Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2685
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīma uvāca / (1.1) Par.?
pāṇḍavo bhīmaseno 'haṃ dharmaputrād anantaraḥ / (1.2) Par.?
viśālāṃ badarīṃ prāpto bhrātṛbhiḥ saha rākṣasāḥ // (1.3) Par.?
apaśyat tatra pañcālī saugandhikam anuttamam / (2.1) Par.?
aniloḍham ito nūnaṃ sā bahūni parīpsati // (2.2) Par.?
tasyā mām anavadyāṅgyā dharmapatnyāḥ priye sthitam / (3.1) Par.?
puṣpāhāram iha prāptaṃ nibodhata niśācarāḥ // (3.2) Par.?
rākṣasā ūcuḥ / (4.1) Par.?
ākrīḍo 'yaṃ kuberasya dayitaḥ puruṣarṣabha / (4.2) Par.?
neha śakyaṃ manuṣyeṇa vihartuṃ martyadharmiṇā // (4.3) Par.?
devarṣayas tathā yakṣā devāś cātra vṛkodara / (5.1) Par.?
āmantrya yakṣapravaraṃ pibanti viharanti ca / (5.2) Par.?
gandharvāpsarasaścaiva viharantyatra pāṇḍava // (5.3) Par.?
anyāyeneha yaḥ kaścid avamanya dhaneśvaram / (6.1) Par.?
vihartum icched durvṛttaḥ sa vinaśyed asaṃśayam // (6.2) Par.?
tam anādṛtya padmāni jihīrṣasi balād itaḥ / (7.1) Par.?
dharmarājasya cātmānaṃ bravīṣi bhrātaraṃ katham // (7.2) Par.?
bhīma uvāca / (8.1) Par.?
rākṣasās taṃ na paśyāmi dhaneśvaram ihāntike / (8.2) Par.?
dṛṣṭvāpi ca mahārājaṃ nāhaṃ yācitum utsahe // (8.3) Par.?
na hi yācanti rājāna eṣa dharmaḥ sanātanaḥ / (9.1) Par.?
na cāhaṃ hātum icchāmi kṣātradharmaṃ kathaṃcana // (9.2) Par.?
iyaṃ ca nalinī ramyā jātā parvatanirjhare / (10.1) Par.?
neyaṃ bhavanam āsādya kuberasya mahātmanaḥ // (10.2) Par.?
tulyā hi sarvabhūtānām iyaṃ vaiśravaṇasya ca / (11.1) Par.?
evaṃgateṣu dravyeṣu kaḥ kaṃ yācitum arhati // (11.2) Par.?
vaiśampāyana uvāca / (12.1) Par.?
ityuktvā rākṣasān sarvān bhīmaseno vyagāhata / (12.2) Par.?
tataḥ sa rākṣasair vācā pratiṣiddhaḥ pratāpavān / (12.3) Par.?
mā maivam iti sakrodhair bhartsayadbhiḥ samantataḥ // (12.4) Par.?
kadarthīkṛtya tu sa tān rākṣasān bhīmavikramaḥ / (13.1) Par.?
vyagāhata mahātejās te taṃ sarve nyavārayan // (13.2) Par.?
gṛhṇīta badhnīta nikṛntatemaṃ pacāma khādāma ca bhīmasenam / (14.1) Par.?
kruddhā bruvanto 'nuyayur drutaṃ te śastrāṇi codyamya vivṛttanetrāḥ // (14.2) Par.?
tataḥ sa gurvīṃ yamadaṇḍakalpāṃ mahāgadāṃ kāñcanapaṭṭanaddhām / (15.1) Par.?
pragṛhya tān abhyapatat tarasvī tato 'bravīt tiṣṭhata tiṣṭhateti // (15.2) Par.?
te taṃ tadā tomarapaṭṭiśādyair vyāvidhya śastraiḥ sahasābhipetuḥ / (16.1) Par.?
jighāṃsavaḥ krodhavaśāḥ subhīmā bhīmaṃ samantāt parivavrur ugrāḥ // (16.2) Par.?
vātena kuntyāṃ balavān sa jātaḥ śūras tarasvī dviṣatāṃ nihantā / (17.1) Par.?
satye ca dharme ca rataḥ sadaiva parākrame śatrubhir apradhṛṣyaḥ // (17.2) Par.?
teṣāṃ sa mārgān vividhān mahātmā nihatya śastrāṇi ca śātravāṇām / (18.1) Par.?
yathāpravīrān nijaghāna vīraḥ paraḥśatān puṣkariṇīsamīpe // (18.2) Par.?
te tasya vīryaṃ ca balaṃ ca dṛṣṭvā vidyābalaṃ bāhubalaṃ tathaiva / (19.1) Par.?
aśaknuvantaḥ sahitāḥ samantāddhatapravīrāḥ sahasā nivṛttāḥ // (19.2) Par.?
vidīryamāṇās tata eva tūrṇam ākāśam āsthāya vimūḍhasaṃjñāḥ / (20.1) Par.?
kailāsaśṛṅgāṇyabhidudruvus te bhīmārditāḥ krodhavaśāḥ prabhagnāḥ // (20.2) Par.?
sa śakravad dānavadaityasaṃghān vikramya jitvā ca raṇe 'risaṃghān / (21.1) Par.?
vigāhya tāṃ puṣkariṇīṃ jitāriḥ kāmāya jagrāha tato 'mbujāni // (21.2) Par.?
tataḥ sa pītvāmṛtakalpam ambho bhūyo babhūvottamavīryatejāḥ / (22.1) Par.?
utpāṭya jagrāha tato 'mbujāni saugandhikānyuttamagandhavanti // (22.2) Par.?
tatas tu te krodhavaśāḥ sametya dhaneśvaraṃ bhīmabalapraṇunnāḥ / (23.1) Par.?
bhīmasya vīryaṃ ca balaṃ ca saṃkhye yathāvad ācakhyur atīva dīnāḥ // (23.2) Par.?
teṣāṃ vacas tat tu niśamya devaḥ prahasya rakṣāṃsi tato 'bhyuvāca / (24.1) Par.?
gṛhṇātu bhīmo jalajāni kāmaṃ kṛṣṇānimittaṃ viditaṃ mamaitat // (24.2) Par.?
tato 'bhyanujñāya dhaneśvaraṃ te jagmuḥ kurūṇāṃ pravaraṃ viroṣāḥ / (25.1) Par.?
bhīmaṃ ca tasyāṃ dadṛśur nalinyāṃ yathopajoṣaṃ viharantam ekam // (25.2) Par.?
Duration=0.26309490203857 secs.