Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2686
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
tatastāni mahārhāṇi divyāni bharatarṣabha / (1.2) Par.?
bahūni bahurūpāṇi virajāṃsi samādade // (1.3) Par.?
tato vāyur mahāñśīghro nīcaiḥ śarkarakarṣaṇaḥ / (2.1) Par.?
prādurāsīt kharasparśaḥ saṃgrāmam abhicodayan // (2.2) Par.?
papāta mahatī colkā sanirghātā mahāprabhā / (3.1) Par.?
niṣprabhaś cābhavat sūryaś channaraśmis tamovṛtaḥ // (3.2) Par.?
nirghātaś cābhavad bhīmo bhīme vikramam āsthite / (4.1) Par.?
cacāla pṛthivī cāpi pāṃsuvarṣaṃ papāta ca // (4.2) Par.?
salohitā diśaś cāsan kharavāco mṛgadvijāḥ / (5.1) Par.?
tamovṛtam abhūt sarvaṃ na prajñāyata kiṃcana // (5.2) Par.?
tad adbhutam abhiprekṣya dharmaputro yudhiṣṭhiraḥ / (6.1) Par.?
uvāca vadatāṃ śreṣṭhaḥ ko 'smān abhibhaviṣyati // (6.2) Par.?
sajjībhavata bhadraṃ vaḥ pāṇḍavā yuddhadurmadāḥ / (7.1) Par.?
yathārūpāṇi paśyāmi svabhyagro naḥ parākramaḥ // (7.2) Par.?
evam uktvā tato rājā vīkṣāṃcakre samantataḥ / (8.1) Par.?
apaśyamāno bhīmaṃ ca dharmarājo yudhiṣṭhiraḥ // (8.2) Par.?
tatra kṛṣṇāṃ yamau caiva samīpasthān ariṃdamaḥ / (9.1) Par.?
papraccha bhrātaraṃ bhīmaṃ bhīmakarmāṇam āhave // (9.2) Par.?
kaccinna bhīmaḥ pāñcāli kiṃcit kṛtyaṃ cikīrṣati / (10.1) Par.?
kṛtavān api vā vīraḥ sāhasaṃ sāhasapriyaḥ // (10.2) Par.?
ime hyakasmād utpātā mahāsamaradarśinaḥ / (11.1) Par.?
darśayanto bhayaṃ tīvraṃ prādurbhūtāḥ samantataḥ // (11.2) Par.?
taṃ tathā vādinaṃ kṛṣṇā pratyuvāca manasvinī / (12.1) Par.?
priyā priyaṃ cikīrṣantī mahiṣī cāruhāsinī // (12.2) Par.?
yat tat saugandhikaṃ rājann āhṛtaṃ mātariśvanā / (13.1) Par.?
tan mayā bhīmasenasya prītayādyopapāditam // (13.2) Par.?
api cokto mayā vīro yadi paśyed bahūnyapi / (14.1) Par.?
tāni sarvāṇyupādāya śīghram āgamyatām iti // (14.2) Par.?
sa tu nūnaṃ mahābāhuḥ priyārthaṃ mama pāṇḍavaḥ / (15.1) Par.?
prāgudīcīṃ diśaṃ rājaṃs tānyāhartum ito gataḥ // (15.2) Par.?
uktastvevaṃ tayā rājā yamāvidam athābravīt / (16.1) Par.?
gacchāma sahitās tūrṇaṃ yena yāto vṛkodaraḥ // (16.2) Par.?
vahantu rākṣasā viprān yathāśrāntān yathākṛśān / (17.1) Par.?
tvam apyamarasaṃkāśa vaha kṛṣṇāṃ ghaṭotkaca // (17.2) Par.?
vyaktaṃ dūram ito bhīmaḥ praviṣṭa iti me matiḥ / (18.1) Par.?
ciraṃ ca tasya kālo 'yaṃ sa ca vāyusamo jave // (18.2) Par.?
tarasvī vainateyasya sadṛśo bhuvi laṅghane / (19.1) Par.?
utpated api cākāśaṃ nipatecca yathecchakam // (19.2) Par.?
tam anviyāma bhavatāṃ prabhāvād rajanīcarāḥ / (20.1) Par.?
purā sa nāparādhnoti siddhānāṃ brahmavādinām // (20.2) Par.?
tathetyuktvā tu te sarve haiḍimbapramukhās tadā / (21.1) Par.?
uddeśajñāḥ kuberasya nalinyā bharatarṣabha // (21.2) Par.?
ādāya pāṇḍavāṃś caiva tāṃś ca viprān anekaśaḥ / (22.1) Par.?
lomaśenaiva sahitāḥ prayayuḥ prītamānasāḥ // (22.2) Par.?
te gatvā sahitāḥ sarve dadṛśus tatra kānane / (23.1) Par.?
praphullapaṅkajavatīṃ nalinīṃ sumanoharām // (23.2) Par.?
taṃ ca bhīmaṃ mahātmānaṃ tasyās tīre vyavasthitam / (24.1) Par.?
dadṛśur nihatāṃś caiva yakṣān suvipulekṣaṇān // (24.2) Par.?
udyamya ca gadāṃ dorbhyāṃ nadītīre vyavasthitam / (25.1) Par.?
prajāsaṃkṣepasamaye daṇḍahastam ivāntakam // (25.2) Par.?
taṃ dṛṣṭvā dharmarājas tu pariṣvajya punaḥ punaḥ / (26.1) Par.?
uvāca ślakṣṇayā vācā kaunteya kim idaṃ kṛtam // (26.2) Par.?
sāhasaṃ bata bhadraṃ te devānām api cāpriyam / (27.1) Par.?
punar evaṃ na kartavyaṃ mama ced icchasi priyam // (27.2) Par.?
anuśāsya ca kaunteyaṃ padmāni pratigṛhya ca / (28.1) Par.?
tasyām eva nalinyāṃ te vijahrur amaropamāḥ // (28.2) Par.?
etasminn eva kāle tu pragṛhītaśilāyudhāḥ / (29.1) Par.?
prādurāsan mahākāyās tasyodyānasya rakṣiṇaḥ // (29.2) Par.?
te dṛṣṭvā dharmarājānaṃ devarṣiṃ cāpi lomaśam / (30.1) Par.?
nakulaṃ sahadevaṃ ca tathānyān brāhmaṇarṣabhān / (30.2) Par.?
vinayenānatāḥ sarve praṇipetuś ca bhārata // (30.3) Par.?
sāntvitā dharmarājena praseduḥ kṣaṇadācarāḥ / (31.1) Par.?
viditāś ca kuberasya tatas te narapuṃgavāḥ / (31.2) Par.?
ūṣur nāticiraṃ kālaṃ ramamāṇāḥ kurūdvahāḥ // (31.3) Par.?
Duration=0.1238009929657 secs.