UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2701
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
arjuna uvāca / (1.1)
Par.?
tato 'haṃ stūyamānastu tatra tatra maharṣibhiḥ / (1.2)
Par.?
apaśyam udadhiṃ bhīmam apāmpatim athāvyayam // (1.3)
Par.?
phenavatyaḥ prakīrṇāś ca saṃhatāś ca samucchritāḥ / (2.1)
Par.?
ūrmayaścātra dṛśyante calanta iva parvatāḥ / (2.2)
Par.?
nāvaḥ sahasraśas tatra ratnapūrṇāḥ samantataḥ // (2.3)
Par.?
timiṅgilāḥ kacchapāś ca tathā timitimiṃgilāḥ / (3.1)
Par.?
makarāścātra dṛśyante jale magnā ivādrayaḥ // (3.2)
Par.?
śaṅkhānāṃ ca sahasrāṇi magnāny apsu samantataḥ / (4.1)
Par.?
dṛśyante sma yathā rātrau tārās tanvabhrasaṃvṛtāḥ // (4.2)
Par.?
tathā sahasraśas tatra ratnasaṃghāḥ plavantyuta / (5.1)
Par.?
vāyuś ca ghūrṇate bhīmas tad adbhutam ivābhavat // (5.2)
Par.?
tam atītya mahāvegaṃ sarvāmbhonidhim uttamam / (6.1)
Par.?
apaśyaṃ dānavākīrṇaṃ tad daityapuram antikāt // (6.2)
Par.?
tatraiva mātalis tūrṇaṃ nipatya pṛthivītale / (7.1)
Par.?
nādayan rathaghoṣeṇa tat puraṃ samupādravat // (7.2)
Par.?
rathaghoṣaṃ tu taṃ śrutvā stanayitnor ivāmbare / (8.1)
Par.?
manvānā devarājaṃ māṃ saṃvignā dānavābhavan // (8.2)
Par.?
sarve saṃbhrāntamanasaḥ śaracāpadharāḥ sthitāḥ / (9.1)
Par.?
tathā śūlāsiparaśugadāmusalapāṇayaḥ // (9.2)
Par.?
tato dvārāṇi pidadhur dānavās trastacetasaḥ / (10.1)
Par.?
saṃvidhāya pure rakṣāṃ na sma kaścana dṛśyate // (10.2)
Par.?
tataḥ śaṅkham upādāya devadattaṃ mahāsvanam / (11.1)
Par.?
puram āsuram āśliṣya prādhamaṃ taṃ śanair aham // (11.2)
Par.?
sa tu śabdo divaṃ stabdhvā pratiśabdam ajījanat / (12.1)
Par.?
vitresuśca nililyuśca bhūtāni sumahāntyapi // (12.2)
Par.?
tato nivātakavacāḥ sarva eva samantataḥ / (13.1)
Par.?
daṃśitā vividhais trāṇair vividhāyudhapāṇayaḥ // (13.2)
Par.?
āyasaiś ca mahāśūlair gadābhir musalair api / (14.1)
Par.?
paṭṭiśaiḥ karavālaiś ca rathacakraiś ca bhārata // (14.2)
Par.?
śataghnībhir bhuśuṇḍībhiḥ khaḍgaiś citraiḥ svalaṃkṛtaiḥ / (15.1)
Par.?
pragṛhītair diteḥ putrāḥ prādurāsan sahasraśaḥ // (15.2)
Par.?
tato vicārya bahudhā rathamārgeṣu tān hayān / (16.1)
Par.?
prācodayat same deśe mātalir bharatarṣabha // (16.2)
Par.?
tena teṣāṃ praṇunnānām āśutvācchīghragāminām / (17.1)
Par.?
nānvapaśyaṃ tadā kiṃcit tan me 'dbhutam ivābhavat // (17.2)
Par.?
tatas te dānavās tatra yodhavrātānyanekaśaḥ / (18.1)
Par.?
vikṛtasvararūpāṇi bhṛśaṃ sarvāṇyacodayan // (18.2)
Par.?
tena śabdena mahatā samudre parvatopamāḥ / (19.1)
Par.?
āplavanta gataiḥ sattvair matsyāḥ śatasahasraśaḥ // (19.2)
Par.?
tato vegena mahatā dānavā mām upādravan / (20.1)
Par.?
vimuñcantaḥ śitān bāṇāñ śataśo 'tha sahasraśaḥ // (20.2)
Par.?
sa samprahāras tumulas teṣāṃ mama ca bhārata / (21.1) Par.?
avartata mahāghoro nivātakavacāntakaḥ // (21.2)
Par.?
tato devarṣayaś caiva dānavarṣigaṇāśca ye / (22.1)
Par.?
brahmarṣayaśca siddhāśca samājagmur mahāmṛdhe // (22.2)
Par.?
te vai mām anurūpābhir madhurābhir jayaiṣiṇaḥ / (23.1)
Par.?
astuvan munayo vāgbhir yathendraṃ tārakāmaye // (23.2)
Par.?
Duration=0.079530954360962 secs.