Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2689
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
nihate rākṣase tasmin punar nārāyaṇāśramam / (1.2) Par.?
abhyetya rājā kaunteyo nivāsam akarot prabhuḥ // (1.3) Par.?
sa samānīya tān sarvān bhrātṝn ityabravīd vacaḥ / (2.1) Par.?
draupadyā sahitān kāle saṃsmaran bhrātaraṃ jayam // (2.2) Par.?
samāś catasro 'bhigatāḥ śivena caratāṃ vane / (3.1) Par.?
kṛtoddeśaśca bībhatsuḥ pañcamīm abhitaḥ samām // (3.2) Par.?
prāpya parvatarājānaṃ śvetaṃ śikhariṇāṃ varam / (4.1) Par.?
tatrāpi ca kṛtoddeśaḥ samāgamadidṛkṣubhiḥ // (4.2) Par.?
kṛtaśca samayas tena pārthenāmitatejasā / (5.1) Par.?
pañca varṣāṇi vatsyāmi vidyārthīti purā mayi // (5.2) Par.?
tatra gāṇḍīvadhanvānam avāptāstram ariṃdamam / (6.1) Par.?
devalokād imaṃ lokaṃ drakṣyāmaḥ punarāgatam // (6.2) Par.?
ityuktvā brāhmaṇān sarvān āmantrayata pāṇḍavaḥ / (7.1) Par.?
kāraṇaṃ caiva tat teṣām ācacakṣe tapasvinām // (7.2) Par.?
tam ugratapasaḥ prītāḥ kṛtvā pārthaṃ pradakṣiṇam / (8.1) Par.?
brāhmaṇās te 'nvamodanta śivena kuśalena ca // (8.2) Par.?
sukhodarkam imaṃ kleśam acirād bharatarṣabha / (9.1) Par.?
kṣatradharmeṇa dharmajña tīrtvā gāṃ pālayiṣyasi // (9.2) Par.?
tat tu rājā vacas teṣāṃ pratigṛhya tapasvinām / (10.1) Par.?
pratasthe saha viprais tair bhrātṛbhiś ca paraṃtapaḥ // (10.2) Par.?
draupadyā sahitaḥ śrīmān haiḍimbeyādibhis tathā / (11.1) Par.?
rākṣasair anuyātaś ca lomaśenābhirakṣitaḥ // (11.2) Par.?
kvacij jagāma padbhyāṃ tu rākṣasair uhyate kvacit / (12.1) Par.?
tatra tatra mahātejā bhrātṛbhiḥ saha suvrataḥ // (12.2) Par.?
tato yudhiṣṭhiro rājā bahūn kleśān vicintayan / (13.1) Par.?
siṃhavyāghragajākīrṇām udīcīṃ prayayau diśam // (13.2) Par.?
avekṣamāṇaḥ kailāsaṃ mainākaṃ caiva parvatam / (14.1) Par.?
gandhamādanapādāṃś ca meruṃ cāpi śiloccayam // (14.2) Par.?
uparyupari śailasya bahvīś ca saritaḥ śivāḥ / (15.1) Par.?
prasthaṃ himavataḥ puṇyaṃ yayau saptadaśe 'hani // (15.2) Par.?
dadṛśuḥ pāṇḍavā rājan gandhamādanam antikāt / (16.1) Par.?
pṛṣṭhe himavataḥ puṇye nānādrumalatāyute // (16.2) Par.?
salilāvartasaṃjātaiḥ puṣpitaiś ca mahīruhaiḥ / (17.1) Par.?
samāvṛtaṃ puṇyatamam āśramaṃ vṛṣaparvaṇaḥ // (17.2) Par.?
tam upakramya rājarṣiṃ dharmātmānam ariṃdamāḥ / (18.1) Par.?
pāṇḍavā vṛṣaparvāṇam avandanta gataklamāḥ // (18.2) Par.?
abhyanandat sa rājarṣiḥ putravad bharatarṣabhān / (19.1) Par.?
pūjitāś cāvasaṃs tatra saptarātram ariṃdamāḥ // (19.2) Par.?
aṣṭame 'hani samprāpte tam ṛṣiṃ lokaviśrutam / (20.1) Par.?
āmantrya vṛṣaparvāṇaṃ prasthānaṃ samarocayan // (20.2) Par.?
ekaikaśaś ca tān viprān nivedya vṛṣaparvaṇe / (21.1) Par.?
nyāsabhūtān yathākālaṃ bandhūn iva susatkṛtān // (21.2) Par.?
tatas te varavastrāṇi śubhānyābharaṇāni ca / (22.1) Par.?
nyadadhuḥ pāṇḍavās tasminn āśrame vṛṣaparvaṇaḥ // (22.2) Par.?
atītānāgate vidvān kuśalaḥ sarvadharmavit / (23.1) Par.?
anvaśāsat sa dharmajñaḥ putravad bharatarṣabhān // (23.2) Par.?
te 'nujñātā mahātmānaḥ prayayur diśam uttarām / (24.1) Par.?
kṛṣṇayā sahitā vīrā brāhmaṇaiś ca mahātmabhiḥ / (24.2) Par.?
tān prasthitān anvagacchad vṛṣaparvā mahīpatiḥ // (24.3) Par.?
upanyasya mahātejā viprebhyaḥ pāṇḍavāṃs tadā / (25.1) Par.?
anusaṃsādhya kaunteyān āśīrbhir abhinandya ca / (25.2) Par.?
vṛṣaparvā nivavṛte panthānam upadiśya ca // (25.3) Par.?
nānāmṛgagaṇair juṣṭaṃ kaunteyaḥ satyavikramaḥ / (26.1) Par.?
padātir bhrātṛbhiḥ sārdhaṃ prātiṣṭhata yudhiṣṭhiraḥ // (26.2) Par.?
nānādrumanirodheṣu vasantaḥ śailasānuṣu / (27.1) Par.?
parvataṃ viviśuḥ śvetaṃ caturthe 'hani pāṇḍavāḥ // (27.2) Par.?
mahābhraghanasaṃkāśaṃ salilopahitaṃ śubham / (28.1) Par.?
maṇikāñcanaramyaṃ ca śailaṃ nānāsamucchrayam // (28.2) Par.?
te samāsādya panthānaṃ yathoktaṃ vṛṣaparvaṇā / (29.1) Par.?
anusasrur yathoddeśaṃ paśyanto vividhān nagān // (29.2) Par.?
uparyupari śailasya guhāḥ paramadurgamāḥ / (30.1) Par.?
sudurgamāṃs te subahūn sukhenaivābhicakramuḥ // (30.2) Par.?
dhaumyaḥ kṛṣṇā ca pārthāś ca lomaśaś ca mahān ṛṣiḥ / (31.1) Par.?
agaman sahitās tatra na kaścid avahīyate // (31.2) Par.?
te mṛgadvijasaṃghuṣṭaṃ nānādvijasamākulam / (32.1) Par.?
śākhāmṛgagaṇaiś caiva sevitaṃ sumanoharam // (32.2) Par.?
puṇyaṃ padmasaropetaṃ sapalvalamahāvanam / (33.1) Par.?
upatasthur mahāvīryā mālyavantaṃ mahāgirim // (33.2) Par.?
tataḥ kimpuruṣāvāsaṃ siddhacāraṇasevitam / (34.1) Par.?
dadṛśur hṛṣṭaromāṇaḥ parvataṃ gandhamādanam // (34.2) Par.?
vidyādharānucaritaṃ kiṃnarībhis tathaiva ca / (35.1) Par.?
gajasiṃhasamākīrṇam udīrṇaśarabhāyutam // (35.2) Par.?
upetam anyaiś ca tadā mṛgair mṛduninādibhiḥ / (36.1) Par.?
te gandhamādanavanaṃ tan nandanavanopamam // (36.2) Par.?
muditāḥ pāṇḍutanayā manohṛdayanandanam / (37.1) Par.?
viviśuḥ kramaśo vīrā araṇyaṃ śubhakānanam // (37.2) Par.?
draupadīsahitā vīrās taiś ca viprair mahātmabhiḥ / (38.1) Par.?
śṛṇvantaḥ prītijananān valgūn madakalāñ śubhān / (38.2) Par.?
śrotraramyān sumadhurāñśabdān khagamukheritān // (38.3) Par.?
sarvartuphalabhārāḍhyān sarvartukusumojjvalān / (39.1) Par.?
paśyantaḥ pādapāṃś cāpi phalabhārāvanāmitān // (39.2) Par.?
āmrān āmrātakān phullān nārikelān satindukān / (40.1) Par.?
ajātakāṃs tathā jīrān dāḍimān bījapūrakān // (40.2) Par.?
panasāṃllikucān mocān kharjūrān āmravetasān / (41.1) Par.?
pārāvatāṃs tathā kṣaudrān nīpāṃś cāpi manoramān // (41.2) Par.?
bilvān kapitthāñ jambūṃśca kāśmarīr badarīs tathā / (42.1) Par.?
plakṣān udumbaravaṭān aśvatthān kṣīriṇas tathā / (42.2) Par.?
bhallātakān āmalakān harītakavibhītakān // (42.3) Par.?
iṅgudān karavīrāṃś ca tindukāṃś ca mahāphalān / (43.1) Par.?
etān anyāṃś ca vividhān gandhamādanasānuṣu // (43.2) Par.?
phalair amṛtakalpais tān ācitān svādubhis tarūn / (44.1) Par.?
tathaiva campakāśokān ketakān bakulāṃs tathā // (44.2) Par.?
puṃnāgān saptaparṇāṃś ca karṇikārān saketakān / (45.1) Par.?
pāṭalān kuṭajān ramyān mandārendīvarāṃs tathā // (45.2) Par.?
pārijātān kovidārān devadārutarūṃs tathā / (46.1) Par.?
śālāṃs tālāṃs tamālāṃś ca priyālān bakulāṃs tathā / (46.2) Par.?
śālmalīḥ kiṃśukāśokāñ śiṃśapāṃs taralāṃs tathā // (46.3) Par.?
cakoraiḥ śatapattraiś ca bhṛṅgarājais tathā śukaiḥ / (47.1) Par.?
kokilaiḥ kalaviṅkaiś ca hārītair jīvajīvakaiḥ // (47.2) Par.?
priyavrataiś cātakaiś ca tathānyair vividhaiḥ khagaiḥ / (48.1) Par.?
śrotraramyaṃ sumadhuraṃ kūjadbhiś cāpyadhiṣṭhitān // (48.2) Par.?
sarāṃsi ca vicitrāṇi prasannasalilāni ca / (49.1) Par.?
kumudaiḥ puṇḍarīkaiś ca tathā kokanadotpalaiḥ / (49.2) Par.?
kahlāraiḥ kamalaiś caiva ācitāni samantataḥ // (49.3) Par.?
kadambaiś cakravākaiś ca kurarair jalakukkuṭaiḥ / (50.1) Par.?
kāraṇḍavaiḥ plavair haṃsair bakair madgubhir eva ca / (50.2) Par.?
etaiś cānyaiś ca kīrṇāni samantājjalacāribhiḥ // (50.3) Par.?
hṛṣṭais tathā tāmarasarasāsavamadālasaiḥ / (51.1) Par.?
padmodaracyutarajaḥkiñjalkāruṇarañjitaiḥ // (51.2) Par.?
madhurasvarair madhukarair virutān kamalākarān / (52.1) Par.?
paśyantas te manoramyān gandhamādanasānuṣu // (52.2) Par.?
tathaiva padmaṣaṇḍaiś ca maṇḍiteṣu samantataḥ / (53.1) Par.?
śikhaṇḍinībhiḥ sahitāṃllatāmaṇḍapakeṣu ca / (53.2) Par.?
meghatūryaravoddāmamadanākulitān bhṛśam // (53.3) Par.?
kṛtvaiva kekāmadhuraṃ saṃgītamadhurasvaram / (54.1) Par.?
citrān kalāpān vistīrya savilāsān madālasān / (54.2) Par.?
mayūrān dadṛśuś citrān nṛtyato vanalāsakān // (54.3) Par.?
kāntābhiḥ sahitān anyān apaśyan ramataḥ sukham / (55.1) Par.?
vallīlatāsaṃkaṭeṣu kaṭakeṣu sthitāṃs tathā // (55.2) Par.?
kāṃścicchakunajātāṃś ca viṭapeṣūtkaṭān api / (56.1) Par.?
kalāparacitāṭopān vicitramukuṭān iva / (56.2) Par.?
vivareṣu tarūṇāṃ ca muditān dadṛśuś ca te // (56.3) Par.?
sindhuvārān athoddāmān manmathasyeva tomarān / (57.1) Par.?
suvarṇakusumākīrṇān girīṇāṃ śikhareṣu ca // (57.2) Par.?
karṇikārān viracitān karṇapūrān ivottamān / (58.1) Par.?
athāpaśyan kurabakān vanarājiṣu puṣpitān / (58.2) Par.?
kāmavaśyotsukakarān kāmasyeva śarotkarān // (58.3) Par.?
tathaiva vanarājīnām udārān racitān iva / (59.1) Par.?
virājamānāṃs te 'paśyaṃs tilakāṃs tilakān iva // (59.2) Par.?
tathānaṅgaśarākārān sahakārān manoramān / (60.1) Par.?
apaśyan bhramarārāvān mañjarībhir virājitān // (60.2) Par.?
hiraṇyasadṛśaiḥ puṣpair dāvāgnisadṛśair api / (61.1) Par.?
lohitair añjanābhaiś ca vaiḍūryasadṛśair api // (61.2) Par.?
tathā śālāṃs tamālāṃś ca pāṭalyo bakulāni ca / (62.1) Par.?
mālā iva samāsaktāḥ śailānāṃ śikhareṣu ca // (62.2) Par.?
evaṃ krameṇa te vīrā vīkṣamāṇāḥ samantataḥ / (63.1) Par.?
gajasaṃghasamābādhaṃ siṃhavyāghrasamāyutam // (63.2) Par.?
śarabhonnādasaṃghuṣṭaṃ nānārāvanināditam / (64.1) Par.?
sarvartuphalapuṣpāḍhyaṃ gandhamādanasānuṣu // (64.2) Par.?
pītā bhāsvaravarṇābhā babhūvur vanarājayaḥ / (65.1) Par.?
nātra kaṇṭakinaḥ kecin nātra kecid apuṣpitāḥ / (65.2) Par.?
snigdhapattraphalā vṛkṣā gandhamādanasānuṣu // (65.3) Par.?
vimalasphaṭikābhāni pāṇḍuracchadanair dvijaiḥ / (66.1) Par.?
rājahaṃsair upetāni sārasābhirutāni ca // (66.2) Par.?
sarāṃsi saritaḥ pārthāḥ paśyantaḥ śailasānuṣu // (67.1) Par.?
padmotpalavicitrāṇi sukhasparśajalāni ca / (68.1) Par.?
gandhavanti ca mālyāni rasavanti phalāni ca / (68.2) Par.?
atīva vṛkṣā rājante puṣpitāḥ śailasānuṣu // (68.3) Par.?
ete cānye ca bahavas tatra kānanajā drumāḥ / (69.1) Par.?
latāś ca vividhākārāḥ pattrapuṣpaphaloccayāḥ // (69.2) Par.?
yudhiṣṭhiras tu tān vṛkṣān paśyamāno nagottame / (70.1) Par.?
bhīmasenam idaṃ vākyam abravīn madhurākṣaram // (70.2) Par.?
paśya bhīma śubhān deśān devākrīḍān samantataḥ / (71.1) Par.?
amānuṣagatiṃ prāptāḥ saṃsiddhāḥ sma vṛkodara // (71.2) Par.?
latābhiś caiva bahvībhiḥ puṣpitāḥ pādapottamāḥ / (72.1) Par.?
saṃśliṣṭāḥ pārtha śobhante gandhamādanasānuṣu // (72.2) Par.?
śikhaṇḍinībhiś caratāṃ sahitānāṃ śikhaṇḍinām / (73.1) Par.?
nardatāṃ śṛṇu nirghoṣaṃ bhīma parvatasānuṣu // (73.2) Par.?
cakorāḥ śatapattrāś ca mattakokilaśārikāḥ / (74.1) Par.?
pattriṇaḥ puṣpitān etān saṃśliṣyanti mahādrumān // (74.2) Par.?
raktapītāruṇāḥ pārtha pādapāgragatā dvijāḥ / (75.1) Par.?
parasparam udīkṣante bahavo jīvajīvakāḥ // (75.2) Par.?
haritāruṇavarṇānāṃ śādvalānāṃ samantataḥ / (76.1) Par.?
sārasāḥ pratidṛśyante śailaprasravaṇeṣvapi // (76.2) Par.?
vadanti madhurā vācaḥ sarvabhūtamanonugāḥ / (77.1) Par.?
bhṛṅgarājopacakrāś ca lohapṛṣṭhāś ca pattriṇaḥ // (77.2) Par.?
caturviṣāṇāḥ padmābhāḥ kuñjarāḥ sakareṇavaḥ / (78.1) Par.?
ete vaiḍūryavarṇābhaṃ kṣobhayanti mahat saraḥ // (78.2) Par.?
bahutālasamutsedhāḥ śailaśṛṅgāt paricyutāḥ / (79.1) Par.?
nānāprasravaṇebhyaś ca vāridhārāḥ patantyamūḥ // (79.2) Par.?
bhāskarābhaprabhā bhīma śāradābhraghanopamāḥ / (80.1) Par.?
śobhayanti mahāśailaṃ nānārajatadhātavaḥ // (80.2) Par.?
kvacid añjanavarṇābhāḥ kvacit kāñcanasaṃnibhāḥ / (81.1) Par.?
dhātavo haritālasya kvaciddhiṅgulakasya ca // (81.2) Par.?
manaḥśilāguhāś caiva saṃdhyābhranikaropamāḥ / (82.1) Par.?
śaśalohitavarṇābhāḥ kvacid gairikadhātavaḥ // (82.2) Par.?
sitāsitābhrapratimā bālasūryasamaprabhāḥ / (83.1) Par.?
ete bahuvidhāḥ śailaṃ śobhayanti mahāprabhāḥ // (83.2) Par.?
gandharvāḥ saha kāntābhir yathoktaṃ vṛṣaparvaṇā / (84.1) Par.?
dṛśyante śailaśṛṅgeṣu pārtha kimpuruṣaiḥ saha // (84.2) Par.?
gītānāṃ talatālānāṃ yathā sāmnāṃ ca nisvanaḥ / (85.1) Par.?
śrūyate bahudhā bhīma sarvabhūtamanoharaḥ // (85.2) Par.?
mahāgaṅgām udīkṣasva puṇyāṃ devanadīṃ śubhām / (86.1) Par.?
kalahaṃsagaṇair juṣṭām ṛṣikiṃnarasevitām // (86.2) Par.?
dhātubhiś ca saridbhiśca kiṃnarair mṛgapakṣibhiḥ / (87.1) Par.?
gandharvair apsarobhiś ca kānanaiś ca manoramaiḥ // (87.2) Par.?
vyālaiś ca vividhākāraiḥ śataśīrṣaiḥ samantataḥ / (88.1) Par.?
upetaṃ paśya kaunteya śailarājam ariṃdama // (88.2) Par.?
te prītamanasaḥ śūrāḥ prāptā gatim anuttamām / (89.1) Par.?
nātṛpyan parvatendrasya darśanena paraṃtapāḥ // (89.2) Par.?
upetam atha mālyaiś ca phalavadbhiś ca pādapaiḥ / (90.1) Par.?
ārṣṭiṣeṇasya rājarṣer āśramaṃ dadṛśus tadā // (90.2) Par.?
tatas taṃ tīvratapasaṃ kṛśaṃ dhamanisaṃtatam / (91.1) Par.?
pāragaṃ sarvadharmāṇām ārṣṭiṣeṇam upāgaman // (91.2) Par.?
Duration=0.31431007385254 secs.