Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2688
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
tatas tān pariviśvastān vasatas tatra pāṇḍavān / (1.2) Par.?
gateṣu teṣu rakṣaḥsu bhīmasenātmaje 'pi ca // (1.3) Par.?
rahitān bhīmasenena kadācit tān yadṛcchayā / (2.1) Par.?
jahāra dharmarājānaṃ yamau kṛṣṇāṃ ca rākṣasaḥ // (2.2) Par.?
brāhmaṇo mantrakuśalaḥ sarvāstreṣvastravittamaḥ / (3.1) Par.?
iti bruvan pāṇḍaveyān paryupāste sma nityadā // (3.2) Par.?
parīkṣamāṇaḥ pārthānāṃ kalāpāni dhanūṃṣi ca / (4.1) Par.?
antaraṃ samabhiprepsur nāmnā khyāto jaṭāsuraḥ // (4.2) Par.?
sa bhīmasene niṣkrānte mṛgayārtham ariṃdame / (5.1) Par.?
anyad rūpaṃ samāsthāya vikṛtaṃ bhairavaṃ mahat // (5.2) Par.?
gṛhītvā sarvaśastrāṇi draupadīṃ parigṛhya ca / (6.1) Par.?
prātiṣṭhata sa duṣṭātmā trīn gṛhītvā ca pāṇḍavān // (6.2) Par.?
sahadevas tu yatnena tato 'pakramya pāṇḍavaḥ / (7.1) Par.?
ākrandad bhīmasenaṃ vai yena yāto mahābalaḥ // (7.2) Par.?
tam abravīd dharmarājo hriyamāṇo yudhiṣṭhiraḥ / (8.1) Par.?
dharmas te hīyate mūḍha na cainaṃ samavekṣase // (8.2) Par.?
ye 'nye kecin manuṣyeṣu tiryagyonigatā api / (9.1) Par.?
gandharvayakṣarakṣāṃsi vayāṃsi paśavas tathā / (9.2) Par.?
manuṣyān upajīvanti tatastvam upajīvasi // (9.3) Par.?
samṛddhyā hyasya lokasya loko yuṣmākam ṛdhyate / (10.1) Par.?
imaṃ ca lokaṃ śocantam anuśocanti devatāḥ / (10.2) Par.?
pūjyamānāśca vardhante havyakavyairyathāvidhi // (10.3) Par.?
vayaṃ rāṣṭrasya goptāro rakṣitāraś ca rākṣasa / (11.1) Par.?
rāṣṭrasyārakṣyamāṇasya kuto bhūtiḥ kutaḥ sukham // (11.2) Par.?
na ca rājāvamantavyo rakṣasā jātvanāgasi / (12.1) Par.?
aṇur apyapacāraś ca nāstyasmākaṃ narāśana // (12.2) Par.?
drogdhavyaṃ na ca mitreṣu na viśvasteṣu karhicit / (13.1) Par.?
yeṣāṃ cānnāni bhuñjīta yatra ca syāt pratiśrayaḥ // (13.2) Par.?
sa tvaṃ pratiśraye 'smākaṃ pūjyamānaḥ sukhoṣitaḥ / (14.1) Par.?
bhuktvā cānnāni duṣprajña katham asmāñjihīrṣasi // (14.2) Par.?
evam eva vṛthācāro vṛthāvṛddho vṛthāmatiḥ / (15.1) Par.?
vṛthāmaraṇam arhastvaṃ vṛthādya na bhaviṣyasi // (15.2) Par.?
atha ced duṣṭabuddhis tvaṃ sarvair dharmair vivarjitaḥ / (16.1) Par.?
pradāya śastrāṇyasmākaṃ yuddhena draupadīṃ hara // (16.2) Par.?
atha cet tvam avijñāya idaṃ karma kariṣyasi / (17.1) Par.?
adharmaṃ cāpyakīrtiṃ ca loke prāpsyasi kevalam // (17.2) Par.?
etām adya parāmṛśya striyaṃ rākṣasa mānuṣīm / (18.1) Par.?
viṣam etat samāloḍya kumbhena prāśitaṃ tvayā // (18.2) Par.?
tato yudhiṣṭhiras tasya bhārikaḥ samapadyata / (19.1) Par.?
sa tu bhārābhibhūtātmā na tathā śīghrago 'bhavat // (19.2) Par.?
athābravīd draupadīṃ ca nakulaṃ ca yudhiṣṭhiraḥ / (20.1) Par.?
mā bhaiṣṭa rākṣasānmūḍhād gatir asya mayā hṛtā // (20.2) Par.?
nātidūre mahābāhurbhavitā pavanātmajaḥ / (21.1) Par.?
asmin muhūrte samprāpte na bhaviṣyati rākṣasaḥ // (21.2) Par.?
sahadevas tu taṃ dṛṣṭvā rākṣasaṃ mūḍhacetasam / (22.1) Par.?
uvāca vacanaṃ rājan kuntīputraṃ yudhiṣṭhiram // (22.2) Par.?
rājan kiṃ nāma tat kṛtyaṃ kṣatriyasyāstyato 'dhikam / (23.1) Par.?
yad yuddhe 'bhimukhaḥ prāṇāṃs tyajecchatrūñjayeta vā // (23.2) Par.?
eṣa cāsmān vayaṃ cainaṃ yudhyamānāḥ paraṃtapa / (24.1) Par.?
sūdayema mahābāho deśakālo hyayaṃ nṛpa // (24.2) Par.?
kṣatradharmasya samprāptaḥ kālaḥ satyaparākrama / (25.1) Par.?
jayantaḥ pātyamānā vā prāptum arhāma sadgatim // (25.2) Par.?
rākṣase jīvamāne 'dya ravir astam iyād yadi / (26.1) Par.?
nāhaṃ brūyāṃ punar jātu kṣatriyo 'smīti bhārata // (26.2) Par.?
bho bho rākṣasa tiṣṭhasva sahadevo 'smi pāṇḍavaḥ / (27.1) Par.?
hatvā vā māṃ nayasvainān hato vādyeha svapsyasi // (27.2) Par.?
tathaiva tasmin bruvati bhīmaseno yadṛcchayā / (28.1) Par.?
prādṛśyata mahābāhuḥ savajra iva vāsavaḥ // (28.2) Par.?
so 'paśyad bhrātarau tatra draupadīṃ ca yaśasvinīm / (29.1) Par.?
kṣitisthaṃ sahadevaṃ ca kṣipantaṃ rākṣasaṃ tadā // (29.2) Par.?
mārgācca rākṣasaṃ mūḍhaṃ kālopahatacetasam / (30.1) Par.?
bhramantaṃ tatra tatraiva daivena vinivāritam // (30.2) Par.?
bhrātṝṃs tān hriyato dṛṣṭvā draupadīṃ ca mahābalaḥ / (31.1) Par.?
krodham āhārayad bhīmo rākṣasaṃ cedam abravīt // (31.2) Par.?
vijñāto 'si mayā pūrvaṃ ceṣṭañśastraparīkṣaṇe / (32.1) Par.?
āsthā tu tvayi me nāsti yato 'si na hatas tadā / (32.2) Par.?
brahmarūpapraticchanno na no vadasi cāpriyam // (32.3) Par.?
priyeṣu caramāṇaṃ tvāṃ na caivāpriyakāriṇam / (33.1) Par.?
atithiṃ brahmarūpaṃ ca kathaṃ hanyām anāgasam / (33.2) Par.?
rākṣasaṃ manyamāno 'pi yo hanyān narakaṃ vrajet // (33.3) Par.?
apakvasya ca kālena vadhas tava na vidyate / (34.1) Par.?
nūnam adyāsi sampakvo yathā te matir īdṛśī / (34.2) Par.?
dattā kṛṣṇāpaharaṇe kālenādbhutakarmaṇā // (34.3) Par.?
baḍiśo 'yaṃ tvayā grastaḥ kālasūtreṇa lambitaḥ / (35.1) Par.?
matsyo 'mbhasīva syūtāsyaḥ kathaṃ me 'dya gamiṣyasi // (35.2) Par.?
yaṃ cāsi prasthito deśaṃ manaḥ pūrvaṃ gataṃ ca te / (36.1) Par.?
na taṃ gantāsi gantāsi mārgaṃ bakahiḍimbayoḥ // (36.2) Par.?
evam uktas tu bhīmena rākṣasaḥ kālacoditaḥ / (37.1) Par.?
bhīta utsṛjya tān sarvān yuddhāya samupasthitaḥ // (37.2) Par.?
abravīcca punar bhīmaṃ roṣāt prasphuritādharaḥ / (38.1) Par.?
na me mūḍhā diśaḥ pāpa tvadarthaṃ me vilambanam // (38.2) Par.?
śrutā me rākṣasā ye ye tvayā vinihatā raṇe / (39.1) Par.?
teṣām adya kariṣyāmi tavāsreṇodakakriyām // (39.2) Par.?
evam uktas tato bhīmaḥ sṛkkiṇī parisaṃlihan / (40.1) Par.?
smayamāna iva krodhāt sākṣāt kālāntakopamaḥ / (40.2) Par.?
bāhusaṃrambham evecchann abhidudrāva rākṣasam // (40.3) Par.?
rākṣaso 'pi tadā bhīmaṃ yuddhārthinam avasthitam / (41.1) Par.?
abhidudrāva saṃrabdho balo vajradharaṃ yathā // (41.2) Par.?
vartamāne tadā tābhyāṃ bāhuyuddhe sudāruṇe / (42.1) Par.?
mādrīputrāvabhikruddhāvubhāvapyabhyadhāvatām // (42.2) Par.?
nyavārayat tau prahasan kuntīputro vṛkodaraḥ / (43.1) Par.?
śakto 'haṃ rākṣasasyeti prekṣadhvam iti cābravīt // (43.2) Par.?
ātmanā bhrātṛbhiś cāhaṃ dharmeṇa sukṛtena ca / (44.1) Par.?
iṣṭena ca śape rājan sūdayiṣyāmi rākṣasam // (44.2) Par.?
ityevam uktvā tau vīrau spardhamānau parasparam / (45.1) Par.?
bāhubhiḥ samasajjetām ubhau rakṣovṛkodarau // (45.2) Par.?
tayor āsīt samprahāraḥ kruddhayor bhīmarakṣasoḥ / (46.1) Par.?
amṛṣyamāṇayoḥ saṃkhye devadānavayor iva // (46.2) Par.?
ārujyārujya tau vṛkṣān anyonyam abhijaghnatuḥ / (47.1) Par.?
jīmūtāviva gharmānte vinadantau mahābalau // (47.2) Par.?
babhañjatur mahāvṛkṣān ūrubhir balināṃ varau / (48.1) Par.?
anyonyenābhisaṃrabdhau parasparajayaiṣiṇau // (48.2) Par.?
tad vṛkṣayuddham abhavan mahīruhavināśanam / (49.1) Par.?
vālisugrīvayor bhrātroḥ pureva kapisiṃhayoḥ // (49.2) Par.?
āvidhyāvidhya tau vṛkṣān muhūrtam itaretaram / (50.1) Par.?
tāḍayāmāsatur ubhau vinadantau muhur muhuḥ // (50.2) Par.?
tasmin deśe yadā vṛkṣāḥ sarva eva nipātitāḥ / (51.1) Par.?
puñjīkṛtāś ca śataśaḥ parasparavadhepsayā // (51.2) Par.?
tadā śilāḥ samādāya muhūrtam iva bhārata / (52.1) Par.?
mahābhrair iva śailendrau yuyudhāte mahābalau // (52.2) Par.?
ugrābhir ugrarūpābhir bṛhatībhiḥ parasparam / (53.1) Par.?
vajrair iva mahāvegair ājaghnatur amarṣaṇau // (53.2) Par.?
abhihatya ca bhūyas tāvanyonyaṃ baladarpitau / (54.1) Par.?
bhujābhyāṃ parigṛhyātha cakarṣāte gajāviva // (54.2) Par.?
muṣṭibhiś ca mahāghorair anyonyam abhipetatuḥ / (55.1) Par.?
tayoś caṭacaṭāśabdo babhūva sumahātmanoḥ // (55.2) Par.?
tataḥ saṃhṛtya muṣṭiṃ tu pañcaśīrṣam ivoragam / (56.1) Par.?
vegenābhyahanad bhīmo rākṣasasya śirodharām // (56.2) Par.?
tataḥ śrāntaṃ tu tad rakṣo bhīmasenabhujāhatam / (57.1) Par.?
supariśrāntam ālakṣya bhīmaseno 'bhyavartata // (57.2) Par.?
tata enaṃ mahābāhur bāhubhyām amaropamaḥ / (58.1) Par.?
samutkṣipya balād bhīmo niṣpipeṣa mahītale // (58.2) Par.?
tasya gātrāṇi sarvāṇi cūrṇayāmāsa pāṇḍavaḥ / (59.1) Par.?
aratninā cābhihatya śiraḥ kāyād apāharat // (59.2) Par.?
saṃdaṣṭoṣṭhaṃ vivṛttākṣaṃ phalaṃ vṛntād iva cyutam / (60.1) Par.?
jaṭāsurasya tu śiro bhīmasenabalāddhṛtam / (60.2) Par.?
papāta rudhirādigdhaṃ saṃdaṣṭadaśanacchadam // (60.3) Par.?
taṃ nihatya maheṣvāso yudhiṣṭhiram upāgamat / (61.1) Par.?
stūyamāno dvijāgryais tair marudbhir iva vāsavaḥ // (61.2) Par.?
Duration=0.37952089309692 secs.