣanut // (199.2) Par.?
jhiñjirīṭā
jhiñjhirīṭā kaṇṭaphalī pītapuṣpāpi jhiñjhirā / (200.1) Par.?
huḍaromāśrayaphalā vṛttā caiva ṣaḍāhvayā // (200.2) Par.?
jhiñjhirīṭā kaṭuḥ śītā kaṣāyā cātisārajit / (201.1) Par.?
vṛṣyā saṃtarpaṇī balyā mahiṣīkṣīravardhanī // (201.2) Par.?
itthaṃ pṛthukṣupakadambakanāmakāṇḍanirvarṇanāguṇanirūpaṇapūrvam etam / (202.1) Par.?
vargaṃ vaṭuḥ sphuṭam adhītya dadhīta sadyaḥ sauvargavaidyakavicārasucāturīṃ saḥ // (202.2) Par.?
yena svena nṛṇāṃ kṣaṇena mahatā vīryeṇa sūryopamā vyatyasyāṅgavikāram uddhatatayā dūraṃ kṣipanty āmayān / (203.1) Par.?
svasmin nāmny api saṃstavādivaśatas teṣāṃ vikārodayavyatyāsaṃ dadhatāṃ nitāntagahano vargaḥ kṣupāṇām ayam // (203.2) Par.?
saṃtāpaṃ viduṣāṃ prasahya samitau sphītaṃ pratāpaṃ dviṣāṃ yasmin vismayate 'vanaṃ ca nidhanaṃ dṛṣṭvādhunā tejasā / (204.1) Par.?
dhunvanty auṣadhayaḥ svayaṃ kila gadān yenārpitāḥ spardhayā turyas tasya kṛtau sthito naraharer vargaḥ śatāhvādikaḥ // (204.2) Par.?
Duration=0.76555418968201 secs.